HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम्

Стратегии торговли

उच्च-आवृत्ति-व्यापारः – किम् अस्ति, HFT कथं कार्यं करोति, उच्च-आवृत्ति-व्यापारस्य मुख्यानि रणनीतयः। यदि भवान् पूर्वं
algorithmic trading इत्यस्य विशेषतानां अध्ययनं कृतवान् अस्ति , तर्हि भवान् सम्भवतः HFT trading इति एतादृशं वस्तु श्रुतवान् अस्ति। अमेरिकीविपण्ये सर्वेषां व्यापाराणां अर्धं भागं एच्.एफ.टी. अतः उच्च-आवृत्ति-व्यापारः किम् ? अस्मिन् लेखे विचार्यताम्।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम्

HFT व्यापारः – किम् अस्ति, सामान्यसूचना

उच्च आवृत्ति व्यापार एक प्रकार का एल्गोरिदमिक व्यापार है जिसकी विशेषता लघु होल्डिंग अवधि, उच्च गति एवं पूंजी कारोबार है। व्यापारार्थं शक्तिशालिनः सङ्गणकाः उपयुज्यन्ते, ये प्रतिसेकेण्ड् महतीं लेनदेनं कुर्वन्ति । सामान्यतः एते लघुमात्राः भवन्ति येन भवन्तः विपण्यं परीक्षितुं शक्नुवन्ति। एच् एफ टी व्यापारः वेगेन सह प्रत्यक्षतया सम्बद्धः अस्ति। पद्धतिः मूल्येषु न्यूनतमपरिवर्तनानि अपि, तथैव अनेकविनिमयस्थानेषु मूल्यानां मध्ये विसंगतिं च अनुसरणं कर्तुं शक्नोति । उच्च-आवृत्तिव्यापारस्य उपयोगः स्टॉक, मुद्रा इत्यादिषु विपण्येषु भवति । परन्तु अधुना एव क्रिप्टो-व्यापारे अपि एतस्य उपयोगः कृतः, यतः एतत् भवन्तं केवलं एकस्मिन् सेकेण्ड्-मध्ये अनेकाः लेनदेनं कर्तुं शक्नोति, यत् भवन्तं असीमित-निवेश-अवकाशान् ददाति विशेषसेवाः सन्ति ये निवेशकानां कृते स्वस्य HFT व्यापारमञ्चान् प्रदास्यन्ति।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम्

एच् एफ टी प्रणाली कथं कार्यं करोति

उच्चगुणवत्तायुक्तस्य HFT व्यापारस्य कुञ्जी पूर्णस्वचालनम् अस्ति। तथापि न सर्वेभ्यः युक्तमिदं विधिरिति भावः । व्यापारप्रक्रियायां ये सङ्गणकाः उपयुज्यन्ते ते जटिल-अल्गोरिदम्-आतिथ्यं कर्तुं प्रोग्रामिताः भवन्ति । ते निरन्तरं मूल्य-स्पाइक-विश्लेषणं मिलीसेकेण्ड्-पर्यन्तं कुर्वन्ति । एल्गोरिदम् विशेषज्ञैः निर्मिताः भवन्ति येन सङ्गणकाः कालान्तरे वृद्धेः क्षयस्य वा उत्प्रेरकान् प्रवृत्तिं च ज्ञातुं शक्नुवन्ति । प्रायः एतादृशाः आवेगाः अन्येभ्यः व्यापारिभ्यः अदृश्याः भवन्ति, विस्तृतानुभवयुक्तेभ्यः अपि । विश्लेषणस्य आधारेण कार्यक्रमाः स्वयमेव उच्चवेगेन अधिकानि स्थानानि उद्घाटयन्ति। एल्गोरिदम् द्वारा ज्ञातस्य प्रवृत्तेः प्रथमं लाभं प्राप्तुं व्यापारिणः मुख्यं लक्ष्यं भवति ।

महत्वपूर्णः! वयं मूल्येषु बृहत्-उत्प्लवस्य विषये न वदामः, अपितु अल्पकालीन-उतार-चढावस्य विषये वदामः ये बृहत्-क्रीडकाः विपण्यां प्रविशन्ति चेत् दृश्यन्ते |

विनिमयस्थाने उच्च-आवृत्ति-व्यापारस्य उपयोगः न केवलं साधारण-शेयर-बाजारे, अपितु क्रिप्टोमुद्रा-विपण्ये अपि कर्तुं शक्यते । परन्तु सर्वे एल्गोरिदम् इत्यस्य सम्यक् उपयोगं कर्तुं न शक्नुवन्ति । अत्र एनएफटी-प्रयोगस्य सम्भावनाः नियमित-विपण्ये एव सन्ति । परन्तु स्मर्तव्यं यत् क्रिप्टोमुद्रामूल्यानि अधिकानि अस्थिराणि सन्ति, अतः क्रिप्टोविपण्ये अधिकानि जोखिमानि सन्ति। परन्तु, तदनुसारं, अर्जनस्य अपि अधिकानि सम्भावनानि सन्ति। टीका! कोलोकेशन इत्येतत् एनएफटी-पद्धतिषु अन्यतमम् अस्ति यत् क्रिप्टोमुद्रायां अर्जनं कर्तुं शक्नोति । यत्र व्यापारसर्वरः दत्तांशसंसाधनकेन्द्रस्य समीपे स्थितः भवति तत्र अस्य उपयोगः भवति । यदा सर्वरः आदानप्रदानस्य समाने स्थाने स्थितः भवति तदा साधु – एतेन भवन्तः प्रायः तत्क्षणमेव दत्तांशं स्थानान्तरयितुं शक्नुवन्ति । औसतव्यापारिणः कृते समयविलम्बस्य महत्त्वं न भवेत्।

HFT व्यापारे काः रणनीतयः एल्गोरिदम् च उपयुज्यन्ते

अत्र अनेकाः पद्धतयः सन्ति येन भवन्तः द्रुतसौदानां कृते धनं प्राप्तुं शक्नुवन्ति। तेषु केचन विचारयामः।

मार्केटमेकिंग

रणनीतिः मूल्यस्य उभयतः अनेके आदेशान् जनयितुं प्रस्तावति – यदि भागाः विक्रीयन्ते तर्हि अधिकं, यदि ते क्रीताः भवन्ति तर्हि न्यूनाः। अस्य धन्यवादेन विपण्यतरलता दृश्यते, निजीव्यापारिणः च “प्रवेशबिन्दवः” अधिकसुलभतया प्राप्नुवन्ति । एनएफटी-व्यापारिणः विषये अस्मिन् सन्दर्भे सः आपूर्ति-माङ्ग-प्रसारयोः उपरि अर्जयति । यदि वित्तीयसाधनं लोकप्रियं भवति तर्हि तेषां विपण्यां पूर्वमेव उच्चतरलता वर्तते। परन्तु न्यूनतरलतायाः कारणात् व्यापारिणः कृते क्रेतारं प्राप्तुं एतावत् सुलभं न भवति ।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम् यदि निवेशकः न्यूनद्रवयुक्तं प्रतिभूतिम् क्रीतवान् तर्हि सः शीघ्रं विक्रेतुं न शक्नोति। अस्माभिः क्रेतुः प्रतीक्षा कर्तव्या भविष्यति। अथवा एचएफटी व्यापारिणं न्यूनमूल्येन कागदं ददातु, परन्तु अधुना एव। अस्य धन्यवादेन एच् एफ टी व्यापारिणः प्रतिभूतिषु अर्जनं कुर्वन्ति । अपि च, विपण्यनिर्मातारः विपण्यां तरलतां निर्मातुं विनिमयात् अतिरिक्तं आयोगं प्राप्तुं शक्नुवन्ति ।

मध्यस्थता

अस्य पद्धतेः अर्थः अस्ति यत् भिन्न-भिन्न-स्थलेषु मूल्येषु विसंगतिं अन्वेष्टव्यम् । अर्थात् यन्त्रों या सम्बन्धित बाजारों के बीच मूल्य असमानता पर व्यापारी अर्जित करता है। एल्गोरिदम् इत्यनेन भवन्तः भिन्न-भिन्न-वित्तीय-उपकरणानाम् मध्ये सहसंबन्धान् अन्वेष्टुं, तस्मिन् च धनं प्राप्तुं शक्नुवन्ति । एकं उत्तमं उदाहरणं तस्मिन् उपरि एकः स्टॉकः, एकः वायदा च अस्ति। अन्यः रणनीतिविकल्पः विलम्बमध्यस्थता अस्ति । अस्मिन् सन्दर्भे व्यापारी सूचनानां शीघ्रं प्राप्तेः अर्जनं करोति। अन्येभ्यः खिलाडयः अपेक्षया क्षणपूर्वं महत्त्वपूर्णसूचनाः प्राप्तुं व्यापारं मुख्यं आयं च प्रदाति। एतादृशी सूचनां प्राप्तुं सर्वरः आदानप्रदानानां दत्तांशकेन्द्राणां समीपे एव स्थितः भवति ।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम्

प्रज्वलन नाड़ी

केषुचित् सन्दर्भेषु एच् एफ टी निवेशकाः विपण्यप्रतिभागिनः वायदाव्यापारे प्रेरयन्ति, येन मूल्येषु स्पाइकः भवति । एकं उत्तमं उदाहरणं बृहत्-परिमाणस्य हेरफेरस्य उदयः अस्ति यत् २०१२ तमे वर्षे शेयर-बजारे अवलोकितम् आसीत् । विभिन्नेषु मञ्चेषु व्यापारितानि यन्त्राणि परस्परं संयोजितुं शक्यन्ते । एकस्मिन् विनिमयस्य मूल्ये परिवर्तने अन्यस्मिन् विनिमयस्य मूल्ये अपि परिवर्तनं भवति इति भावः । परन्तु तत्क्षणं सूचना न दीयते। यथा, शिकागो-न्यूयॉर्क-देशयोः मध्ये १२०० कि.मी.तः अधिकं वा ५ मिलीसेकेण्ड्-पर्यन्तं वा भवति । अस्य अर्थः अस्ति यत् न्यूयॉर्कनगरे कार्यं कुर्वन्तः रोबोट् पञ्च मिलीसेकेण्ड् यावत् शिकागोनगरे किं भवति इति न ज्ञास्यन्ति। https://articles.opexflow.com/stock-exchange/nasdaq.htm यदा आदानप्रदानेषु विपण्यक्रियाकलापस्य स्पाइकः भवति तदा आदानप्रदानयोः मध्ये अस्थायी “out of sync” भवति एवं सति वायदामूल्यं भागमूल्यात् भिन्नं भवितुम् अर्हति । पुनः एतेषु उतार-चढावेषु व्यापारी उत्तमं धनं प्राप्तुं शक्नोति। HFT किम् अस्ति तथा च विकासकाः & अभियंताः किं किं कार्याणि समाधायन्ति – आधुनिकवास्तविकतासु उच्च-आवृत्ति-व्यापारः: https://youtu.be/662q9FVqp50

किं सॉफ्टवेयर आवश्यकम् अस्ति

High Frequency Trading इत्यत्र प्रवेशस्य द्वौ उपायौ स्तः। तथा प्रथमः विकल्पः समर्पितं दलालं अन्वेष्टुम् अस्ति। यदि एषः विकल्पः उपयुक्तः नास्ति तथा च व्यापारी स्वयमेव उच्च-आवृत्ति-व्यापारे निपुणतां प्राप्तुम् इच्छति तर्हि भवान् विशेष-उपकरणं क्रीत्वा शक्तिशालीं सॉफ्टवेयरं संस्थापयितुं शक्नोति अस्मिन् दिशि विपण्यां अनेके प्रस्तावाः सन्ति।

  1. प्रथमं भवन्तः का रणनीतिं अनुसरिष्यन्ति इति चिनुत। सॉफ्टवेयर डेवलपरः भवन्तं केवलं प्रोग्राम् एव विक्रीणीत। परन्तु भवद्भिः स्वयमेव संकेतैः, एल्गोरिदम्भिः, रणनीतिभिः च निबद्धव्यं भविष्यति ।
  2. उच्चव्ययस्य कृते सज्जाः भवन्तु। अधिकतया, भवन्तः दलालस्य सेवानां, स्थिरस्य अन्तर्जालस्य, कोलोकेशनस्य च शुल्कं दातव्यं भविष्यति।

HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम् धनं अर्जयितुं आरभ्यतुं पूर्वं कार्यक्रमानां विन्यासः करणीयः भविष्यति । उपकरणरूपेण विशेषज्ञाः उच्चगतियुक्तं स्विचम् क्रेतुं अनुशंसन्ति – उदाहरणार्थं २४-पोर्ट् अरिस्ता । यदि एतादृशं उपकरणं प्रयुज्यते तर्हि पोर्ट्-टू-पोर्ट्-विलम्बः ३५० नैनोसेकेण्ड् भविष्यति । भवान् Blade Networks इत्यस्मात् स्विच् अपि उपयोक्तुं शक्नोति, यस्य अधिकं बजटमूल्यं भवति, परन्तु तस्मिन् एव काले Fulcrum ASIC इत्यत्र कार्यं करोति । व्यापारिणः एकं नेटवर्क् कार्ड् अपि आवश्यकं भविष्यति यस्मिन् कर्नेल् बाईपास चालकः अस्ति । यथा, UDP यातायातस्य कृते Myricom इत्यस्मात् 10G-PCIE2-8C2-2S संजाल-अडैप्टर् भवितुम् अर्हति । क्रोनोस् प्रणाली अति-द्रुत-सॉफ्टवेयररूपेण अनुशंसिता अस्ति । तस्य कृते Gentoo Linux इत्यस्य “custom” संस्करणम् उपयुक्तम् अस्ति । दलालेषु आईटीआई कैपिटलः विशेषतया लोकप्रियः अस्ति । संयोगः द्विधा सम्भवति- १.

  1. प्रत्यक्ष संपर्क (DMA)।
  2. SMARTgate इति ।

प्रथमपद्धतेः उपयोगाय भवद्भ्यः सॉफ्टवेयर आवश्यकं यत् आदानप्रदानेन सह सम्बद्धं कर्तुं शक्नोति । अस्य समुचितं हार्डवेयरशक्तिः भवितुमर्हति । स्क्रीन-उपरि हार्डवेयर-शक्तिः द्रष्टुं शक्यते ।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम् भवान् एतां पद्धतिं बहुधा उपयोक्तुं शक्नोति :

  • VPN इत्यनेन सह।
  • ITI Capital इत्यस्मात् वर्चुअल् सर्वरं किरायेण गृह्यताम्।
  • मुक्तक्षेत्रे सर्वरस्य स्थापनम्। क्लायन्ट् सर्वरः DataSpace data center इत्यस्मिन् एकस्मिन् एव स्थाने स्थितः अस्ति, परन्तु collocation स्थाने न, अपितु समीपस्थे भवने स्थितः अस्ति । एषः विकल्पः बहु सस्तो अस्ति ।
  • कोलोकेशन क्षेत्रे क्लायन्ट् इत्यस्य सर्वरस्य स्थापनम्।

द्वितीयविकल्पस्य विषये SMARTgate एकः सीमितप्रॉक्सी सर्वरः अस्ति यः
व्यापाररोबोटस्य विनिमयद्वारस्य च मध्ये स्थापितः भवति । एतस्याः पद्धत्याः धन्यवादेन ग्राहकः एकस्मात् खातेः व्यापारं कर्तुं शक्नोति, मास्को-विनिमयस्य सर्वेषु विपण्येषु संयोजनस्य माध्यमेन ।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम् अस्मिन् आदानप्रदाने खातं प्राप्तुं भवन्तः उपरि दक्षिणकोणे “Open an account” इति बटन् नुदन्तु ।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम् प्रणाली भवन्तं भवतः मोबाईल-फोन-सङ्ख्यां ईमेल-सङ्केतं च प्रविष्टुं वक्ष्यति । भवद्भिः स्वस्य दूरभाषसङ्ख्या अपि सत्यापयितुं आवश्यकता भविष्यति।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम् तदनन्तरं ग्राहकं स्वस्य विषये सम्पूर्णानि आँकडानि प्रविष्टुं प्रार्थयिष्यते – दूरभाषसङ्ख्या तथा ईमेल पता, पासपोर्टविवरणं तथा च TIN। अन्ते भवद्भिः एस.एम.एस.माध्यमेन अनुबन्धे हस्ताक्षरं कर्तव्यं भविष्यति।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम् टर्मिनलस्य उपयोगः कथं कर्तव्यः इति विषये विस्तृता सूचना भवतः ईमेल मध्ये प्रेषिता भविष्यति। टर्मिनल् संस्थापयितुं केवलं “Download” इति बटन् नुदन्तु । अग्रे स्थापनं सरलं स्पष्टं च भविष्यति।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम् प्रणाली उपयोक्तृनाम गुप्तशब्दं च याचयिष्यति – एते दत्तांशाः भवतः मेलस्य डाउनलोड् लिङ्क् सह आगमिष्यन्ति । तदनन्तरं सङ्गणके टर्मिनल् संस्थाप्यते ।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम्

एचएफटी व्यापार के लाभ एवं नुकसान

विश्वविपण्ये उच्चावृत्तिव्यापारस्य उपयोगः दीर्घकालं यावत् भवति इति तथ्यस्य अभावेऽपि तस्य प्रति दृष्टिकोणः अस्पष्टः अस्ति । अतः इस पद्धति के लाभ-लाभ दोनों ही विचार करते हैं। लाभाः अत्र सन्ति- १.

  1. लेनदेन करने की प्रक्रिया में तरलता को बढ़ाना।
  2. व्यापार मात्रा में वृद्धि।
  3. बोली-पृच्छित प्रसार को कम करना।
  4. मूल्यनिर्धारणस्य कार्यक्षमतां वर्धयन्।

परन्तु तस्य हानिः अपि अस्ति- १.

  1. उच्च-आवृत्ति-व्यापारस्य कारणात् विपण्येषु अस्थिरता किञ्चित् अधिका भवति, यतः तस्य धन्यवादेन एव बहवः एच्.एफ.टी.-व्यापारिणः अर्जयन्ति
  2. उच्च-आवृत्ति-व्यापारेण सह कार्यं कुर्वन्तः निवेशकाः लघु-क्रीडकानां व्ययेन अर्जयन्ति ।
  3. कदाचित् एतादृशः आयः निषिद्धव्यापारेण सह सम्बद्धः भवति – यथा, स्तरीकरणं वा स्पूफिंग् वा ।

निषिद्धव्यापारे स्वचालितविपण्यहेरफेरः भवति यत् अन्येषां खिलाडयः अतिक्रमितुं शक्नोति । स्पूफर्स् आदेशपुस्तकस्य एकस्मिन् पार्श्वे बहुधा आदेशान् स्थापयन्ति, अतः इदं दृश्यते यत् विपण्यां बहुधा निवेशकाः सम्पत्तिक्रयणं विक्रयणं वा इच्छन्ति। स्तरीकरण-प्रवर्तकाः प्रथमं बहूनां आदेशान् निर्मान्ति, ततः तान् रद्दीकरोति – एतेन सम्पत्तिमूल्यं तीव्ररूपेण वर्धते वा पतति वा इति तथ्यं भवति उच्च-आवृत्ति-व्यापारः (आङ्ग्लभाषायाः “HFT, High-frequency trading” इत्यस्मात्) – किम् अस्ति, एल्गोरिदम् अपि च प्रयुक्ताः रणनीतयः: https://youtu.be/Rc3GsNv1ffU

केषु प्रकरणेषु के च एच् एफ व्यापारस्य उपयोगं कर्तुं शक्नोति

कोऽपि एतादृशं अर्जनं उपयोक्तुं शक्नोति, यतः इदानीं कोऽपि क्रेतुं शक्नोति इति एल्गोरिदम् आविर्भूतम् । परन्तु आरम्भकाः विशेषतया सावधानाः भवेयुः। एषा पद्धतिः विशेषतया संस्थागतनिवेशकानां कृते उपयुक्ता अस्ति ये विपण्यं अवगच्छन्ति तथा च अप्रत्याशितमूल्यानां स्पाइकस्य सामना कर्तुं समर्थाः सन्ति। उच्च-आवृत्तिव्यापारं प्रति गमनात् पूर्वं साधारणव्यापारे स्वहस्तं प्रयतयितुं अनुभवं प्राप्तुं च श्रेयस्करं भवति यत् विपण्यं अवगन्तुं आरभ्यते It may be better to start with
intraday trading first , ततः एव HFT प्रति गच्छतु।
HFT व्यापारः किम्, रणनीतयः जोखिमाः च, एल्गोरिदम्

प्रश्न उत्तर

भवन्तः कथं एच् एफ टी व्यापारी भवितुम् अर्हन्ति ? भवान् दलालेन सह सम्झौतां कर्तुं शक्नोति, अथवा स्वस्य सॉफ्टवेयरं क्रेतुं शक्नोति ।
Marketmaking रणनीतिः कथं कार्यं करोति ? निवेशकः मूल्यस्य उभयतः आदेशजननं निर्माति। एतेषु मूल्येषु भेदस्य उपरि च अर्जनं भवति।
कोलोकेशन इति किम् ? एषा HFT पद्धतिषु अन्यतमः अस्ति, यदा सर्वरः आदानप्रदानस्य दत्तांशकेन्द्रस्य समीपे स्थापितः भवति । एतेन भवन्तः सामान्यतया दत्तांशस्थापनार्थं व्ययितस्य समयस्य न्यूनीकरणं कर्तुं शक्नुवन्ति । एषा पद्धतिः अनेकेषु उच्च-आवृत्ति-व्यापार-रणनीतिषु उपयुज्यते ।

info
Rate author
Add a comment