व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति

Стратегии торговли

व्यापारे किं प्रवृत्तिः, चार्टे कथं परिचयः, अपप्रवृत्तेः अधःप्रवृत्तेः च व्यापारः कथं करणीयः इति। व्यापारे प्रवृत्तिं ज्ञातुं क्षमता सम्पत्तिनां सफलव्यापारं कर्तुं साहाय्यं करोति। व्यापक अर्थ में प्रवृत्ति सम्पत्ति मूल्य गति का सदिश है। अस्य पदस्य प्रवर्तनं चार्ल्स डाउ इत्यनेन कृतम्, यः तकनीकीविश्लेषणसिद्धान्तस्य संस्थापकः आसीत्
। एकः प्रवृत्तिः, सरलशब्देषु, सम्पत्तिमूल्यानां वृद्धेः पतनस्य च गतिशीलतायाः अनुसरणस्य पद्धतिः अस्ति । एतेषां बिन्दूनां आधारेण भवन्तः प्रवृत्तिस्य अन्तः अपि निर्धारयितुं शक्नुवन्ति । Dow Theory एकमात्रं निर्विवादं च मूल्यपूर्वसूचनासाधनं नास्ति। अस्मात् दृष्ट्या त्रयः प्रकाराः प्रवृत्तिः भेदः कर्तुं शक्यते – ऊर्ध्वप्रवृत्तिः, अधःप्रवृत्तिः, पार्श्वप्रवृत्तिः च । पार्श्वप्रवृत्तिः वृद्धेः क्षयस्य वा अभावः । अस्याः घटनायाः अन्यत् नाम “सपाटम्” इति ।
व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति

प्रवृत्तिः कथं चिन्त्यते ?

अस्य प्रश्नस्य उत्तरं दातुं व्यापारे अस्याः घटनायाः भूमिकां अवगन्तुं आवश्यकम् अस्ति । मूल्यगतिसदिशस्य विश्लेषणं निवेशनिर्णयस्य आधारः भवति । यदि मूल्यं प्रवृत्तिः भवति तर्हि व्यापारस्य लाभस्य सम्भावना अधिका भवति। सर्वेषु वित्तीयविपण्येषु मूल्यं ज़िग्ज़ैग् रूपेण गच्छति । एतत् ज़िग्ज़ैग् विश्लेषणस्य निर्माणे मूल्यानां पूर्वानुमानं च निर्मातुं सहायकं भवति । एतदर्थं नानाविधयः प्रयुज्यन्ते । ते निम्नलिखित हैं- १.

  1. चित्रात्मक विश्लेषण . मूल्यवृद्धिरेखायाः निर्माणं विधिः अस्ति । यावत् मूल्यम् अस्याः रेखायाः उपरि वा अधः वा भवति तावत् व्यापारिणः वदन्ति यत् मूल्यस्य प्रवृत्तिः निरन्तरं भवति।
  2. तकनीकी विश्लेषण . तकनीकीविश्लेषणे सूचकानाम् उपयोगः भवति । तकनीकी विश्लेषणं न केवलं मूल्यसदिशं, अपितु प्रवृत्तेः बलं च निरीक्षितुं साहाय्यं करोति। एवं सति लक्ष्यसाधनाय चलसरासरीप्रयोगः भवति ।
  3. मौलिक विश्लेषण . अस्मिन् तकनीकीतः आर्थिकपर्यन्तं सूचनानां विश्लेषणं भवति । क्रिप्टोमुद्रासम्बद्धे अस्य अर्थः अस्ति यत् क्रिप्टोमुद्रापरियोजनायाः, ओण्टोलॉजी, सम्बन्धितकारकाणां, परियोजनायोजना इत्यादीनां विषये सूचनायाः अध्ययनम् दीर्घकालीन पूर्वानुमानस्य निर्माणार्थं एषा पद्धतिः उपयुक्ता अस्ति ।
  4. आयतन विश्लेषण . वृद्धि-क्षय-मात्राणां तुलना भवति । यदि वृद्धिस्य परिमाणं मूर्तं भवति तर्हि सदिशः शिखरं प्रति गच्छति इति विश्वासः युक्तः अस्ति तथा च शीघ्रमेव विपर्ययः भविष्यति यदि पतनं नाटकीयं भवति तर्हि वृद्धिः अपेक्षिता भवति।

व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति मूल्ये प्रवृत्तिः अस्ति चेत् तस्मिन् दिशि कोऽपि व्यापारः सम्भाव्यं लाभं वहति । परन्तु व्यावसायिकव्यापारिणः एतादृशस्य उपरितनपद्धत्या अवलम्बनं न पर्याप्तम्। निश्चयं कर्तुं भवद्भिः प्रवेशबिन्दुः सावधानीपूर्वकं निर्धारितव्यः । वयं ज्ञातवन्तः यत् प्रवृत्तिः किम् अस्ति, यदि वयं सरलशब्देषु कार्यं कुर्मः। अधुना प्रश्नः अस्ति यत् कथं व्यवहारे स्थापयितव्यम् ? अग्रिमः सोपानः अस्ति यत् परिणामितं विश्लेषणं स्वस्य रणनीत्यां निर्मातव्यम्। कथं कर्तव्यम् ? निम्नलिखित सिद्धान्तों पर विचार करना उपयोगी है।

  1. प्रवृत्तिः भवतः सर्वोत्तममित्रम् अस्ति: प्रवृत्तिः व्यापारिणः सर्वोत्तममित्रम् अस्ति। व्यापारप्रवेशबिन्दुः ऊर्ध्वप्रवृत्तौ भवितुमर्हति।
  2. प्रवृत्तेः दिशि बहुप्रवेशबिन्दुप्रयोगः उपयोगी भवति । एकस्मिन् समये धनस्य भागस्य उपयोगं कुर्वन्तु, अन्यस्मिन् – अन्यस्मिन् भागे। अर्थात् एकस्मिन् बिन्दौ सर्वाणि धनानि न पातयन्तु।
  3. हानिः न भवेत् इति कृते स्टॉप् आर्डर् इत्यस्य उपयोगं कुर्वन्तु। वृद्धिरेखायाः पृष्ठतः स्टॉप-आर्डर् स्थापयितुं प्रशस्तं भवति, मूल्येषु परिवर्तनेन तस्य समायोजनं करणीयम्।
  4. समये व्यापारात् निर्गन्तुं न विस्मरन्तु। एतत् लाभस्य नियोजितस्तरं प्राप्ते एव भवेत्। अथवा स्टॉप-आर्डर-समायोजने स्वयमेव एतत् भवति ।

व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति

अन्तिमविषये ध्यानं दातुं महत्त्वपूर्णम् अस्ति। व्यावसायिकाः चेतयन्ति यत् समये एव स्थगितुं क्षमता एव आरम्भकान् विफलं करोति। प्रवृत्तिः सहसा समाप्तं भवति, अथवा गतिसदिशं परिवर्तयति। तदा लाभः हानिरूपेण परिणतुं शक्नोति।

व्यापारे प्रवृत्तेः प्रकाराः

सिद्धान्तानुसारं सर्वेषु विपण्येषु प्रवृत्तयः निम्नलिखितप्रकारेषु विभक्ताः सन्ति ।

  • वर्षाणि पूर्वं गत्वा वैश्विकप्रवृत्तयः . ते गतिसामान्यदिशाम् दर्शयन्ति ।
  • मध्यवर्ती प्रवृत्तिः कतिपयेभ्यः मासेभ्यः कतिपयेभ्यः वर्षेभ्यः यावत् माप्यते ।
  • अल्पकालिकप्रवृत्तयः वर्तमानविपण्यपरिवर्तनानि दर्शयन्ति। अस्मिन् अनुमानात्मकगतिः, तुच्छप्रवृत्तयः अपि सन्ति ।

सर्वेषु विपण्येषु त्रयः अपि प्रकाराः प्रवृत्तयः एकत्रैव विद्यन्ते । व्यापारिणां कृते न्यूनतमं अधिकतमं च बिन्दवः महत्त्वपूर्णाः सन्ति। Uptrend:
व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति वैश्विकस्तरस्य uptrend इत्येतत् “bullish” इति अपि कथ्यते । अस्याः घटनायाः परिधिमध्ये विश्वविपण्यविकासस्य, निवेशस्य वृद्धिः न्यूनता वा इत्यादीनां विश्लेषणं क्रियते downtrend इति
व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति

गठन के चरण

प्रवृत्तेः निर्माणं त्रिधा भवति । तेषु प्रत्येकं विचारयामः।

  1. संचय चरण। प्रायः मन्दतायाः चरणात् पूर्वं भवति । दीर्घस्थानानि उद्घाटयितुं आरम्भरूपेण व्यापारिणां रणनीत्यां एषः क्षणः गृहीतः अस्ति। मूल्यं एतादृशं स्थानं प्राप्तवान् यत्र सम्पत्तिक्रयणं अत्यन्तं लाभप्रदं भवितुम् अर्हति इति मन्यते । संचय चरण सम्पत्ति मूल्य वृद्धि प्रारम्भ करने की प्रवृत्ति रखता है।
  2. सामूहिक चरित्र . अस्मिन् स्तरे निवेशकानां संख्या वर्धमाना अस्ति । “जनसमूहस्य” आगमनम् अपेक्षितम् अस्ति । एषा प्रक्रिया क्रमेण भवति । अस्मिन् स्तरे सम्पत्तिमूल्ये अधिकतमवृद्धिः दृश्यते । कालदृष्ट्या अयं अवधिः संचयचरणस्य तदनन्तरस्य च अवस्थायाः अपेक्षया अधिकः भवति ।
  3. वितरण अवस्था . अस्मिन् स्तरे वृद्धिदराः तुच्छाः भवन्ति अथवा स्थगिताः भवन्ति । एषः एव बिन्दुः यत्र अधिकांशनिवेशकाः स्वस्य लाभलक्ष्यं प्राप्तुं मन्यन्ते । ते सम्पत्तिविक्रयणं आरभन्ते ये अद्यापि प्रवृत्तौ समाविष्टाः सन्ति। विक्रयमात्राः नूतनक्रयमात्राभिः प्रतिपूर्तिं कुर्वन्ति। तदनन्तरं मूल्यवक्रं सपाटं गच्छति अथवा अधः गच्छति।

वयं एकं उन्नतप्रवृत्तिं विचारितवन्तः। एकः अवनतिः तदा भवति यदा कश्चन चक्रः शास्त्रीयरेखायाः अधः गच्छति । सम्पत्तिनां आवागमनस्य गतिशीलतायां महत्त्वपूर्णपरिवर्तनानि तथा च एकस्मात् चरणात् अन्यस्मिन् चरणे संक्रमणे बृहत् निवेशकाः महत्त्वपूर्णां भूमिकां निर्वहन्ति एकः व्यापारी ठोस-विभागेन अपि प्रवृत्तेः गतिं प्रभावितुं न शक्नोति । अस्मिन् प्रक्रियायां व्यापारिणः लक्ष्यं भवति यत् इष्टतमप्रवेशबिन्दुनिर्धारणाय समये चरणान् ज्ञातुं शक्नोति । चरणस्य अन्ते प्रति अशुद्धप्रविष्टेः सम्भावना वर्धते । एवं सति लाभस्य स्थाने व्यापारी हानिम् प्राप्नुयात् । ट्रेण्ड लाइन्स का व्यापार कैसे करें: https://youtu.be/JLXt4SzGcwQ

प्रवृत्ति विशेषताएँ

प्रवृत्तेः अनेके गुणाः सन्ति । निम्नलिखित लक्षणों के अनुसार सारांशित किया जा सकता है।

  • दिशा की उपस्थिति : अधोगति एवं ऊपरी प्रवृत्ति।
  • अवधि . अल्पकालीन, मध्यमकालीन, दीर्घकालीन इति त्रयः प्रकाराः सन्ति ।
  • बलम् . तत्र संलग्नानाम् व्यापारिणां संख्यां दर्शयति। प्रवृत्तौ यावन्तः व्यापारिणः समाविष्टाः भवन्ति, तावत् तेषां दिशं तस्य सदिशं च अधिकः प्रभावः भवति । अपि च, संलग्नव्यापारिणां संख्या सम्पत्तिविक्रेतृणां क्रेतृणां च संतुलनं प्रभावितं करोति । सम्पत्तिमूल्यानि प्रत्यक्षानुपातेन वर्धन्ते यत्र व्यापारिणां संख्या भवति।

डाउ सिद्धान्ते अपि प्रवृत्तेः मुख्यलक्षणं प्रकाशितम् अस्ति । अस्य सिद्धान्तस्य अन्तः निम्नलिखितलक्षणानाम् भेदः कर्तुं शक्यते ।

  • एकः वर्धमानः प्रवृत्तिः सदिशस्य सह निरन्तरं भवितुं प्रवृत्तः भवति, यत् तीक्ष्णं विपर्ययम् अथवा अन्तः करिष्यति;
  • प्रवृत्तिः यावत् प्रबलः भवति तावत्कालं यावत् स्थास्यति;
  • वृद्धिः पतनं वा कस्मिन् अपि क्षणे एव समाप्तं भवति;
  • यदि पूर्वं कतिपयेषु परिस्थितिषु गतिसदिशः कस्यचित् प्रतिमानस्य पालनम् अकरोत् तर्हि पुनः एकवारं एषः नियमः समानेषु शर्तौ कार्यं करिष्यति इति न भवति

एतानि लक्षणानि क्रिप्टोमुद्राविपण्ये गतिशीलतायाः स्पष्टतया अनुसरणं कर्तुं शक्यन्ते।

गतिशील स्तर

गतिशील स्तर चल औसत हैं। तत्र समर्थनस्तरः प्रतिरोधस्तरः च अस्ति । यदि प्रवृत्तिवक्रं प्रवृत्तिवक्रात् ऊर्ध्वं भवति तर्हि प्रतिरोध इति उच्यते । यदि रेखायाः अधः अस्ति तर्हि एषः समर्थनक्षेत्रः अस्ति । एतेषां वर्गाणां मध्ये व्यापारप्रवेशस्थानानि सन्ति ।
व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति

ट्रेण्ड् ट्रेडिंग् इत्यस्मिन् व्यापारे कथं प्रवेशः निर्गमनं च कर्तव्यम्?

व्यापारिणां कृते अत्र स्तरानाम् नियमः प्रवर्तते यत् यदि वक्रः प्रतिरोधस्तरस्य अस्ति तर्हि भवद्भिः सम्पत्तिविक्रयणस्य आवश्यकता वर्तते, यदि न्यूनं भवति तर्हि क्रयणम्। अपि च, व्यवहारे सफलप्रवेशः चलसरासरीपारस्य क्षणः इति मन्यते । तथापि त्वया न त्वरितम् । अनुभविनो व्यापारिणः आरम्भकानां मनोविज्ञानं जानन्ति, यत् एतादृशैः चित्रैः ते तत्क्षणमेव सौदान् उद्घाटयितुं आरभन्ते। भवद्भिः यावत् पर्याप्तसङ्ख्यायाः आदेशाः उद्घाटिताः न भवन्ति तावत् प्रतीक्षितव्याः। एतत् पुष्टिकरणम् इति कथ्यते ।
व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति

ट्रेण्ड् ट्रेडिंग् इत्यत्र कथं पोजीशन्स् प्राप्तुं स्टॉप् च स्थापयितुं शक्यते?

एकः सरलतमः लाभप्रदः च रणनीतिः मूल्यक्रियाव्यापारः अस्ति । मूल्यक्रिया एकः पद्धतिः अस्ति यस्मिन् व्यापारी केवलं चार्टे एव ध्यानं ददाति, सूचकानाम् उपरि ध्यानं न ददाति। मूल्यक्रियायाः अन्तः प्रवृत्तिविश्लेषणं समर्थनस्य, प्रतिरोधस्य, मोमबत्तीप्रतिमानस्य च स्तरेन क्रियते । अपि च, मूल्यक्रियायाः भागत्वेन, भवान् स्वस्य जोखिमान् प्रभावीरूपेण प्रबन्धयितुं शक्नोति । अस्मिन् स्थगितहानिः सहायकः भविष्यति। Stop loss इति चिह्नं यत् पूर्वमेव निर्धारितं भवति । एतत् आवश्यकं यत् एकस्य अधःप्रवृत्तिचार्टस्य समये व्यापारिणः बृहत्हानिभ्यः बीमा कर्तुं शक्यते। तत्र भिन्नाः स्टॉप लॉस् रणनीतयः सन्ति। व्यावसायिकाः प्रवृत्तिमार्गे कतिपयानां बाधानां पृष्ठतः स्टॉप लॉस् स्थापयितुं अनुशंसन्ति। बाधकाः के सन्ति ? यथा, एते – १.

  • समर्थन एवं प्रतिरोध के स्तर;
  • मनोवैज्ञानिकचिह्नानि;
  • नवीनतम मोमबत्ती पैटर्न के उच्च एवं निम्न।

बाधायाः पृष्ठतः एकं विरामं स्थापयितुं न्याय्यं भवति यत् मूल्यं प्रायः प्राप्तस्य स्तरस्य परीक्षणं करोति। अस्मिन् क्रमे ब्रेकआउट् भवन्ति यदा स्टॉप लॉस् मूल्येन आहतः भवति, ततः “समीचीन” दिशि गच्छति । यदा प्रवृत्तिव्यापारः भवति तदा स्टॉप्स् सेट् सरलं भवति: तान् त्रयेषु स्थानेषु स्थापयितुं अनुशंसितं भवति: चलसरासरीरेखायाः पृष्ठतः, पूर्वपुलबैकरेखायाः पृष्ठतः, गतिशीलप्रवृत्तिरेखायाः बहिः च

प्रतिप्रवृत्ति की अवधारणा, प्रवृत्ति के विरुद्ध व्यापारियों की जानकारी

प्रतिप्रवृत्तिः वर्तमानदिशायाः विरुद्धं अल्पकालीनमूल्यगतिः भवति । व्यापारिणः कृते एषः बिन्दुः आकर्षकः अस्ति यतोहि एतेन मध्यमजोखिम-लाभ-अनुपातेन विपण्यां प्रवेशः सम्भवः भवति । परन्तु प्रतिप्रवृत्तौ इष्टतमं बिन्दुं अन्वेष्टुं सुलभं कार्यं न भवति । निक्षेपस्य निष्कासनस्य उच्चा सम्भावना वर्तते । अतः अनुभविनां व्यापारिणां कृते एषा रणनीतिः उपयुक्ता अस्ति। प्रतिप्रवृत्तेः परिधिमध्ये निर्णयनिर्माणे ते निम्नलिखितमापदण्डैः मार्गदर्शिताः भवन्ति ।

  • वर्तमान प्रवृत्ति की सही दिशा निर्धारित करें;
  • सम्भावित मूल्य विपर्यय बिन्दुओं को पहचानना;
  • एक विश्वसनीय व्यापार संकेत ढूंढें।

प्रतिप्रवृत्तिः प्रवृत्तिसूचनायाः सरलतर्कस्य आधारेण भवति । यदि सर्वे निवेशकाः वदन्ति यत् अस्य वा तस्य वा सम्पत्तिः मूल्यं वर्धते तर्हि बहवः पूर्वमेव एतानि सम्पत्तिः क्रीत्वा वृद्धिं प्रतीक्षन्ते। यतः सर्वे क्रीतवन्तः, तर्हि प्रवृत्तिः विपर्ययस्य समीपे अस्ति। यदि सर्वे दावान् कुर्वन्ति यत् एतत् वा तत् वा यन्त्रं पतति, तर्हि बहुसंख्यकेन स्वसम्पत्तयः विक्रीताः सन्ति तथा च, अधिकतया, प्रवृत्तिगतिशीलता वृद्धेः दिशि विपर्ययस्य समीपे अस्ति।
व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति

व्यापारे प्रवृत्तिः कथं चिन्तयितुं ग्रहीतुं च?

प्रवृत्तिं प्रवृत्तिं च ज्ञातुं निश्चिततमः उपायः अस्ति यत् भवतः विश्लेषणे चल औसतस्य उपयोगः करणीयः। इष्टतमं रणनीतिः इष्टतमं समयसीमा निर्धारयितुं तस्य अन्तः एव व्यापारं कर्तुं भवति। अन्येषां समयसीमानां चार्ट्स् सावधानीपूर्वकं विश्लेषणं कृत्वा प्रयोक्तव्याः।

प्रवृत्ति व्यापार त्रुटियाँ

प्रायः, व्यापारिणः ऊर्ध्वप्रवेशबिन्दुस्य, अधःनिर्गमनबिन्दुस्य च विषये सल्लाहस्य अवहेलनां कर्तुं शक्नुवन्ति । अन्यत् सामान्यं त्रुटिः मूल्यस्य पुष्टिं विना प्रतिरोधचरणं प्रविष्टुं भवति ।

विलम्बेन प्रवेशः

विलम्बेन प्रविष्टे सति “set a stop loss and forget it” इति सिद्धान्तस्य पालनम् उपयोगी भवति । अन्यथा व्यापारी निम्नलिखित के लिए तैयार होना चाहिए।

  • विस्तृत स्टॉप लॉस रेंज;
  • जोखिम/पुरस्कार अनुपातः १:४ तः १:२ यावत् न्यूनीकृतः भवति;
  • प्रवृत्तिस्य शिखरं मारयितुं अवसरः अस्ति।

एतेषां कारकानाम् उपयोगः भवतः लाभाय कर्तुं शक्यते।

वर्धमानविपण्ये व्यापारः

अत्र नियमाः सन्ति- १.

  • मूल्यं उच्चस्थानं भङ्गयति तदा भवन्तः सौदान् उद्घाटयितुं न शक्नुवन्ति;
  • प्रविष्टिः भग्नस्य उच्चस्य अनन्तरं मूल्यसंशोधनस्य अनन्तरमेव कर्तुं शक्यते;
  • लम्बित आदेशों पर अधिक अवलम्बन न करें।

व्यापारे का प्रवृत्तिः, तस्य परिचयः कथं करणीयः इति

प्रवृत्तिया सह गतिकोणं कथं अवगन्तव्यम् ?

गतिकोणः आपूर्ति-माङ्गस्य अनुपातं दर्शयति । यदि कोणः तीव्रः अस्ति तर्हि तादृशे विपण्यां क्रेतृभ्यः अपेक्षया अधिकाः विक्रेतारः सन्ति। यदि कोणः किञ्चित् समतलः अस्ति, तर्हि एतेन महत्त्वपूर्णसङ्ख्यायां क्रेतारः सूचिताः ये व्यवहाराय सज्जाः सन्ति, परन्तु प्रक्रिया अद्यापि न आरब्धा । प्रवणतां पठितुं क्षमता लाभप्रदव्यवस्थापनार्थं स्थानानि उद्घाटयति। अनुकूलं प्रवेशबिन्दुं ज्ञातुं मूल्यक्रियासंकेतैः सह प्रवृत्तिकोणानां संयोजनं उपयोगी भवति । एतत् पदं न केवलं व्यापारे, अपितु मौलिकविज्ञानेषु अपि घटनानां व्याख्यानं करोति । अर्थव्यवस्थायां एकः प्रवृत्तिः सूचकानाम् आन्दोलनस्य सदिशः अस्ति । सांख्यिकीविषये अपि एकः प्रवृत्तिः अस्ति या कतिपयानां सामाजिकघटनानां विकासस्य दिशां परिचययितुं साहाय्यं करोति । एतेषां सूचकानाम् पठनस्य, संज्ञानं च ग्रहीतुं क्षमता अन्येषु क्षेत्रेषु समीचीननिर्णयान् कर्तुं साहाय्यं करोति ।

info
Rate author
Add a comment