निवेश-विभागीकरणं किम् : सारं उदाहरणानि च

Инвестиции

पोर्टफोलियो विविधीकरणम् : निवेशान् कथं सुरक्षितं कर्तव्यम्। अद्य जगत् अन्यस्य अस्थिरतायाः क्षेत्रे प्रविष्टम् अस्ति, एतेन च शेयर-बजारं प्रभावितं न कर्तुं शक्यते स्म । अधुना एव विश्वसनीयाः प्रतीयमानाः प्रतिभूतयः (स्टॉक, बाण्ड् इत्यादयः) येषां बहु धनं व्यययति स्थिरलाभं च आनयति, अद्य मूल्ये तीव्ररूपेण पतति। अतः निवेशकाः विपण्यस्थितौ तीक्ष्णपरिवर्तनार्थं सज्जाः भवेयुः। तथा च एतत् कर्तुं भवतः वित्तीयजोखिमानि न्यूनीकर्तुं स्वस्य निवेशविभागस्य विविधतां कुर्वन्तु। https://articles.opexflow.com/investicii/investicionnyj-पोर्टफेल.एचटीएम

Contents
  1. निवेश पोर्टफोलियो विविधीकरण – सरलशब्देषु किम् अस्ति
  2. इष्टतम निवेश पोर्टफोलियो किम् अस्ति
  3. रूढ़िवादी निवेशक
  4. मध्यम निवेशक
  5. आक्रामक निवेशक
  6. स्वस्य निवेश-विभागस्य निर्माणं कथं करणीयम्
  7. मुद्रा के प्रकार से
  8. अवस्था द्वारा
  9. सम्पत्ति वर्ग द्वारा
  10. आर्थिक क्षेत्र द्वारा
  11. कम्पनीभिः
  12. निवेशं कुर्वन् विविधीकरणस्य सारः किम्
  13. एक उलटा पोर्टफोलियो विविधीकरण – पक्ष एवं विपक्ष
  14. विविधीकरण के पेशेवर
  15. विविधीकरण के विपक्ष
  16. किं पूर्णतया संतुलितनिवेशविभागस्य उदाहरणानि सन्ति
  17. निवेश पोर्टफोलियो का प्रकार – “perpetual portfolio”.
  18. निवेश पोर्टफोलियो का प्रकार – 50 से 50
  19. निवेश पोर्टफोलियो प्रकार – “उन्नत पोर्टफोलियो”।
  20. निवेश पोर्टफोलियो का प्रकार – “मुद्रा पोर्टफोलियो”।
  21. पुनर्सन्तुलनं निवेश-विभागस्य जोखिम-वृद्धिं निवारयितुं तन्त्रम् अस्ति

निवेश पोर्टफोलियो विविधीकरण – सरलशब्देषु किम् अस्ति

विविधीकरणस्य अवधारणा अत्यन्तं व्यापका अस्ति । लाभवर्धनार्थं उद्यमस्य व्याप्तिविस्तारस्य प्रक्रियायाः अर्थः भवितुम् अर्हति । निवेश-विभागस्य विविधीकरणस्य तात्पर्यं भवति यत् शेयर-बाजारे सम्पत्ति-अधिग्रहणं कुर्वन् सम्भाव्य-जोखिमानां प्रबन्धनार्थं रणनीतिः भवति । अस्मिन् सम्पत्तिनां (स्टॉक, बाण्ड्, अन्ये वा साधनानि) वितरणस्य व्यवस्था अस्ति यथा पोर्टफोलियो स्वामिनः कृते जोखिमाः सर्वदा यथासम्भवं न्यूनतमाः एव तिष्ठन्ति

निवेश-विभागः तादृशी सम्पत्तिः अस्ति, या एतादृशरीत्या एकत्रिता भवति यत् तेषां लाभप्रदता यथासम्भवं स्वस्वामिना निर्धारितलक्ष्याणि उद्देश्यानि च पूरयति निवेश-विभागेषु न केवलं यन्त्राणां समुच्चयः समाविष्टः भवितुम् अर्हति यत् शेयर-बाजारे उपयुज्यते (विनिमय-व्यापारित-निधिषु भागाः,
वायदा , स्टॉक्स्, बाण्ड् इत्यादयः), अपितु मुद्रा, बहुमूल्यधातुः, अचलसम्पत्तयः, विभिन्नेषु बैंकेषु निक्षेपाः, इत्यादि ।

तत्सह, निवेशकस्य कृते जोखिमः एतादृशी स्थितिः भवति यस्मिन् सः पोर्टफोलियो-संकलनसमये यत् आय-स्तरं योजनां कृतवान्, अथवा निवेशित-निधि-भागस्य हानिम् अपि न प्राप्नोति निवेश-विभागस्य विविधीकरणं निवेशकेन न कस्यचित् एकस्य साधनस्य, अपितु परस्परं अल्पसम्बन्धि-विभिन्न-वर्गेषु सम्पत्ति-क्रयणस्य अनुमतिं ददाति, प्रावधानं च करोति एतेन अन्येषां पदानाम् लाभप्रदतायाः कारणेन एकस्मिन् क्षेत्रे आयस्य न्यूनतायाः क्षतिपूर्तिः कर्तुं शक्यते । तत्सह, विभिन्नकम्पनीनां सम्पत्तिनां (शेयराणां) क्रयणं सर्वदा विविधीकरणं न भवति इति मनसि स्थापनीयम्। यथा, यदि कश्चन निवेशकः शेवरॉन्, गैज्प्रोम, टोटल इत्येतयोः भागं क्रीणाति तर्हि एतत् विविधीकरणं न भविष्यति, यतः एताः सर्वाः कम्पनयः, विभिन्नेषु देशेषु पञ्जीकृताः इति तथ्यम् अपि, साधारणतैल-गैस-विपण्ये कार्यं कुर्वन्ति तथा च कस्यापि घटनायाः प्रति विपणस्य प्रतिक्रिया अवश्यमेव तेषु प्रत्येकं प्रभावितं करिष्यति। परन्तु यदि असंबद्धक्षेत्रेषु कार्यं कुर्वतां विविधकम्पनीनां भागेभ्यः पोर्टफोलियो निर्मितं भवति, यथा तेल-गैस-उत्पादनम्, निर्माणं, सूचनाप्रौद्योगिकी-प्रौद्योगिकयः इत्यादयः, तर्हि तेषां कृते नकारात्मक-विपण्य-परिवर्तनस्य जोखिमाः एकत्रैव भविष्यन्ति न्यूनतम हो।

इष्टतम निवेश पोर्टफोलियो किम् अस्ति

प्रश्नस्य निर्विवादं उत्तरं नास्ति – इष्टतमं निवेश-विभागं किम् ? प्रत्येकं निवेशकस्य निवेश-विभागस्य कृते स्वकीयाः आवश्यकताः सन्ति, ये निवेश-क्षितिजं, निर्धारित-लक्ष्याणि, वित्तीय-विलायकता इत्यादीनि विशाल-संख्याकानां कारकानाम् उपरि निर्भरं भवन्ति अतः इदं तु इष्टतमस्य विषये न, अपितु सुसन्तुलितनिवेशविभागस्य विषये एव अस्ति । निवेशकः एतादृशं पोर्टफोलियो प्राप्तुं शक्नोति यदि तस्य विविधीकरणं सम्यक् भवति। यदा तस्मिन् लाभप्रदता जोखिमश्च निवेशकस्य इच्छां यथासम्भवं पूरयिष्यति। तत्सङ्गमे निवेशकानां प्रत्येकस्य स्वकीया अपेक्षिता आयः स्वीकार्यजोखिमाः च भविष्यन्ति । उपरोक्त को निम्नलिखित सशर्त प्रतिरूप द्वारा दर्शाया जा सकता है। मुख्यतया त्रीणि “निवेशकानां प्रकाराणि” गृह्णीमः :

रूढ़िवादी निवेशक

एतादृशाः निवेशकाः सर्वप्रथमं स्वसम्पत्त्याः संरक्षणं कर्तुम् इच्छन्ति, महङ्गानि प्रक्रियाभ्यः रक्षितुं च इच्छन्ति । अतः तेषां कृते विविधीकरणं स्थिर-बृहत्-कम्पनीनां सर्वाधिक-विश्वसनीय-सम्पत्तयः (बाण्ड्, स्टॉक् इत्यादयः) अधिग्रहणं भवति

निवेश-विभागीकरणं किम् : सारं उदाहरणानि च
निवेश पोर्टफोलियो के प्रकार

मध्यम निवेशक

ते स्वस्य आयं वर्धयितुं जोखिमपूर्णनिवेशं कर्तुं आरभ्यतुं सज्जाः सन्ति। परन्तु एतादृशनिवेशकानां मुख्यं लक्ष्यम् अद्यापि १०-२० वर्षाणि यावत् (निर्धारितलक्ष्याणां अन्तः) पूंजीसञ्चयः एव अस्ति । अतः तेषां निवेशविभागेषु व्यापकविपण्यस्य स्टॉकानां वर्चस्वं वर्तते, अर्थव्यवस्थायाः प्रायः सर्वेषां क्षेत्राणां प्रतिनिधित्वं तस्मिन् भवति ।

आक्रामक निवेशक

एतादृशाः निवेशकाः शीघ्रं उच्चं प्रतिफलं प्राप्तुं प्रयतन्ते, अतः सहजतया स्वस्य निवेश-विभागस्य निष्कासनं प्रति गच्छन्ति । एतादृशानां निवेशकानां कृते विविधीकरणं उद्यमनिवेशेषु भविष्यति।

निवेश-विभागीकरणं किम् : सारं उदाहरणानि च
तैयार आक्रामक निवेश पोर्टफोलियो

उद्यमनिवेशः एकः निवेशः अस्ति यस्मिन् तेषां गठनस्य प्रारम्भिकपदेषु अनेकानाम् आशाजनकानाम् (किन्तु अपि तु जोखिमपूर्णानां) परियोजनासु निवेशः क्रियते

उच्चसंभावनायाः सह १० मध्ये ८ एतादृशाः परियोजनाः विफलाः भविष्यन्ति। परन्तु सफलतया कार्यान्वितानां परियोजनानां प्राप्ता आयः हानिम् पूर्णतया आच्छादयिष्यति तथा च महत्त्वपूर्णं लाभं आनयिष्यति।

स्वस्य निवेश-विभागस्य निर्माणं कथं करणीयम्

अतः भवतः निवेश-विभागस्य निर्माणं आरभ्यतुं पूर्वं व्यापारी/निवेशकः सर्वप्रथमं सः किं लक्ष्यं साधयति, तस्य उपयोगं करिष्यति इति रणनीतिं च निर्णयं कर्तुं अर्हति लक्ष्याणि अतीव विविधानि भवितुम् अर्हन्ति – सम्पत्तिं प्राप्तुं (अपार्टमेण्ट्, गृहं, महत् कारम् इत्यादि), बालकानां कृते शिक्षायाः भुक्तिं दातुं वा सेवानिवृत्तेः अनन्तरं अतिरिक्तं आयं जनयितुं वा। यथा – एकः निवेशकः यः २५-३० वर्षीयः अस्ति सः स्वस्य कृते पेन्शनकोषस्य निर्माणं कर्तुं निश्चितवान् । तस्य पुरतः ३०-४० वर्षाणि सन्ति । अतः च, सः एतादृशानां सम्पत्तिनां निवेश-विभागं निर्मातव्यं येषां दीर्घकालं यावत् पूर्वमेव उत्तमं स्थिरं च प्रतिफलनं दर्शितम् अस्ति। तत्सह, किञ्चित् भागस्य निष्कासनं अपि, अल्पकालं यावत्, एतादृशं पोर्टफोलियो विशेषतया न प्रभावितं करिष्यति, यतः अग्रे पर्याप्तः समयः भविष्यति, येन ते स्थिराः भवन्ति, निरन्तरं वर्धन्ते च। एकस्मिन् समये, यदि निवेशकालः तुल्यकालिकरूपेण अल्पः भवति, २-४ वर्षाणि, तर्हि तेषां कृते पोर्टफोलियो उच्चस्थिरतायुक्तेभ्यः स्टॉकेभ्यः सर्वोत्तमरूपेण निर्मितं भवति, यद्यपि आयस्य उच्चतमस्तरं न भवति (प्रायः एते बन्धनानि सन्ति
नीलचिप्स “). लक्ष्याणि पद्धतीश्च निर्धारितस्य अनन्तरं निवेशकः एकं पोर्टफोलियो निर्मातुम् आरभते, तस्य आवश्यकतानुसारं सम्पत्तिः समुचितैः मापदण्डैः सह चयनं करोति अस्मिन् अवधिमध्ये भवान् एकदा एव विविधीकरणस्य अनेकस्तरस्य आश्रयं कर्तुं शक्नोति:

निवेश-विभागीकरणं किम् : सारं उदाहरणानि च
संतुलितनिवेशविभागस्य संकलनस्य उदाहरणम्

मुद्रा के प्रकार से

पोर्टफोलियो इत्यस्य अस्मिन् भागे एतादृशाः प्रतिभूतयः सन्ति येषां व्यापारः कतिपयेषु स्थिरतमेषु मुद्रासु (डॉलर्, यूरो, युआन् इत्यादिषु) भवति अस्मिन् सति, कोऽपि, एकस्मिन् मुद्रायां अत्यन्तं तीक्ष्णः पतनम् अपि सम्पूर्णनिवेशविभागस्य मूल्यं गम्भीररूपेण न प्रभावितं करिष्यति ।

अवस्था द्वारा

भवतः पोर्टफोलियोमध्ये कस्यचित् एकस्य देशस्य सम्पत्तिसञ्चयः न अनुमन्यते, अपितु विश्वस्य अनेकप्रमुखदेशेषु एकदा एव वितरन्तु एतेन एकस्मिन् देशे आकस्मिकपरिवर्तनस्य सन्दर्भे, तस्य अर्थव्यवस्थायाः स्तरस्य पतने महती हानिः न भविष्यति ।

सम्पत्ति वर्ग द्वारा

सर्वप्रथमं एते स्टॉक्स्, बाण्ड् इत्यादयः प्रतिभूतयः सन्ति । शेयरक्रयणेन निवेशकः, सर्वप्रथमं, योजनां करोति यत् तेषां उद्धरणं, तदनुसारं च मूल्यं वर्धते। बन्धकक्रयणे सः सर्वप्रथमं तेषु कूपन-आयस्य स्थिर-देयताम् अवलम्बते । तदतिरिक्तं, भवान् विनिमय-व्यापार-निधिषु (BPIF,  
ETF ), मुद्रासु, सुवर्णेषु च निवेशं कर्तुं शक्नोति । [caption id="attachment_11983" align="aligncenter" width="624"]
निवेश-विभागीकरणं किम् : सारं उदाहरणानि च एक व्यक्ति के लिए एक निवेश पोर्टफोलियो कैसे बनाएँ – क्षेत्र द्वारा निवेश पोर्टफोलियो का विविधीकरण क्या है

आर्थिक क्षेत्र द्वारा

ये क्रमेण यद्यपि सशर्ततया स्थिरप्रतिफलनयुक्तेषु स्थापितेषु विभक्ताः भवन्ति। तथा च नवीनाः, उच्चपरिमाणेन नवीनतायाः सह, ये जोखिमान् वहन्ति, परन्तु सफलनिवेशैः, ते तेषां कृते अत्यन्तं उच्चं आयं आनेतुं शक्नुवन्ति ये समये स्वक्षमताम् अपश्यन्।

कम्पनीभिः

विशिष्टकम्पनीनां भागानां अधिग्रहणम्। एकः विकल्पः यस्य कृते निवेशकस्य विपण्यस्थितीनां गहनज्ञानं, सूचकानाम् मार्गदर्शनस्य क्षमता, गहनं अंतर्ज्ञानं च आवश्यकम् अस्ति । प्रतिभूतिक्रयणकाले भवद्भिः एतत् तथ्यं ध्यानं दातव्यं यत् एकः सम्पत्तिः निवेश-विभागस्य १०% अधिकं भागं न व्याप्नोति, अर्थव्यवस्थायाः एकः क्षेत्रः २०% अधिकं न भवति सरलतया स्वस्य निवेश-विभागस्य विविधतां करणम् : https://youtu.be/CA7d9VSi7NE

निवेशं कुर्वन् विविधीकरणस्य सारः किम्

अद्य स्वीकृतः “पोर्टफोलियो” सिद्धान्तः एकः पद्धतिः अस्ति यः न्यूनतमजोखिमैः सह उच्चतमं सम्भवं आयं आनयति इति सम्पत्तिं चयनं कर्तुं शक्नोति। तस्याः मते निवेशेषु जोखिमानां सफलप्रबन्धनार्थं विविधीकरणद्वारा निवेशः कर्तुं शक्यते । अतः, यदि भवान् जोखिमपूर्णं स्थिरं च सम्पत्तिं संयोजयति तर्हि भवान् संतुलितं पोर्टफोलियो निर्मातुम् अर्हति। यथा – भागैः सह भवन्तः बन्धनानि अपि क्रेतुं शक्नुवन्ति । तत्सङ्गमे, व्यक्तिगतसाधनक्रयणस्य अपेक्षया निवेशानां समग्रजोखिमः महत्त्वपूर्णतया न्यूनः भविष्यति । सिद्धान्तः अपि कथयति यत् अर्थव्यवस्थायाः क्षेत्रेषु सम्पत्तिषु मेलनं करणीयम् ये परस्परं सर्वथा असंबद्धाः सन्ति। यथा, कतिपयानां कच्चामालस्य मूल्यवृद्ध्या केषाञ्चन प्रतिभूतिषु मूल्यं तीव्ररूपेण पतति, अन्येषां तु तीव्ररूपेण वृद्धिः भवति इति वदामः

निवेश-विभागीकरणं किम् : सारं उदाहरणानि च

विविधीकरण के पेशेवर

विविधीकरणस्य निःसंदेहं लाभाः अत्र सन्ति- १.

  1. जोखिमान् स्वीकार्यस्तरं यावत् न्यूनीकर्तुं . निवेशकस्य महतीं धनं हानिः भविष्यति इति संभावना महती न्यूनीभवति ।
  2. निवेशकस्य कृते जोखिमपूर्णेषु, परन्तु अत्यन्तं लाभप्रदेषु सम्पत्तिषु धनस्य भागं निवेशयितुं अवसरः . विविधनिवेशविभागे एतादृशाः सम्पत्तिः समग्ररूपेण जोखिमस्तरं न वर्धयिष्यन्ति।
  3. उच्च बाजार अस्थिरता के विरुद्ध सुरक्षा।
  4. दीर्घकालीनरूपेण, एतत् निवेश-विभागस्य समग्रं प्रतिफलं वर्धयितुं शक्नोति .

विविधीकरण के विपक्ष

विविधीकरणस्य दोषाः अत्र सन्ति- १.

  1. एतत् प्रणालीगतजोखिमानां विरुद्धं रक्षणं न करिष्यति ये विपण्यां सर्वाणि प्रतिभूतिनि प्रभावितयन्ति।
  2. निवेश-विभागस्य प्रबन्धने कठिनताः, यतः तस्मिन् यावन्तः सम्पत्तिः सन्ति, तावन्तः तेषां प्रबन्धनं कठिनं भवति ।
  3. आयोगं वर्धयन् निवेशकः यावन्तः प्रतिभूतयः क्रियन्ते तावत् अधिकानि आयोगानि दातव्यानि भवन्ति ।
  4. अत्यधिकविविधीकरणेन पोर्टफोलियो-प्रतिफलनं घोररूपेण न्यूनीकर्तुं शक्यते ।
  5. अल्पावधि में सीमित कमाई की संभावना।

विविधीकरणं निवेश-विभागस्य विश्वसनीयतां कथं प्रभावितं करोति तथा च सम्यक् सम्पत्ति-विनियोगं कथं करणीयम्: https://youtu.be/GH6e9aY2BOI

किं पूर्णतया संतुलितनिवेशविभागस्य उदाहरणानि सन्ति

वैज्ञानिकाः निवेशकाः च दीर्घकालं यावत् एकं “आदर्शं” निवेश-विभागं निर्मातुं प्रयतन्ते यत् उच्च-प्रतिफलनं प्रदातुं गारण्टीकृतं भवति तथा च किमपि जोखिमं पूर्णतया न्यूनीकरोति परन्तु एतादृशः पोर्टफोलियो केवलं “आदर्श” जगति एव सम्भवति, यतः निवेशकानां वास्तविकतायाः सह कार्यं कर्तव्यं भवति, तस्मात् दशवर्षेभ्यः अनन्तरं एव दशवर्षेषु कोऽपि पोर्टफोलियो सर्वाधिकं लाभप्रदः भविष्यति इति ज्ञातुं शक्यते विश्वस्य अर्थव्यवस्था निरन्तरं परिवर्तमाणा अस्ति तथा च तस्याः केचन परिवर्तनानि पूर्वानुमानं कर्तुं सर्वथा असम्भवाः सन्ति। अतः निवेशकाः “आदर्श” निवेश-विभागं अन्वेष्टुं कदापि स्वसमयं न व्ययितव्यम् । तथा च एकं पोर्टफोलियो संग्रहीतुं योग्यं यत् सर्वाधिकं पूर्णतया शेयर-बजारेषु वर्तमान-स्थितिं सम्यक् पूरयति, तथा च तया सह कार्यं आरभते। स्थलचिह्नानां अधिकसमीचीनतया सम्पूर्णतया च अवगमनाय, संतुलितनिवेशविभागस्य केषाञ्चन लोकप्रियप्रकारानाम् विषये विचारणीयम् अस्ति । [caption id = "संलग्नक_12615" संरेखण = "संरेखित केन्द्र" चौड़ाई = "444"]।
निवेश-विभागीकरणं किम् : सारं उदाहरणानि च पूर्णतया संतुलितनिवेशविभागस्य उदाहरणम्

निवेश पोर्टफोलियो का प्रकार – “perpetual portfolio”.

एषः प्रकारः गतशताब्द्याः ७० तमस्य दशकस्य आरम्भे प्रकटितः अस्ति तथा च सन्तुलितनिवेशविभागस्य सरलतमः प्रकारः
निवेश-विभागीकरणं किम् : सारं उदाहरणानि च अस्ति तस्मिन् एव काले प्रत्येकं सम्पत्तिः सर्वेषां निवेशितानां निधिषु सम्यक् चतुर्थांशं भवति । सरलतया वक्तुं शक्यते यत् यदि निवेशेषु निवेशानां राशिः एककोटिः आसीत् तर्हि प्रत्येकं सम्पत्तिः क्रमशः २५ लक्षं भवति स्म ।

निवेश-विभागीकरणं किम् : सारं उदाहरणानि च
एक व्यक्ति के लिए एक निवेश पोर्टफोलियो कैसे बनाएँ – क्षेत्र द्वारा निवेश पोर्टफोलियो का विविधीकरण क्या है

निवेश पोर्टफोलियो का प्रकार – 50 से 50

अस्मिन् पोर्टफोलियो मध्ये निवेशितनिधिषु ५०% भागक्रयणे, ५०% बन्धकेषु च निवेशितः भवति । तस्मिन् एव काले आन्तरिकरूपेण अधिग्रहीताः सम्पत्तिः अपि विविधाः भवन्ति, अतः यदि अधिकांशः भागः अमेरिकनकम्पनीनां स्वामित्वं धारयति तर्हि बन्धकेषु सर्वाधिकं महत्त्वपूर्णः भागः चीनीय-रूसी-उद्यमानां स्वामित्वं भवति
निवेश-विभागीकरणं किम् : सारं उदाहरणानि च यथा – पोर्टफोलियो के पञ्चाशत् प्रतिशत राशि में स्टॉक : १.

  • TSPX (अमेरिका नीले चिप्स) – 30% .
  • TMOS (रूसी नीले चिप्स) – 5% .
  • VTBE (अन्यदेशेषु कम्पनीनां भागाः) -१५% .
  • पोर्टफोलियो के पञ्चाशत् प्रतिशत राशि के बन्धन : १.
  • OFZ (बाण्ड्स के वित्त मंत्रालय के रूसी संघ) – 30%
  • FXRU (रूसी कम्पनियों के मुद्रा बांड) — 10%
  • FXRB (विनिमय दर में परिवर्तन के खिलाफ सुरक्षा के साथ एक रूसी कंपनी के मुद्रा बांड) – 10%.

निवेश पोर्टफोलियो प्रकार – “उन्नत पोर्टफोलियो”।

अस्य प्रकारस्य “शाश्वत-पोर्टफोलियो” इत्यनेन सह आंशिकं साम्यं वर्तते, परन्तु तस्मात् महत्त्वपूर्णाः भेदाः अपि सन्ति । सर्वप्रथमं, अस्मिन् अचलसम्पत्तौ निवेशः तथा च तथाकथिताः वैकल्पिकाः – क्रिप्टोमुद्रा, मुद्राः, डाकटिकटाः, कलाकृतयः, प्राचीनवस्तूनि च समाविष्टानि सन्ति।
निवेश-विभागीकरणं किम् : सारं उदाहरणानि च इदं दृश्यते स्यात्- १.

  • शेयरधारक – 25%।
  • बाण्ड पैकेज – 25%।
  • बहुमूल्य धातु – 20%।
  • अचल सम्पत्ति – 20%।
  • अन्य वैकल्पिक निवेश – 10%।
निवेश-विभागीकरणं किम् : सारं उदाहरणानि च
घरेलू एवं विदेशी कम्पनियों में निवेशों का पोर्टफोलियो

निवेश पोर्टफोलियो का प्रकार – “मुद्रा पोर्टफोलियो”।

निवेशों का ऐसा पोर्टफोलियो केवल मुद्राओं से मिलकर बनता है और वास्तविक अतिरिक्त आय या पूंजी संचय उत्पन्न करने के लिए उपयुक्त नहीं है। परन्तु निवेशितधनस्य रक्षणार्थं एतादृशः पोर्टफोलियो महान् अस्ति। तथा, यदि निवेशकः अस्मात् पोर्टफोलियोतः स्वस्य भाविव्ययम् कर्तुं योजनां करोति तर्हि मुद्रारूपान्तरणस्य आवश्यकता नास्ति।
निवेश-विभागीकरणं किम् : सारं उदाहरणानि च निवेश पोर्टफोलियो कैसे बनाये, पोर्टफोलियो विविधीकरण, संपत्ति आवंटन: https://youtu.be/L6AzLPWEUZI

पुनर्सन्तुलनं निवेश-विभागस्य जोखिम-वृद्धिं निवारयितुं तन्त्रम् अस्ति

कार्यप्रक्रियायां निवेश-विभागस्य अन्तः सम्पत्ति-अनुपातः अत्यन्तं महत्त्वपूर्णतया परिवर्तयितुं शक्नोति । एतत् भवति यतोहि पोर्टफोलियोमध्ये विविधसम्पत्त्याः मूल्यं विषमरूपेण भिद्यते । तेषु केचन मूल्ये बहु शीघ्रं वर्धयिष्यन्ति, यदि च कोऽपि कार्यवाही न क्रियते, तर्हि कस्मिन्चित् समये एतत् भवितुं शक्नोति यत् निवेश-विभागस्य अधिकांशं मूल्यं केवलं एकः एव सम्पत्तिवर्गः लेखान् कर्तुं आरभेत तथा च स्वाभाविकतया निवेशविभागे एतादृशस्य असन्तुलनस्य परिणामेण जोखिमाः वर्धन्ते। एतादृशी स्थितिः परिहरितुं निवेशकस्य समये समये स्वस्य निवेशविभागस्य पुनः सन्तुलनं करणीयम् अस्ति । वर्धमानसम्पत्त्याः लाभं गृहीत्वा एतासां राशिनां उपयोगेन एतावता सक्रियरूपेण न वर्धमानाः सम्पत्तिः प्राप्तुं वा यावत् पोर्टफोलियो पुनः संतुलितं न भवति तावत् अपि क्षीणतां प्राप्तुं किमर्थं आवश्यकम्। यदि निवेश-विभागस्य अन्तः शेषं लघु-परिधि-मध्ये (१–३%) परिवर्तते, तर्हि पोर्टफोलियो-मध्ये किमपि परिवर्तनं कर्तुं न शक्यते । यदद शेष 10% से अिधक िािा होता है, तो पोर्टफोलियो को पुन: संतुलित कर उसे सम्पत्ति अनुपात के मूल स्तर पर पुनर्स्थापित करना आवश् यक है।
उदाहरणरूपेण :
मानातु यत् कस्यचित् निवेशकस्य प्रारम्भिक-विभागस्य स्टॉक-बाण्ड्-अनुपातः 70/30 आसीत् । भागस्य पृथक् भागस्य मूल्ये वृद्धिः अभवत्, अधुना एषः अनुपातः पूर्वमेव ८०/२० अस्ति । पोर्टफोलियो मूलशेषं प्रति प्रत्यागन्तुं निवेशकेन अधिकं बन्धकानि क्रेतव्यानि वा केचन भागाः विक्रेतव्यानि वा । तत्सह स्मर्तव्यं यत् पुनर्सन्तुलनस्य उद्देश्यं निवेश-विभागस्य लाभप्रदतां वर्धयितुं न भवति, अपितु तस्य सम्भाव्य-जोखिमानां न्यूनीकरणं भवति

info
Rate author
Add a comment