अल्पं धनं कुत्र निवेशयितुं शक्नुथ : १०,०००, २०,०००, ३०,००० रूबलं निवेशयन्तु

Инвестиции

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः किं भवन्तः निवेशस्य विज्ञानं निपुणतां प्राप्तुम् इच्छन्ति ? शिष्टं निष्क्रियं आयं प्राप्य मनः न फूत्करोतु? भवन्तः लघुतः आरभुं शक्नुवन्ति। अतः, निष्क्रियआयस्य कृते १०,०००, २०,०००, ३०,००० इत्येव लघुधनराशिः कथं कुत्र च निवेशयितव्यः, रूसदेशे सम्यक् निवेशः कथं करणीयः यथा न दह्यते, अपितु उड्डीयत इति।

धनं कार्यं कुरुत, लघु अपि

10-30k रूबलं कथं कार्यं कर्तुं शक्यते इति विषये वदामः। निष्फलतया परितः शयितं धनं मूल्यं नष्टं करोति। पूंजी अर्जनं वर्धनं च कौशलम् अस्ति। यत् शिक्षितुं शक्यते। भवद्भिः अस्पष्टेन आरम्भः करणीयः – भवतः शिरःतः सीमितप्रत्ययाः, दरिद्रस्य मानसिकतां यत् अस्माकं बहवः विद्यालयात् एव प्रवर्तन्ते, तत् दूरीकृत्य। ततः धनस्य जुगलबन्दी कर्तुं प्रथमं भवद्भिः स्वस्य मूलभूतानाम् आवश्यकतानां पूर्तिः करणीयः । यदि एतत् पूर्वमेव कृतम् अस्ति तर्हि अग्रे गच्छामः।

✔ प्रथम। उत्पादनसाधनम्

स्पीकरस्य कृते माइक्रोफोनः, स्वतन्त्रस्य कृते रैम-यष्टिः, खनकस्य कृते फाल्तुः, टैक्सी-चालकस्य कृते गैस-स्थापनम् । विशेषज्ञत्वेन भवतः प्रभावशीलता वर्धते। अधिकं, उपरि सूचीकृतं सर्वं रूबल-विनिमय-दरस्य कारणेन मूल्ये वर्धते ।

✔ द्वितीया। किमपि वस्तु निवेशं कुर्वन्तु यस्य मूल्यं सर्वदा वर्धते

किमपि यत् न दूषितं भवति, यत् सर्वेषां सर्वदा आवश्यकता भवति ।

✔ तृतीया। स्वयमेव निवेशं कुर्वन्तु

व्यायामशाला, सामान्यभोजनम्। ज्ञाने । पाठ्यक्रमाः, पुस्तकानि। नूतनं कौशलं शिक्षन्तु। अल्पधनस्य कृते विजय-विजय-विकल्पः ।

✔ चतुर्थः। अन्ते दलाली खातं उद्घाटयन्तु

विश्वसनीयाः केन्द्रीयबैङ्कस्य जालपुटे प्राप्यन्ते । अल्पराशिषु स्वस्य निवेशकौशलस्य प्रशिक्षणं कार्यात्मकः उपायः अस्ति। निम्नलिखितम् किञ्चित् गृह्यताम्। ओएफजेड्, निधिः, प्रथमस्तरीयाः भागाः। जोखिमाः न्यूनतमाः, सन्तुलितं पोर्टफोलियो भवति। प्लस् लाभांशरूपेण सुन्दराः बोनसाः। SBER, उदाहरणार्थं, प्रतिवर्षं दिवाभिः सह प्रसन्नं करोति।

वैकल्पिकं मतम्

शेयर बाजार

एकः लोकप्रियः निवेशविकल्पः दलालस्य अथवा व्यापारिक-एप्-द्वारा भागक्रयणम् अस्ति । अस्याः पद्धतेः महत् लाभः अस्ति यत् भवान् अल्पमात्रायां निवेशं आरभुं शक्नोति तथा च विभिन्नानां कम्पनीनां उद्योगानां च विस्तृतपरिधिं प्राप्तुं शक्नोति । स्टॉकनिवेशस्य सारः अस्ति यत् भविष्ये तस्याः मूल्यं वर्धते, भवन्तः भागविक्रयात् लाभं प्राप्नुयुः इति आशायाः सह कम्पनीयाः भागं क्रेतव्यम्

सूचकाङ्कनिधिः अथवा ईटीएफः

सूचकाङ्कनिधिषु निवेशकाः व्यक्तिगत-स्टॉक-क्रयणस्य स्थाने सम्पूर्णं सूचकाङ्कं, यथा एस एण्ड पी ५०० अथवा नास्डैकं क्रेतुं शक्नुवन्ति । सूचकाङ्ककोषस्य भागं क्रीत्वा भिन्न-भिन्न-कम्पनीषु उद्योगेषु च स्वस्य जोखिमं प्रसारयितुं शक्यते, यत् प्रथमवारं निवेशकानां कृते विशेषतया उपयोगी भवितुम् अर्हति ।

बन्धनम्

बन्धकाः ऋणवित्तपोषणसाधनाः सन्ति ये राज्यैः, निगमैः, नगरपालिकाभिः वा निर्गन्तुं शक्यन्ते । बन्धकनिवेशे ऋणग्राहकाय व्याजस्य भुक्तिः, परिपक्वतासमये ऋणराशिस्य परिशोधनस्य विनिमयरूपेण धनं प्रदातुं शक्यते । बन्धकाः स्टॉक् इत्यस्मात् अधिकं स्थिराः विश्वसनीयाः च इति मन्यन्ते ।

क्रिप्टोमुद्राः

बिटकॉइन, इथेरियम अथवा लाइटकोइन् इत्यादिषु क्रिप्टोमुद्रासु निवेशः अन्तिमेषु वर्षेषु अधिकाधिकं लोकप्रियः अभवत् । तथापि क्रिप्टोमुद्रासु निवेशः उच्चजोखिमः अत्यन्तं अस्थिरः च भवितुम् अर्हति, अतः तत् कर्तुं पूर्वं भवद्भिः विपण्यं जोखिमं च सम्यक् अवगन्तुं आवश्यकम्।

पीयर-टू-पीयर ऋणदान

पी टू पी ऋणमञ्चाः निजीनिवेशकान् ऋणग्राहकैः सह सम्बध्दयन्ति, येन तेषां निवेशेषु व्याजं आयं अर्जयितुं अवसरः प्राप्यते । एतत् निवेशस्य तुल्यकालिकं नूतनं रूपं यत् उत्तमं प्रतिफलं प्राप्तुं अवसरं दातुं शक्नोति । परन्तु एतत् स्मर्तव्यं यत् निवेशे सर्वदा जोखिमः भवति, अतः भवन्तः प्रत्येकस्य विकल्पस्य सावधानीपूर्वकं विचारं कुर्वन्तु, अन्तिमनिर्णयं कर्तुं पूर्वं वित्तीयसल्लाहकारेण सह परामर्शं कुर्वन्तु च

संदिग्धाः अथवा अकार्यकर्ताः विकल्पाः

✔ किराये कृते सम्पत्तिः। अतीव दीर्घः प्रतिफलनकालः। एतत् च कदापि निष्क्रियं आयं न भवति। ✔ बैंक निक्षेप। उत्तमतया महङ्गानि विरुद्धे युद्धे अपि भङ्गं कुर्वन्तु। ✔ एतादृशमात्रायां बहुमूल्यधातुः अपि कार्यविकल्पः नास्ति। तत्र बहवः सूक्ष्मताः सन्ति, परन्तु एकं वस्तु निश्चितम् अस्ति यत् धनं कार्यं अवश्यं करोति। ऊर्जा अवश्यं कार्यं करोति। तथैव यत् किमपि शेते तत् सर्वं स्थगितम्, सड़्गं च भवति । अथवा महङ्गानि दहति। अत्र अद्यतनस्य कृते एतादृशः सरलः किन्तु महत्त्वपूर्णः विचारः अस्ति। Warren Buffett: लघुराशिं कथं निवेशयितुं शक्यते https://youtu.be/PMB9InFjB1I भवान् 1k रूबलात् आरभ्य निवेशं कर्तुं शक्नोति। यथा, बन्धने निवेशं कृत्वा . न्यूनातिन्यूनं कथं कार्यं करोति इति अवगन्तुम्।

info
Rate author
Add a comment