ऋणं ग्रहीतुं पूर्वं : जोखिमानां, लाभानाम्, स्वक्षमतानां च आकलनं कुर्वन्तु

Инвестиции

लेखः OpexBot तारचैनेल्
इत्यस्मिन् ऋणविषये लोकप्रियानाम् पोस्ट् – संकलनरूपेण निर्मितः आसीत् | योजितं सुधारितं च। टेलिग्राम-चैनेल्-मध्ये भवान् अस्मिन् विषये रूसी-जनानाम् मतस्य अध्ययनं कर्तुं शक्नोति । वयं च निरन्तरं करिष्यामः। ऋणं मुख्यतया साधनम् अस्ति । यथा यत्किमपि साधनं तथा भवद्भिः तस्य उपयोगं कर्तुं शक्नुवन्तु, तत् किमर्थम् इति अवगन्तुं च आवश्यकम् । कदा ग्रहीतुं शक्यते, कदा न शक्यते, ऋणं धनं कथं प्रतिदातुं शक्यते इति अवगन्तुं महत्त्वपूर्णम् ।

Contents
  1. यावत् भवन्तः एतत् न अवगच्छन्ति तावत् ऋणं न गृह्यताम् न ददातु
  2. ऋणं देयताभिः सह परिशोधयन्तु
  3. दासतायाः श्रेयः दातुं अन्तिमनिमेषस्य भ्रमणम्
  4. तत् चिन्तयामः, गणितं कुर्मः
  5. अवकाशार्थं ऋणं न गृह्यताम्
  6. तत्र मधुरगुटिका अस्ति
  7. पश्यन्तु प्रस्तराः ऋणे न मग्नाः भवन्ति
  8. ऋणं यात्रायाः व्ययस्य निर्धारणे सहायकं भवितुम् अर्हति
  9. अवकाशऋणं निवेशः इति गणयितुं शक्यते
  10. अवकाशार्थं गृहीतस्य ऋणस्य परिशोधनार्थं स्पष्टा योजना अस्ति
  11. सञ्चयतु, अवकाशं गच्छतु, उन्मत्तः न भवेत्
  12. सञ्चयः
  13. निवेशकः इव चिन्तयन्
  14. बचतम्
  15. ऋणं यथाशीघ्रं कुशलतया च कथं परिशोधयितुं शक्यते
  16. हिमगोलक
  17. हिमहिमस्खलनम्
  18. कः अधिकं प्रभावी अस्ति ?

यावत् भवन्तः एतत् न अवगच्छन्ति तावत् ऋणं न गृह्यताम् न ददातु

ऋणस्य व्याजात् अधिकं प्रतिवर्षं फलं ददाति इति सम्पत्तिना ऋणदायित्वं न दातव्यम् । एतत् बन्धकं, निक्षेपं, लाभांशं, व्यापारः च भवितुम् अर्हति । दलाललेखात् धनं तत्कालं निष्कासयितुं, व्यापारं विक्रेतुं, निक्षेपं बन्दं कर्तुं वा आवश्यकता नास्ति । यदा विकासाय ऋणं गृह्णाति तदा व्यापारः एतादृशं कार्यं करोति। यदा आयस्य व्याजं ददाति। तथा अतिरिक्तलाभः अस्ति।

ऋणं देयताभिः सह परिशोधयन्तु

प्रायः तेषां विरुद्धं ऋणं गृह्यते । ऋणं जीवनं च व्यापारवत् व्यवहरन्तु। यदि ऋणं गृहीतं यस्य दायित्वं भवति, तत् भवतः उपरि भारं करोति तर्हि तत् विक्रीय पिधातु । यथा – भावात् बहिः गृहीतं वाहनम् अथवा दूरभाषः। इतः वयं विपरीतनिष्कर्षं कर्तुं शक्नुमः । भवतः समस्यायाः निवारणाय ऋणं ग्रहीतुं त्रुटिः एव। प्रायः एतत् तेषां जनानां कृते भवति ये क) समस्यानां समाधानार्थं स्वमस्तिष्कस्य उपयोगं कर्तुम् इच्छन्ति न; ख) स्वसामर्थ्यात् परं जीवनं यापयितुं अभ्यस्ताः सन्ति; ग) ते दर्शयितुं रोचन्ते।

एकं वाहनम्, एकं टीवी, एकं बृहत्तरं अपार्टमेण्टं – एतानि सर्वाणि दायित्वानि सन्ति।

उत्पादनस्य आवश्यकतानां कृते ऋणं ग्रहीतुं शक्नुवन्ति। यदि व्यापारप्रतिरूपं व्याजदरात् अधिकं लाभप्रदतां सूचयति। एवं सति भवन्तः एकस्मिन् व्यापारे निवेशं कुर्वन्ति यत् भवतः कृते बहु अधिकं जनयिष्यति।ऋणं ग्रहीतुं पूर्वं : जोखिमानां, लाभानाम्, स्वक्षमतानां च आकलनं कुर्वन्तु

दासतायाः श्रेयः दातुं अन्तिमनिमेषस्य भ्रमणम्

यदि भवन्तः कदापि मूर्खताम् अनुभवन्ति तर्हि तेषां विषये चिन्तयन्तु ये अवकाशार्थं, विवाहार्थं वा ऋणं गृहीतवन्तः।

क्विन्टेस्सेन्शियल अदूरदर्शिता भवतः मधुमासस्य ऋणं गृह्णाति। विवाहोत्सवस्यैव अदत्तं ऋणं भवति। परन्तु अस्माकं पाठकाः अवकाशऋणस्य विषये किं चिन्तयन्तिऋणं ग्रहीतुं पूर्वं : जोखिमानां, लाभानाम्, स्वक्षमतानां च आकलनं कुर्वन्तु : रोचकाः आँकडा:

  1. बिन्दुः 1. प्रत्येकं पञ्चमः रूसी ऋणं स्वीकृत्य अवकाशं गच्छति। क्रेडिट् कार्ड्, नगदऋणं च लोकप्रियम् अस्ति ।
  2. बिन्दु 2. अवकाशऋणानि अधिकतया समस्याऋणरूपेण परिणमन्ति। यतः एतादृशाः ऋणाः प्रायः भावात्मकाः भवन्ति ।

सर्वेषां विश्रामस्य आवश्यकता वर्तते येन कोकिलः सर्वस्पष्टं न ध्वनयति । परन्तु भवता यथा अर्जितं तथा विश्रामं कर्तव्यम् – स्वयमेव। पूंजीसञ्चयपदे अहं कारं, तंबूम् आदाय समुद्रं, नदीं, सस्तीं अवकाशगृहं वा गतः। दिष्ट्या रूसीसङ्घस्य एतावन्तः सुन्दराणि स्थानानि सन्ति ।

आन्तरिकपर्यटनं केनापि रद्दं न कृतम्। अधुना आँकडानुसारं ७ कोटि रूसीजनाः देशस्य अन्तः यात्रां कुर्वन्ति ।

अवकाशः भावानाम् विषये भवति, भावाः मुख्यतया अस्मासु, आत्मनः विषये कथं अनुभवामः इति च आश्रिताः भवन्ति । किं शान्तिपूर्वकं नदीतीरे शीतलं विश्रामं करणं श्रेयस्करम्? अथवा २०% मूल्ये ३००k ऋणं गृहीत्वा तुर्कीदेशे अतिमधुरयुक्तं काकटेल् पिबन् कथं पुनः दातव्यम् इति चिन्तयन्तु? अलङ्कारप्रश्नः ।

तत् चिन्तयामः, गणितं कुर्मः

वयं प्रतिवर्षं ४०-५०% यावत् सूक्ष्मवित्तसंस्थाः तत्क्षणमेव निष्कासयामः। वर्ज्यम् अस्ति। एकस्मात् बैंकात् उपभोक्तृऋणं : २०-३०%, यत् अपि अतीव महत् अस्ति । अहं 100k, 10k मासे भुक्तिं गृहीतवान्। 24k पर्यन्तं अतिरिक्तभुक्तिः। परन्तु विकल्परूपेण। क्रेडिट् कार्ड् . तत्र क्रेडिट् कार्ड् सन्ति येषु व्याजदरः नास्ति । परन्तु एतेषु सेवा, आयोगः, अतिरिक्तशर्ताः, दण्डः च सह बहवः सूक्ष्मताः सन्ति । तथा च क्रेडिट् कार्ड् इत्यस्मिन् शर्ताः यथा यथा पारदर्शिताः भवन्ति तथा व्याजदरः तावत् अधिकः भवति। २०-३०% तः उपरि च । यदि भवता पूर्वमेव निर्णयः कृतः तर्हि यथासम्भवं निकटतया परिस्थितयः अध्ययनं कुर्वन्तु, सर्वे “तारकाः उपतारकाः च” इति । भवन्तः 50k वेतनेन सह 300k सीमां न उद्घाटयितुं अर्हन्ति। अहं मन्ये एतत् स्पष्टम् अस्ति? ⁉ लक्षित अवकाश ऋण. लाभः अस्ति यत् व्याजदराणि न्यूनानि भवन्ति। परन्तु भ्रमणं केवलं भागीदारकम्पनीतः स्पष्टतया परिभाषितप्रयोजनार्थं च ग्रहीतुं शक्यते: टिकटं, कक्षं, भ्रमणम्।

ऋणं ग्रहीतुं पूर्वं : जोखिमानां, लाभानाम्, स्वक्षमतानां च आकलनं कुर्वन्तु
अतिदेयऋणानां संख्या वर्षे वर्षे वर्धमाना अस्ति

अवकाशार्थं ऋणं न गृह्यताम्

परन्तु यदि तादृशं कार्यं अस्ति तर्हि प्रस्तावानां तुलनां सावधानीपूर्वकं कुर्वन्तु। कदाचित् उपभोक्तृऋणं भ्रमणसञ्चालकस्य प्रस्तावात् अधिकं लाभप्रदं भवति । ऋणगणकस्य उपयोगं कुर्वन्तु। ततः प्रत्येकस्य जालस्य व्यक्तिगतरूपेण अध्ययनं कुर्वन्तु। ते अवश्यमेव करिष्यन्ति।

सदैव बैकअप योजना भवतु। यदि तुर्कीदेशे क्रेडिट् कार्ड् कार्यं न करोति तर्हि भवान् किं करिष्यति?

परन्तु सामान्यतया, एतत् मसोचिज्मस्य विशेषं विकृतं रूपम् अस्ति – सप्ताहद्वयस्य सकारात्मकभावनानां आदानप्रदानं २ वर्षस्य ऋणदासत्वस्य कृते।

तत्र मधुरगुटिका अस्ति

अवकाशऋणं ग्रहीतुं शक्यते इति विकल्पाः परिस्थितयः च सन्ति।कदाचित् आवश्यकमपि भवति! कदा किमर्थं कथं सम्यक् कर्तव्यमिति अधिकं वक्ष्यामि ।

पश्यन्तु प्रस्तराः ऋणे न मग्नाः भवन्ति

अतः, अवकाशदिनस्य ऋणं कदा उत्तमः विचारः भवितुम् अर्हति ?

ऋणं यात्रायाः व्ययस्य निर्धारणे सहायकं भवितुम् अर्हति

यदि भवान् सम्यक् जानाति यत् भवान् कुत्र कदा च अवकाशं गमिष्यति तर्हि टिकटस्य, निवासस्य च अनुकूलं मूल्यं पूर्वमेव निर्धारयितुं शक्नोति । एतादृशी स्थितिः यत्र धनं नास्ति, परन्तु शीघ्रमेव भविष्यति, भ्रमणं च अत्र इदानीं सस्तेन नेतुम् आवश्यकम्।

अवकाशऋणं निवेशः इति गणयितुं शक्यते

अहं व्याख्यास्यामि : यदा भवतः धनं नास्ति तदा ऋणं ग्रहीतुं (अस्माकं सन्दर्भे अवकाशार्थं) यदा भवतः धनं प्रचुरं भवति तदा च महत् अन्तरं भवति।

यदा भवतः धनं भवति, परन्तु भवतः सम्पत्तितः नगदं बहिः न गन्तुम् इच्छति: निवेशाः, व्यापारः। अस्तु, प्रतिमासं २% उपजं प्राप्य भवतः प्रतिभूतिषु ५००k रूबल्स् सन्ति। तत् मासे 10k भवति। अतः यदि भवन्तः 5k रूबलस्य व्याजं दातुं शक्नुवन्ति तर्हि तेभ्यः नगदं किमर्थं बहिः गृह्णन्ति।

अवकाशार्थं गृहीतस्य ऋणस्य परिशोधनार्थं स्पष्टा योजना अस्ति

तथा च क्रेडिट् कार्ड् विकल्पः प्राप्तः यस्मिन् भवद्भिः व्याजं दातव्यं नास्ति । यथा – रक्षणकालः अस्ति, यः केषुचित् बङ्केषु ३०-६० दिवसाः भवितुम् अर्हति । केचन पुनः कार्डं प्रति यात्रायाः कैशबैक् अपि प्रत्यागच्छन्ति । अनुग्रहकालादयः परिस्थितयः दिने दिने भिन्नाः भवन्ति । सावधानीपूर्वकं निरीक्षणस्य आवश्यकता वर्तते।

परन्तु अहं एतादृशं अवकाशं ग्रहीतुं categorically विरोधी अस्मि यत् कदाचित् अहं रोदिमि।

परन्तु मम मते अवकाशार्थं धनस्य रक्षणं श्रेयस्करम् । न तु अवश्यमेव सञ्चये । महङ्गानि लुण्ठनं न भवेत् इति निवारयितुं। पृथक् निक्षेपे रक्षितुम् शक्नुथ येन पेनी स्रवति। अथवा OFZs इत्यत्र निवेशं कुर्वन्तु, उदाहरणार्थं, आगामिग्रीष्मकालस्य समये एव तथा च कूपनं उपलब्धं भविष्यति, विक्रेतुं च शक्यते। भवन्तः किमपि आयस्तरेन सह स्वस्य बजटस्य क्षतिं विना १० मासेषु सञ्चयं कर्तुं शक्नुवन्ति। कथम्‌? अहं भवन्तं अधिकं वदामि।ऋणं ग्रहीतुं पूर्वं : जोखिमानां, लाभानाम्, स्वक्षमतानां च आकलनं कुर्वन्तु

सञ्चयतु, अवकाशं गच्छतु, उन्मत्तः न भवेत्

भवन्तः स्वस्य बजटस्य जीवनशैल्याः च सम्झौतां विना अवकाशस्य कृते सञ्चयं कर्तुं शक्नुवन्ति। उपायानां समुच्चयः यस्मिन् औसत-आयः अथवा तस्मात् न्यूनतरः रूसीजनः ध्यानं दातुं शक्नोति । किं वयं तस्य चिन्तनं करिष्यामः ? सर्वाणि सम्भावनानि द्वयोः समूहयोः विभजामः – सञ्चयः, सञ्चयः च ।

सञ्चयः

प्रथमं कार्यं समये लक्ष्यं निर्धारयितुं भवति येन अवकाशस्य पूर्वं त्वरितरूपेण भवन्तः भ्रमणसञ्चालकानां ऋणं अपर्याप्तं प्रस्तावं च न गृह्णन्ति। यथा, एकं विशिष्टं लक्ष्यं तुर्की 6/7 5* द्वयोः प्रौढयोः एकः बालकः च 60k रूबलस्य कृते। वयं महङ्गानि, रूबलविनिमयदरम् इत्यादीनि जोखिमानि च कारकं कुर्मः। वयं 80k प्राप्नुमः यत् अगस्त 2024 तमे वर्षे अवकाशार्थं वर्षे सञ्चितव्यम् अर्थात् मासे प्रायः 6,700 रूबलं रक्षितुं आवश्यकम्। पश्चात् यात्रां कुर्वतां आयस्य १०-१५% भागं रक्षितुं कार्ययोग्यः विकल्पः अस्ति यस्मिन् अधिकांशजनाः स्वजीवनशैल्याः क्षयः न लक्षयिष्यन्ति । अपेक्षितराशिना न्यूनं वा ? यथा – ४०,००० वेतनेन ४,००० रक्षितुं शक्यते ।

निवेशकः इव चिन्तयन्

वयं अल्पकालिक-ओएफजेड्-इत्यस्य उपयोगं कुर्मः । निक्षेपाणां अपेक्षया अधिकं उपजं भवति । कूपनरूपेण पूंजीवृद्धिः तुच्छा भविष्यति, परन्तु स्थिरा भविष्यति। एकवर्षेण प्रतिभूतिविक्रयणं कर्तुं शक्यते, महङ्गानि च समतलाः भविष्यन्ति। ज्ञानं विना अत्यन्तं लाभप्रदं किन्तु जोखिमपूर्णं यन्त्रं न गन्तुं श्रेयस्करम्। माङ्गबन्धाः OFZ-PD तथा OFZ-n. उत्तरार्द्धं समयात् पूर्वं मुद्रामूल्यात् अधिकं मूल्येन क्रयमूल्यात् न्यूनं न च मूल्येन मोचयितुं शक्यते । भवन्तः बन्धकक्रयणार्थं दलालीखातं उद्घाटयितुं शक्नुवन्ति, उदाहरणार्थं FINAM इत्यत्र । तत्र निर्दिष्टमापदण्डानुसारं बन्धनं चिन्वितुं शक्नुवन्ति । सर्वेषां आयस्य १०-१५% भागं विनियोजयन्तु, न केवलं वेतनम्। बोनस, उपहार, अंशकालिक कार्य। यदि अधिकं कर्तुं शक्नोषि तर्हि महान्। यदि भवान् स्वजीवनं स्थायी अवकाशे व्यवस्थितं करोति तर्हि किम्? “एकवर्षं कार्यं कुर्वन्तु, १४ दिवसान् विश्रामं कुर्वन्तु” इति प्रतिरूपं क्रमेण अप्रचलितं भवति । अधुना तस्य उल्टावस्था कृता अस्ति

बचतम्

वैसे ६७०० रूबलं ३० सिगरेट्-पैक्-इत्यस्य अनुमानतः मूल्यम् अस्ति । आर्थिकविषयाणां कारणेन धूम्रपानं त्यक्तवन्तः अल्पाः एव जनाः । परन्तु रोचकं तथ्यम् अस्ति। यदि भवान् आवश्यकेषु ६,७०० मध्ये ४,००० रक्षितुं शक्नोति तर्हि किमपि अन्वेष्टुम् यत् भवान् अन्यं २७०० रक्षितुं शक्नोति।तत्र बहुविकल्पाः सन्ति । अहं केषां उपयोगं करोमि इति सूचयिष्यामि। अन्येषु राशिषु, लक्ष्येषु, समयसीमासु च, परन्तु तस्य महत्त्वं नास्ति । वित्तीय योजना . व्ययस्य दैनिकं अवश्यं स्थापयन्तु। कागदं, स्मार्टफोने इलेक्ट्रॉनिकं, बैंककार्डेन सह सम्बद्धम्। रसस्य विषयः अस्ति, परन्तु विकल्पः विस्तृतः अस्ति। तत्र सम्भावना अस्ति यत् भवान् केवलं २७०० एव द्रुतभोजनाय त्यजति। भवतः आवश्यकता अस्ति वा ? टिकटम्. यदि भवान् स्वयमेव उड्डयनं करोति तर्हि २-३ मासान् पूर्वमेव टिकटं क्रीणीत। २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं निर्मितस्य बजटस्य तस्मात् भागात् It’s cheaper. मार्गानाम् अध्ययनं कुरुत। यथा, सोची मार्गेण विमानयानं मास्कोमार्गेण अपेक्षया १०-१५k सस्तां भवितुम् अर्हति । सरलं गणना, गणितं च भवन्तः पूर्वमेव स्वलक्ष्यं प्राप्तुं जानन्ति।

अन्ते केवलं अवगन्तुं महत्त्वपूर्णम् – एतत् भवतः यथार्थं लक्ष्यं वा, अथवा केवलं स्वीकृतम्? कदाचित् जनानां दूरं प्रायः निःशुल्कं अवकाशं व्यतीतुं योग्यं भवति, तथा च रक्षितं 80k व्यापारे, प्रतिभूतिषु, शिक्षायां च निवेशयितुं योग्यम् अस्ति?

अतः तुर्किये २०२४? भवन्तः इदानीं आरभुं शक्नुवन्ति। वयं स्वकीयं व्यक्तिगतं लक्ष्यं निर्धारयामः। वयं तारयामः, यदा तत् बहिः आगच्छति तदा वयं बुद्धिपूर्वकं रक्षामः। एकवर्षेण च वयं चिन्तयिष्यामः यत् एतेन धनेन किं कर्तव्यम् इति । प्राथमिकता परिवर्तते, परन्तु टिकटं प्रत्यागन्तुं शक्यते।

ऋणं यथाशीघ्रं कुशलतया च कथं परिशोधयितुं शक्यते

शोधद्वारा सिद्धौ लोकप्रियौ प्रभावी च तकनीकौ स्थापयन्तु: हिमगोलकं हिमहिमस्खलनं च . प्रायः ५०% रूसीजनानाम् ऋणं भवति । अनेकेषां जनानां एकादशाधिकं ऋणं/ऋणं भवति। सांख्यिकी सम्यक् करणीयम्। किं न ? ऋणं ग्रहीतुं पूर्वं : जोखिमानां, लाभानाम्, स्वक्षमतानां च आकलनं कुर्वन्तुतथा च भवन्तः गभीररूपेण ऋणग्रस्ताः सन्ति चेत् वयं कीदृशानां निवेशानां विषये वक्तुं शक्नुमः? समस्या ऋणानां एव नास्ति। समस्या अस्ति यत् बहवः स्पष्टं रणनीतिं विना तान् निवारयितुं प्रयतन्ते। तथा च ते वर्षाणि यावत् ऋणबन्धने भ्रमन्ति, व्याजं अतिदेयन्ते, परन्तु ऋणशेषं न परिददन्ति।

हिमगोलक

लघुतमतः बृहत्तमपर्यन्तं ऋणं दातुं रणनीतिः अस्ति।

आदेशः ऋणराशिना निर्धारितः भवति, न तु व्याजदरेण ।

तस्मिन् एव काले लघुतमं विहाय सर्वेषां कृते न्यूनतमं आवश्यकं भुक्तिः दीयते । वयं सर्वं बलं लघुतमऋणे क्षिपामः। लघुतमं ऋणं पिधाय वयं सर्वाणि मुक्तसम्पदां द्वितीयं, ततः तृतीयं पिधातुं निर्देशयामः । अस्माकं यत् अस्ति। प्रत्येकं बन्दऋणस्य सह मनोवैज्ञानिकभारः न्यूनः भवति । अपि च, हिमगदा इव, मुक्तः संसाधनः बृहत्तरऋणानां कृते ऋणस्य शरीरेण सह कार्यं कर्तुं सञ्चितः भवति।

हिमहिमस्खलनम्

ऋणस्य परिशोधनस्य एकः विधिः यस्मिन् ते उच्चतमव्याजदरेण आरभ्य परिशोध्यन्ते ।

उच्चतमव्याजदरेण ऋणं परिशोधयित्वा ते अग्रिमव्याजदरेण ऋणं प्रति गच्छन्ति । यावत् सर्वं आच्छादितं न भवति तावत् निरन्तरं कुर्वन्तु।

कः अधिकं प्रभावी अस्ति ?

गणितीयदृष्ट्या हिमहिमस्खलनपद्धतिः अधिका प्रभावी अस्ति । कालान्तरे हिमगोलकेन व्याजदरेषु केन्द्रितायाः हिमगदाविधेः अपेक्षया अधिकं व्याजं भवति । जनाः अधिकांशतः तर्कशीलाः प्राणिनः न सन्ति । तथा व्यक्तिगतवित्तं २०% ज्ञानं ८०% व्यवहारः च भवति। शोधं दर्शयति यत् ऋणं न्यूनीकर्तुं प्रयतमानानां जनानां समग्रऋणं न्यूनीकर्तुं प्रेरिता भवितुं “शीघ्रविजयस्य” (अर्थात् लघुतमं ऋणं परिशोधयितुं) आवश्यकता वर्तते एवं लघु लक्ष्याणि ये स्पष्टानि सन्ति यत् कथं निमीलितव्यम् इति अधिकांशस्य कृते अधिकं आकर्षकं भवति। यदि मनोवैज्ञानिकवस्तूनि भवतः कृते परकीयाः सन्ति तथा च भवतः तर्कवादी-गणितज्ञः अस्ति तर्हि भवतः हिमस्खलनस्य मार्गः अनुसरणीयः। सत्यस्य बीजं रोपयित्वा प्रक्रियायाः अवगमनं प्रकाशयितुं मम लक्ष्यम् अस्ति। यत् भवता अवश्यमेव न कर्तव्यम्

info
Rate author
Add a comment