सरलशब्देषु, साधनेषु, पद्धतिषु च जोखिमनिवारणं किम्

Инвестиции

निवेशकाः व्यापारिणः च जोखिमं सीमितं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति इति अनेके उपायाः सन्ति । एतेषु एकं हेजिंग् इति ।

हेजिंगस्य सारः किम्, किम् अस्ति तथा च यथार्थोदाहरणे कथं कार्यं करोति

वित्तीयविपण्येषु उत्पद्यमानानाम् जोखिमानां न्यूनीकरणाय हेजिंग् इति उपायः अस्ति । सारतः पूर्वं उद्घाटितस्य स्थितिः सम्भाव्यहानिः क्षतिपूर्तिं कर्तुं भवन्तः विपरीतव्यापारं कुर्वन्ति ।
उदाहरणम् :
कथयतु यत् भवतः गैज्प्रोम-शेयरः अस्ति । गैसमूल्येषु भूराजनीतिषु च सम्भाव्यसुधारस्य कारणात् भवन्तः भयम् अनुभवन्ति यत् स्टॉककोट्स् पतन्ति। अस्मिन् सति भवन्तः हेजिंग् इत्यस्य आश्रयं कर्तुं शक्नुवन्ति । अर्थात् स्टॉक के पतन पर एक स्थिति खोलें। यदि एतत् न भवति तर्हि भवतः किञ्चित् हानिः भविष्यति। केवलं राजधानीयाः अल्पभागः, यः पतने स्थापितः आसीत् । परन्तु यदि गजप्रोमस्य कागदानि पतन्ति तर्हि भवन्तः अल्पसौदने लाभं प्राप्नुयुः। पूर्वं उद्घाटिते स्थाने हानिः आच्छादयिष्यति।
सरलशब्देषु, साधनेषु, पद्धतिषु च जोखिमनिवारणं किम् हेजिंग रणनीतियों का प्रयोग कौन करता है:

  1. हेज फण्ड्स् . ते व्यावसायिकरूपेण अन्येषां पूंजीप्रबन्धनं कुर्वन्ति तथा च विपण्यजोखिमानां सीमितीकरणसम्बद्धानि विविधानि रणनीतयः प्रयोजयन्ति।
  2. निर्यातक एवं आयातक . एतादृशाः कम्पनयः आपूर्तिशृङ्खलानां व्यत्ययेन वा विनिमयदरस्य परिवर्तनेन वा सम्बद्धानां जोखिमानां बीमां कुर्वन्ति ।
  3. व्यापारिणः . सट्टाकाराः एकस्मिन् एव यन्त्रे विपरीतस्थानानि उद्घाटयन्ति। व्यापारे अस्थिरतायाः जोखिमं न्यूनीकर्तुं लक्ष्यम् अस्ति ।
  4. बृहत् निवेशकाः . ते देशेन, मुद्रायाः, उद्योगस्य च आधारेण पोर्टफोलियो-जोखिमानां बीमां कुर्वन्ति ।

हेजः न केवलं बृहत्क्रीडकानां कृते उपलभ्यते। अल्पपूञ्जीयुक्तैः लघुनिजीनिवेशकैः अपि अस्य उपयोगः भवति ।
सरलशब्देषु, साधनेषु, पद्धतिषु च जोखिमनिवारणं किम्

सरलशब्देषु जोखिम-निवारणस्य आवश्यकता किमर्थम् अस्ति

सुरक्षासाधनस्य उपयोगः निम्नलिखितप्रयोजनानां कृते भवति ।

  1. सम्पत्ति में सम्भावित पतन के सन्दर्भ में दीर्घ स्थिति का रक्षण। तस्मिन् एव सुरक्षायां भवान् Short trade उद्घाटयितुं शक्नोति। यदि भवन्तः मूल्यदरं परिवर्तयन्ति तर्हि भवन्तः प्रायः किमपि हानिम् न करिष्यन्ति।
  2. सम्पत्तिमूल्ये वृद्धेः सन्दर्भे लघुव्यापारस्य बीमा। एतत् कर्तुं भवद्भिः तस्मिन् एव यन्त्रे Long इति स्थानं उद्घाटितव्यम् । एतेन अस्थिरतायाः बीमा भविष्यति।
  3. विनिमय दर में परिवर्तन के विरुद्ध बचाव। विदेशीयविनिमयदरस्य उतार-चढावस्य सन्दर्भे मुद्राजोखिमनिवारणं भवतः वित्तस्य रक्षणस्य एकः उपायः अस्ति।
  4. व्यावसायिकचक्रस्य विशिष्टानां परिचालनजोखिमानां न्यूनीकरणम्। यथा – प्रसवदिनानां उल्लङ्घने हेजस्य उपयोगः भवति ।
  5. अनिश्चितता का उन्मूलन। यदि भवतः समीपे निकटभविष्यत्काले विपणस्य किं भविष्यति इति स्पष्टयोजना नास्ति तर्हि भवन्तः हेजस्य आश्रयं कर्तुं शक्नुवन्ति । विलोम साधनों को खरीदें तथा मूल्य में संभावित परिवर्तनों के विरुद्ध पूंजी का बीमा करें।

सरलशब्देषु, साधनेषु, पद्धतिषु च जोखिमनिवारणं किम्

विनिमयस्य उपरि, व्यापारे न तु विनिमयस्य उपरि हेजिंगस्य प्रकाराः

हेजस्य अनेकाः वर्गीकरणाः सन्ति । ते सर्वे विषयाश्रिताः । अत्यन्तं मूलभूतानाम् विचारं कुर्मः। यन्त्र के प्रकार से : १.

  1. आदान-प्रदान – अनुबन्ध जो आदान-प्रदान पर बनाये जाते हैं। लोकप्रिय हेजिंग उपकरण विकल्प एवं वायदा हैं। ते वित्तीयजोखिमानां बीमायां साहाय्यं कुर्वन्ति। व्यवहारे तृतीयः पक्षः समाशोधनगृहम् अस्ति । सा अनुबन्धस्य निष्पादनस्य, प्रसवस्य च दायित्वं धारयति ।
  2. OTC – आदान-प्रदानात् बहिः कृताः अनुबन्धाः। क्रेता विक्रेता च प्रत्यक्षतया लेनदेनं निष्पादयितुं वा तृतीयपक्षं सम्मिलितुं वा शक्नुवन्ति। मुख्य हेजिंग इन्स्ट्रुमेंट फॉरवर्ड्स एवं स्वैप होते हैं। एते व्यवहाराः एककालिकाः भवन्ति । ते तृतीयपक्षेभ्यः विक्रेतुं न शक्यन्ते। प्रायः व्यावसायिकजोखिमानि सीमितुं ओटीसी हेजिंग् इत्यस्य उपयोगः भवति ।

बीमितजोखिमानां परिमाणेन : १.

  • पूर्ण -हेजिंग् – विपरीत-व्यवहारस्य आकारः प्रथम-मुक्त-स्थितेः परिमाणस्य बराबरः भवति;
  • आंशिक हेजिंग – प्रतिव्यापारस्य परिमाणं पूर्वं उद्घाटितस्थानस्य आकारात् न्यूनं भवति।

प्रतिपक्षप्रकारेण : १.

  • क्रेता हेज . निवेशकः तेषां जोखिमानां बीमा करोति ये मूल्येषु सम्भाव्यवृद्ध्या वा अनुबन्धस्य अनुबन्धिकशर्तयोः क्षयस्य वा सह सम्बद्धाः सन्ति।
  • विक्रेतुः हेजः . अस्मिन् सति मूल्येषु सम्भाव्यपतनस्य वा अनुबन्धस्य शर्तौ क्षयस्य वा विरुद्धं जोखिमानां बीमा क्रियते ।

व्यवहारसमयेन : १.

  • क्लासिक हेज . प्रथमं ते मुख्यसौदां आकर्षयन्ति, ततः बीमासौदां आकर्षयन्ति।
  • सुपीरियर हेज . सर्वं विपरीतम् एव भवति। प्रथमं ते बीमासौदां रचयन्ति, ततः मुख्यं।

अन्तर्निहित सम्पत्ति के प्रकार द्वारा : १.

  • शुद्ध हेजिंग – मुख्य एवं विपरीत व्यापारों में अंतर्निहित संपत्ति एक ही होती है;
  • पार – मुख्य स्थिति अन्य अन्तर्निहित सम्पत्ति द्वारा बीमित होती है।

हेजिंग अनुबंध शर्तों के प्रकार के अनुसार : 1 .

  • एकपक्षीय – वित्तीय हानि एवं आय लेनदेन के एक ही पक्ष द्वारा वहन किया जाता है;
  • द्विपक्षीय – लाभव्ययविभागः उभयतः पतति।

सरलशब्देषु, साधनेषु, पद्धतिषु च जोखिमनिवारणं किम्

हेजिंग इन्स्ट्रुमेंट्स

हेजिंग् कृते मुख्यानि विनिमययन्त्राणि सन्ति : १.

  1. लघु स्थिति . अस्मिन् सति भवन्तः प्रतिभूतिपत्राणि ऋणं गृहीत्वा विक्रयन्ति, ततः न्यूनदरेण क्रियन्ते । विक्रयमूल्ये पुनर्क्रयणमूल्ये च अन्तरं भवति यत् लाभः यः अधः विपण्यां भविष्यति। एतादृशः व्यापारः मार्जिनव्यापारः इति उच्यते । भवन्तः ऋणं गृहीतानाम् स्टॉकेषु व्यापारं कुर्वन्ति। दलालः प्रतिभूति-उपयोगाय आयोगं गृह्णीयात् । यदि स्थितिः सुरक्षिता नास्ति तर्हि भवतः कृते प्रतिकूलदरेण व्यापारं बलात् अपि निरुद्धं कर्तुं शक्नोति।
  2. विकल्पः . एषः एकः अनुबन्धः अस्ति यस्य अन्तर्गतं क्रेता पूर्वनिर्धारितदरेण सम्पत्तिं विक्रेतुं शक्नोति । तथा च विक्रयसमये मूल्यं किं भविष्यति इति महत्त्वं नास्ति। यदि भवान् सम्पत्ति-उद्धरणेषु न्यूनतां अपेक्षते तर्हि PUT विकल्पं क्रीणीत। एवं भवन्तः कागदस्य मूल्यं निर्धारयन्ति। भविष्ये यदि शेयर्स् पतन्ति तर्हि भवन्तः मूलमूल्येन सम्पत्तिं विक्रेतुं शक्नुवन्ति । यदि उद्धरणं न पतति तर्हि भवतः सम्पत्तिं न विक्रेतुं अधिकारः अस्ति।
  3. भविष्याणि . एषः पूर्वनिर्धारितदरेण विशिष्टतिथिषु सम्पत्तिविक्रयणार्थं अनुबन्धः अस्ति । यदि भवन्तः मन्यन्ते यत् कागदं सस्तो भविष्यति तर्हि भवन्तः वायदा-अनुबन्धं विक्रयन्ति। अनुबन्धस्य नियतदिनाङ्के अन्यपक्षः पूर्वनिर्धारितमूल्येन सम्पत्तिक्रयणार्थं बाध्यः भविष्यति ।
  4. स्वैप . अग्रे लेनदेनस्य भागत्वेन पक्षाः निश्चितकालपर्यन्तं भुक्तिं आदानप्रदानं कुर्वन्ति । एतादृशं हेजिंग् प्रायः कोषप्रबन्धकैः सह आश्रयः क्रियते । यथा, ETF निधिं प्रबन्धयति समये FinEx कम्पनी।
  5. विलोम ईटीएफ . एतादृशाः धनराशिः तेषां अनुसरणं कृत्वा मानदण्डान् प्रतिबिम्बयितुं निर्मिताः भवन्ति । यदि मुख्यसूचकाङ्कः पतति तर्हि ते उदयं कुर्वन्ति। विलोम ईटीएफ 1x, 2x इत्यादिषु वृद्धिं प्रदाति। अर्थात् लीवरेज सहित व्यापार उपलब्ध है।

महत्वपूर्णः! उपरोक्त जोखिम हेजिंग उपकरण केवल योग्य निवेशकों के लिए उपलब्ध हैं।

ओवर-द-काउण्टर-विपण्ये हेज-करणाय अग्रेसरस्य उपयोगः भवति । अस्मिन् अनुबन्धे अन्तर्निहितसम्पत्त्याः वितरणं भवति । अग्रे अनुबन्धस्य शर्ताः पक्षैः एव निर्धारिताः भवन्ति।

सरलशब्देषु, साधनेषु, पद्धतिषु च जोखिमनिवारणं किम्
विनिमय एवं ओटीसी हेजिंग उपकरण

हेजिंग उदाहरणम्

अमेरिकी-डॉलर-सूचकाङ्कस्य सुवर्णस्य च उत्तमः विलोम-सहसंबन्धः अस्ति । यदि कस्यचित् निवेशकस्य पोर्टफोलियोमध्ये सुवर्णं भवति, तथा च सः सम्पत्तिमूल्ये पतनेन भयभीतः अस्ति, तर्हि सः अमेरिकी-डॉलर-सूचकाङ्कस्य वायदा-अनुबन्धस्य माध्यमेन जोखिमान् रक्षितुं शक्नोति एतादृशं हेजिंग् क्रॉस् हेजिंग् इति उच्यते ।
सरलशब्देषु, साधनेषु, पद्धतिषु च जोखिमनिवारणं किम् यथा भवन्तः चार्टे द्रष्टुं शक्नुवन्ति, अमेरिकी-डॉलर-सूचकाङ्कस्य वायदा वर्षे वर्षे वर्धिता । अनेन सुवर्णस्य दुर्बलतायाः कारणेन कृतं अधिकांशं हानिः पुनः प्राप्तुं शक्यते स्म । वर्षे अमेरिकी-डॉलर-सूचकाङ्कस्य ६.३४% वृद्धिः अभवत्, सुवर्णस्य ७.७६% न्यूनता अभवत् ।

हेजस्य उपयोगं कुर्वन् त्रुटयः

जोखिमस्य हेजिंग् करणसमये अनुभवहीननिवेशकाः व्यापारिणः च कदाचित् त्रुटिं कुर्वन्ति । फलतः तेषां राजधानीभागस्य हानिः भवति । सर्वाधिकं सामान्याः हेजिंग्-दोषाः सन्ति : १.

  • एकस्य क्रॉस् हेजस्य समये अन्तर्निहितसम्पत्तिः गलतरूपेण चयनिता आसीत्;
  • व्यवहारस्य त्रुटिपूर्णाः शर्ताः निर्धारिताः भवन्ति;
  • हेजिंग् कृते गलतव्यापारसाधनं चयनितं भवति;
  • उत्तोलनेन सह व्यापारार्थं कोऽपि जमानतः नास्ति;
  • प्रतिव्यवहारस्य आयतनं गलत् गणितं भवति।

पक्ष एवं विपक्ष

लाभाः दोषाः
हेजिंग रणनीतिः सम्पत्तिमूल्ये पतनं सुचारुरूपेण कर्तुं साहाय्यं करोति। विपरीतव्यापारं कर्तुं भवद्भिः दलालेभ्यः आयोगं दातव्यम्।
दीर्घदूरे पोर्टफोलियो-आयस्य स्थिरतायां वृद्धिः भवति । बीमा सर्वदा फलं न ददाति। विशेषतः यदा भिन्न-भिन्न-अन्तर्निहित-सम्पत्त्याः सह क्रॉस्-हेजिंग्-करणं भवति ।
प्रमुखाणि निष्कासनानि न सन्ति। उद्धरणों में तीक्ष्ण उतार-चढ़ाव के प्रति पोर्टफोलियो अधिक प्रतिरोधी हो जाता है। विनिमयप्रतिबन्धानां सन्दर्भे भवन्तः गम्भीरं हानिम् अनुभवितुं शक्नुवन्ति। यथा – उत्तोलनेन वा न्यूनतरलतायाः वा मार्जिनव्यापारस्य समये ।
विनिमयविपण्ये क्रिप्टोव्यापारे च हेजिंगरणनीतयः प्रयोज्यः सन्ति । तत्र कुलव्यापारसङ्ख्यायां वृद्धिः भवति । प्रत्येकं मुक्तस्थानस्य निरीक्षणं कर्तव्यम् अस्ति। अन्यथा भवन्तः निर्गमनार्थं उत्तमं क्षणं त्यक्तुं शक्नुवन्ति।
सर्वे व्यवहाराः सुरक्षिताः भवन्ति। विस्तृतसाधनानाम् अभिगमनाय भवद्भ्यः योग्यनिवेशकस्य स्थितिः आवश्यकी भवति ।

विशेषसाधनानाम् उपयोगेन जोखिमान् न्यूनीकर्तुं हेजिंग् एकं जटिलं कार्यम् अस्ति । तेषां उपयोगः केवलं व्यावसायिकविपण्यप्रतिभागिभिः एव भवति । अतः ऐसे व्यवहार करने से पूर्व प्रत्येक व्युत्पन्न के संचालन सिद्धान्त को समझें। एतेन न केवलं पूंजीस्य रक्षणं भविष्यति, अपितु भविष्ये निवेशानां विविधता अपि भविष्यति।

info
Rate author
Add a comment