जंक बाण्ड् किम् अस्ति, तेषु निवेशः कर्तव्यः ?

Облигации

जंक बॉण्ड (उच्च-उपज-बन्धन, गैर-निवेश-ग्रेड बांड, सट्टा-ग्रेड बांड, जंक बांड) अत्यंत कम क्रेडिट रेटिंग वाले सट्टा प्रतिभूतियाँ हैं। तेषां लक्षणं भवति नकारात्मकवित्तीयप्रतिष्ठा, उच्चजोखिमानि च। तथापि, एतत् अत्यन्तं लाभप्रदं साधनम् अस्ति, यस्मिन् व्यापारः भवन्तं महत् लाभं प्राप्तुं शक्नोति। उच्चव्याजदरेण बन्धकानि निर्गच्छन्ति, येन उद्यमिनः आकर्षयन्ति ये स्वस्य कम्पनीं क्रेतुं इच्छन्ति ये विफलतां प्राप्तुं प्रवृत्ताः सन्ति।
जंक बाण्ड् किम् अस्ति, तेषु निवेशः कर्तव्यः ?पारम्परिकप्रतिभूतिषु तुलने उच्चं उपजं भवति इति कारणेन निवेशकाः एतत् साधनं चयनं कुर्वन्ति । सुरक्षितबन्धनेषु लाभप्रदता प्रतिवर्षं १०% इति गारण्टीकृता अस्ति । यद्यपि जंक प्रतिभूतिषु उपजः २००% यावत् प्राप्तुं शक्नोति तथापि निर्गच्छकः स्वऋणानि परिशोधयिष्यति इति सम्भावना अत्यन्तं अल्पा अस्ति ।

जंक बाण्ड् किम् अस्ति, तेषु निवेशः कर्तव्यः ?
डिफॉल्ट जंक बॉण्ड की संभावना
इसके बावजूद, निवेशक की एक श्रेणी है जो इस अत्यधिक जोखिमपूर्ण साधन में निवेश करते हैं। व्यापारं कर्तुं वा ऋणानि परिशोधयितुं वा कार्यपुञ्जं शीघ्रं संग्रहयितुं न्यूनप्रतिष्ठितैः कम्पनीभिः जंक-बाण्ड् निर्गच्छन्ति । तदतिरिक्तं निवेशकानां कृते धनस्य स्थाने उद्यमानाम् अधिग्रहणस्य समये ते निर्गताः भवन्ति ।

जंक बाण्ड् मार्केट् इत्यस्य इतिहासः कथं आरब्धः

जङ्क् बाण्ड् मार्केट् इत्यस्य इतिहासः १९७० तमे दशके आरब्धः । माइकल मिल्केन् तेषां प्रतिभूतिविषये विश्लेषणात्मकाध्ययनं कुर्वन् आसीत् येषां रेटिंग् नास्ति । सः सिद्धं कर्तुं समर्थः अभवत् यत् दीर्घकालं यावत् निम्नस्तरीयबन्धनानां विविधविभागस्य निर्माणं, उच्चरेटिंगयुक्तयन्त्राणां तुलने अधिकं लाभं आनयति। परन्तु अस्मिन् सति पूर्वनिर्धारितस्य सम्भावना महती वर्धते । माइकल मिल्केन इत्यनेन विपण्यस्य चक्रीयतां चिह्निता, यत् विश्वसनीयप्रतिभूतिषु आवधिकक्षयः भवति, अस्मिन् एव समये जंकबाण्ड् इत्यस्य उदयः आरभ्यते
जंक बाण्ड् किम् अस्ति, तेषु निवेशः कर्तव्यः ?एतादृशाः पत्राणि अनेकाः प्रकाराः सन्ति- १.

  • पतिताः दूताः – एतादृशाः फर्माः येषां पूर्वं उच्चमूल्याङ्कनं आसीत्, परन्तु अधुना कतिपयानां कठिनतानां सामना भवति;
  • उदयमानतारकाः – लघुसम्पत्तयः अपर्याप्तवित्तीयस्थिरतायुक्ताः स्टार्टअपकम्पनयः, येषां रेटिंग् न्यूनं भवति;
  • उच्च-ऋण-कम्पनयः व्यावहारिकरूपेण दिवालियाः अथवा वास्तविकरूपेण अधिग्रहीताः फर्माः सन्ति, येषां विशाल-ऋणानि सन्ति;
  • पूंजी-प्रधान कम्पनयः ताः फर्माः सन्ति येषां अपर्याप्त पूंजी अथवा उद्यमाः सन्ति ये ऋणं प्राप्तुं असमर्थाः सन्ति, तथा च ये व्यक्तिनां कानूनी संस्थानां च मध्ये निवेशकान् आकर्षयितुं इच्छन्ति

जंक बॉण्ड में निवेश कैसे करें

अस्मिन् यन्त्रे निवेशं कर्तुं पूर्वं कियत् समुचितम् इति गणयितुं विद्यमानजोखिमानां विश्लेषणं च आवश्यकम् । प्रारम्भे निर्गतकम्पनीनां इतिहासस्य अध्ययनार्थं विपण्यस्य विश्लेषणं भवति । वर्तमान आर्थिक गतिविधि एवं फर्मों की सॉल्वेंसी को प्रभावित करने वाले अन्य कारकों का विचार प्राप्त करने के लिए बाजार अनुसंधान किया जाता है। भवद्भिः निवेशानां विविधीकरणस्य पालनं कर्तव्यं भविष्यति तथा च अनेकानाम् निर्गच्छकानां प्रतिभूतिः क्रेतव्या भविष्यति। कृत विश्लेषण के आधार पर ब्याज दरों एवं उनके परिवर्तन की गतिशीलता का दीर्घकालिक पूर्वानुमान किया जाता है। यन्त्रस्य लाभप्रदता तस्य व्यवहारः च विपण्ये अनेकैः विशेषताभिः लक्षणीयः अस्ति ।

  • रेटिंग् सम्पत्तिषु लाभात् अधिकं तेषां वास्तविकं उपजं कृत्वा विपण्यां ऋणदायित्वस्य सक्रियः उपयोगः;
  • व्याजदरस्य वृद्धिः न्यूनता वा यन्त्रस्य मूल्यं न प्रभावितं करोति, यत् साधारणऋणदायित्वस्य विषये वक्तुं न शक्यते । यह परिपक्वता अवधि के महत्वहीन शर्तों एवं सम्पत्ति की उच्च लाभप्रदता के कारण होता है;
  • जंक बाण्ड् पर लाभप्रदता प्रत्यक्षतः अर्थव्यवस्था की स्थिति पर निर्भर करती है।

जंक बाण्ड् किम् अस्ति, तेषु निवेशः कर्तव्यः ?एतेषां सम्पत्तिनां व्यवहारः भागानां गतिशीलतायाः तुलनीयः भवति, यतः तेषां लाभप्रदता निर्गतस्य स्थितिस्थिरतायाः तस्य सामर्थ्यस्य च उपरि निर्भरं भवति यदि अर्थव्यवस्था मन्दतां प्रविशति तर्हि जङ्क् पेपरस्य मूल्ये महती न्यूनता भवति, यतः निर्गच्छकस्य अर्जनस्य न्यूनता भवति । यदि कम्पनीयाः उपजः वर्धते तर्हि बन्धनानां मूल्ये महती वृद्धिः भवति । राज्ये अर्थव्यवस्थायाः स्थिरता ऋणदायित्वैः सह कार्यं कर्तुं जोखिमान् न्यूनीकरोति । उच्च-उपज-बाण्ड् (HDO), गठनस्य इतिहासः, वर्तमान-स्थितिः, किं जंक-बाण्ड्-मध्ये निवेशं कर्तुं योग्यम् अस्ति तथा च धनं कथं न हातुं शक्यते, रूस-देशे जंक-बाण्ड्-बाजारः: https://youtu.be/j8FsQKE2l84

निर्गतं कथं चयनीयम्

निवेशकाः भवतः बचतस्य चतुर्थांशात् अधिकं जंक-बाण्ड्-मध्ये निवेशं न कर्तुं अनुशंसन्ति । जोखिमान् न्यूनीकर्तुं पोर्टफोलियोमध्ये एकस्य निर्गतस्य भागः ५% अधिकं न भवेत् । अनुभविनो निवेशकाः दुर्लभतया एव स्वस्य उपलब्धधनस्य १०% अधिकं भागं अस्मिन् प्रकारे सम्पत्तिषु निवेशयन्ति । क्रयणार्थं बन्धकानां चयनं कुर्वन् विशेषतया निर्गतस्य क्रियाकलापानाम् अध्ययनं आवश्यकं भवति यत् तस्य अन्यप्रतिभूतिः ऋणदायित्वं च अस्ति वा इति ज्ञातुं शक्यते ते कम्पनीयाः सार्वजनिकऋणानि कुलऋणभारं च प्रति ध्यानं ददति, यत् डिफॉल्टस्य जोखिमस्य वृद्ध्या सह परिस्थितौ ऑन-लेण्डिंगस्य सम्भावनां निर्धारयति। ते यस्य व्यवसायेन सह उद्यमः सम्बद्धः अस्ति तस्य सम्भावनाः अपि गृह्णन्ति । व्यावसायिकविचारस्य सम्भावनाः अधिकतया कम्पनीयाः ऋणदातृणां भुक्तिं कर्तुं साहाय्यं करिष्यन्ति।
जंक बाण्ड् किम् अस्ति, तेषु निवेशः कर्तव्यः ?जोखिमं न्यूनीकर्तुं भवद्भिः अर्थव्यवस्थायाः वास्तविकक्षेत्रे कार्यं कुर्वतां कम्पनीभिः निर्गतेषु बन्धकेषु निवेशः करणीयः । ते उत्पादनसम्पत्त्याः स्वामित्वं कुर्वन्ति, वित्तीयप्रवाहं च जनयन्ति । ऋणार्थं प्रतिज्ञातसम्पत्त्याः निवृत्तिः शस्यते । एतत् महत्त्वपूर्णं यतोहि दुर्गतेः परिदृश्यः ऋणपुनर्गठनस्य वार्तायां प्रक्रियां सरलीकरोति। विशेषज्ञाः सूचनाप्रौद्योगिकी-कम्पनीनां जङ्क-बाण्ड्-मध्ये निवेशं कर्तुं निवृत्तिम् अनुशंसन्ति, यतः तेषां ऋणदायित्वं तेषां तुलनपत्रे यत् सम्पत्तिः अस्ति तस्मात् अधिकं भवति जंक बॉण्ड में निवेश करते समय विदेशी जारीकर्ताओं को उच्च-उत्पादन बंधक सूचकांक को प्राथमिकता देनी चाहिए। इससे पोर्टफोलियो को बेहतर ढंग से विविधीकरण करना संभव हो जाएगा तथा जारीकर्ता के संभावित डिफॉल्ट के कारण उत्पन्न जोखिमों को न्यूनतम करना संभव हो जाएगा। किं जंक-बाण्ड्-मध्ये निवेशः कर्तुं योग्यः अस्ति तथा च जंक-बाण्ड्-उपजः किम् अस्ति: https://youtu.be/4Rfas4RGSEM विश्वस्य निवेशकाः जंक-बाण्ड्-इत्येतत् प्राधान्यं ददति, यतः उच्च-रेटेड्-यन्त्राणि भवन्तं उच्च-प्रतिफलनस्य गणनां कर्तुं न शक्नुवन्ति |. यथा, दशवर्षीयं अमेरिकीकोषबन्धनानि केवलं २.१% वार्षिकं प्रतिफलं ददति । तथा च अमेरिकी जंक बाण्ड् इत्यस्य औसतलाभः प्रतिवर्षं ५.८% यावत् भवति ।

info
Rate author
Add a comment