डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसी

Инвестиции

डिपॉजिटरी रसीदः किम् अस्ति तथा च किमर्थं निर्गताः भवन्ति ?शेयर-विनिमय-मध्ये स्टॉक-बाण्ड्-व्यापारं कुर्वन् भवान् सर्वाधिकं आशाजनक-प्रतिभूति-चयनं कर्तुं समर्थः भवितुम् अर्हति । प्रत्येकं आदान-प्रदानं अस्मिन् विषये कतिपयान् अवसरान् प्रददाति । परन्तु कदाचित् विदेशीय-शेयर-बाण्ड्-क्रयणस्य सम्भावना सीमितं भवति । एतत् कारणं भवेत् यत् ते कस्मिन् अपि विशेषे आदानप्रदाने सूचीकृताः न सन्ति अथवा तेषां सह कार्यं कर्तुं कानूनीप्रतिबन्धाः सन्ति । शेयर्स् क्रेतृभिः न धारिताः भवन्ति। यदि यथा, कश्चन व्यापारी प्रतिभूतिषु निवेशं कृतवान् तर्हि ते तस्मै न समर्पिताः भवन्ति । वस्तुतः विचार्यमाणे क्षेत्रे भण्डारणस्य नियमाः बैंकक्षेत्रे प्रयुक्ताः सदृशाः सन्ति । क्रेतुः कृते एकः खाता प्रदत्तः भवति, यस्मिन् ते भागाः, बन्धनानि च संगृह्यन्ते येषु तस्य स्वामित्वस्य अधिकारः अस्ति । डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसीपूर्वमेव स्वामित्वं प्राप्तानां भागानां कृते निक्षेप-रसीदाः निर्गताः भवन्ति । एतत् स्वयं संरक्षकेन अपि च अन्येन निक्षेपबैङ्केन व्यावहारिकरूपेण विश्वस्य कस्मिन् अपि देशे तस्य सह सम्झौतेन कर्तुं शक्यते । प्रायः तेषु देशेषु व्यापारः क्रियते ये प्रश्ने रसीदानि निर्गतेन निक्षेपेण सह विधिपूर्वकं कार्यं कर्तुं शक्नुवन्ति । एवं अस्याः चीनकम्पन्योः प्रतिभूतिः, उदाहरणार्थं, रूसी-शेयर-विनिमय-स्थाने अन्येषु वा देशेषु व्यापारं कर्तुं शक्नोति । तस्मिन् एव काले स्वामिनः निर्दिष्टान् भागान् अधिगतवत् उपयोक्तुं शक्नुवन्ति, न तु रसीदानि । एवं च, भागाः औपचारिकरूपेण अद्यापि संरक्षकस्य, चीनीयनिक्षेपबैङ्कस्य स्वामित्वे एव तिष्ठन्ति, परन्तु तदनुरूपनिक्षेपरसीदस्य स्वामी तेषां उपयोगात् सर्वान् लाभान् प्राप्नोति फलतः चीनीयसंस्थायाः नूतननिवेशकः प्राप्तः, तथा प्रतिभूतियों के क्रेता लाभप्रद रूप से अपने धनराशि निवेश करने में सक्षम था। डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसीरसीदानां उपयोगः शेयर्-अपेक्षया बहु व्यापकः भवितुम् अर्हति शेयर या डिपोजिटरी रसीद – क्या अन्तर है, कर, कमीशन, निवेश: https://youtu.be/kjeZPKg3e-4

यः निक्षेपक रसीदं निर्गच्छति

यः कस्टोडियलबैङ्कः कतिपयानि प्रतिभूतयः धारयति सः तान् अन्यदेशे निक्षेपबैङ्काय विक्रयति । उत्तरं तेषु निक्षेप-रसीदानि निर्गच्छति, येषां व्यापारः स्टॉक-एक्सचेंज-मध्ये भवति । निवेशकः तान् अधिगच्छति, सर्वान् आवश्यकान् अधिकारान् प्राप्य वास्तवतः अन्यदेशे निर्गतानाम् प्रासंगिकप्रतिभूतिषु स्वामी भवति एवं निक्षेप-रसीदानां उपयोगेन सः स्वसंभावनानां विस्तारं करोति, अन्यथा तस्य स्टॉक-एक्सचेंज-मध्ये सूचीकृताः न भविष्यन्ति इति प्रतिभूतिभिः सह कार्यं करोति

डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसी
आरडीआर, जीडीआर, एडीआर को जारी करता है
डिपोजिटरी रसीदें: ते किम् सन्ति तथा च तेषां सह कथं कार्यं कर्तव्यम्, एडीआर, जीडीआर, आरडीआर इत्यादीनां विशेषताः: https:/ /youtu.be/Ex_m7zrc-_उ

निक्षेप प्राप्तियों की किस्में – एडीआर ईडीआर जीडीआर आरडीआर

केषां बैंकाः तानि निर्गच्छन्ति, कुत्र व्यापारः भवति इति आधारेण प्रकारेषु विभाजनं भवति । निक्षेपक-रसीदानां अनेकाः प्रकाराः उपयुज्यन्ते : १.

  1. एडीआर (अमेरिकन डिपोजिटरी रसीद) – अमेरिकी बैंकों द्वारा जारी रसीद। अमेरिकी-विनिमय-स्थानेषु विश्वस्य शेयर-बजारेषु च तेषां सह कार्यं कर्तुं ते निर्मिताः सन्ति । डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसीकस्मिन्चित् स्थानीयबाजारे प्रवेशार्थं कम्पनीं मान्यताप्रक्रियाम् अवश्यं स्वीकुर्वन्तु कदाचित् सा पर्याप्तं लाभप्रदं न पश्यति। परन्तु प्रश्ने दस्तावेजस्य उपयोगं कुर्वन् अस्य देशस्य निवेशकाः व्यापारिणः च कम्पनीयाः सह कार्यं कर्तुं प्रवेशं प्राप्तुं शक्नुवन्ति। [कैप्शन आईडी = “संलग्नक_11783” संरेखण = “संरेखित केंद्र” चौड़ाई = “600”]
    डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसीRDR [ / कैप्शन]

    निवेशकानां उपयोगस्य पक्षपातः

    निक्षेपालयस्य रसीदानां उपयोगः यथा स्टॉक्स्, बन्धनानि च कथं नियन्त्रितानि भवन्ति तथा एव भवति । परन्तु तेषां उपयोगेन व्यवहारेषु सहभागिभ्यः अतिरिक्ताः अवसराः प्राप्यन्ते । निर्गच्छकाः निम्नलिखितलाभानां लाभं ग्रहीतुं शक्नुवन्ति : १.

    1. सामान्यतः सः केवलं कतिपयेषु आदानप्रदानेषु एव स्वभागं दातुं शक्नोति । डिपोजिटरी रसीदानां उपयोगेन विदेशेषु अपि अन्येभ्यः अपि उपलभ्यन्ते ।
    2. सुलभतायाः उन्नयनेन निवेशकानां अन्वेषणे अतिरिक्ताः अवसराः सन्ति ।
    3. शेयर्-आपूर्तौ वृद्धिः कम्पनीयाः प्रतिष्ठायाः सुधारणे योगदानं करोति ।

    निवेशकः येन सह कार्यं कर्तुं शक्नोति तेषां यन्त्राणां सूचीं विस्तारयितुं अवसरं प्राप्नोति। एतेन सम्पत्तिविविधीकरणस्य स्तरः सुधरति । एतादृशानां रसीदानां साहाय्येन विदेशीयनिर्गमकानां प्रतिभूतिषु प्रवेशं प्राप्तुं वा विस्तारयितुं वा शक्यते । विदेशेषु निर्गतप्रतिभूतिभिः सह कार्यं कुर्वन् मुद्राजोखिमानां सामना कर्तव्यः भवति । अप्रत्याशितविनिमयदरपरिवर्तनानि कदाचित् लाभप्रदतां महतीं न्यूनीकर्तुं शक्नुवन्ति । निक्षेप-रसीदानां प्रयोगेन तादृशीनां समस्यानां समाधानं भवति, यतः अस्मिन् सन्दर्भे निपटनानि राष्ट्रियमुद्रायां क्रियन्ते । तथापि भवद्भिः केषाञ्चन दोषाणां उपस्थितिः अपि ग्रहीतुं आवश्यकम् :

    1. यदा भागधारकः लाभांशं प्राप्नोति तदा मुद्राजोखिमाः एव तिष्ठन्ति।
    2. स्टॉक तथा बाण्ड् की अपेक्षा डिपोजिटरी रसीद कम सक्रिय होती है।
    डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसी
    वैश्विक निक्षेप रसीद (GDRs) – सूची सम्पूर्ण नहीं है
    सम्पत्ति चयन करते समय निवेशक को ऐसी प्राप्तियों की ताकत एवं दुर्बलता दोनों पर विचार करना चाहिए .

    मास्को एक्सचेंज पर निक्षेप रसीदों के बारे में जानकारी कुत्र प्राप्त करें

    यदद एक स्टॉक और एक अनुरूप निक्षेप रसीद एक ही समय में आदान-प्रदान पर व्यापार की जाती है, तो प्राथमिक सम्पत्ति का व्यापार करना अधिक लाभप्रद होता है। परन्तु प्रायः एक एव जातिः प्रतिनिधिता भवति । एवं सति एतादृशानां प्रतिभूतिषु चयनस्य अवसरः नास्ति । शेयर-विनिमय-मध्ये कस्याः सम्पत्तिः व्यापारः भवति इति अवगन्तुं भवद्भिः यन्त्राणां सूचीं पश्यितव्यम् । शीर्षकं किं विषये अस्ति इति सूचयिष्यति। “JSC” इत्यस्य उपस्थितेः अर्थः अस्ति यत् वयं शेयर्स् विषये वदामः। यदि, उदाहरणार्थं, एडीआर अथवा जीडीआर उल्लिख्यते, तर्हि निक्षेपात्मकरसीदानां व्यापारः भवति ।

    रूसी कम्पनियों के डिपोजिटरी रसीदें, वैश्विक

    रूसदेशे निक्षेपरसीदैः सह कार्यं कानूनसंख्या 39-FZ “प्रतिभूतिबाजारविषये” द्वारा नियमितं भवति । तेषां परिभाषा कलायां दत्ता अस्ति। २, तथा कार्य के नियम कला में सूत्रित हैं। २७ – ५-३ अस्य नियमस्य । MOEX पर 22 दिसम्बर, 2021 तक व्यापार हेतु स्वीकृत प्रतिभूतियों की सूची (निक्षेप रसीद सहित): https://www.moex.com/en/listing/securities-list.aspx उदाहरण के लिए, शेयरों पर विदेशी जारीकर्ता की निक्षेप रसीद (ETLN) on the Moscow Exchange at the link https://www.moex.com/en/issue.aspx?code=ETLN :
    डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसीओरेकल सहितं मास्को एक्सचेंज इत्यत्र व्यापारं क्रियमाणानां बृहत्तमानां अन्तर्राष्ट्रीयकम्पनीनां ३२ शेयर्स् तथा डिपोजिटरी रसीदः , सोनी, टोयोटा इत्यादयः :
    MOEX इत्यत्र डिपोजिटरी रसीदः अन्तर्राष्ट्रीयशेयरः च

    रसीदेषु कदा निवेशः कर्तव्यः

    वस्तुतः निक्षेपक-रसीदानां सर्वाधिकं लाभः तेषु प्रकरणेषु विद्यते यत्र तेषां साहाय्येन पूर्वं निवेशकस्य वा व्यापारिणां वा कृते निरुद्धानां आदान-प्रदानानां प्रवेशः सम्भवति यथा, वयं कतिपयेषु देशेषु कम्पनीनां उद्योगानां वा विषये वक्तुं शक्नुमः येषां सह कार्यं कर्तुं आकर्षकं मन्यते । रसीदानां प्रयोगस्य अन्यः लाभः अस्ति यत् तेषां मूल्याङ्कनं भागस्य मूल्यात् भिन्नं भवितुम् अर्हति । अपि च, वयं न केवलं १० वा १०० वा शेयर्स् विषये वक्तुं शक्नुमः, अपितु शेयर्स् विषये अपि वक्तुं शक्नुमः । एषा परिस्थितिः निवेशं तासु प्रकरणेषु अधिकं सुलभं करोति यत्र भागस्य नाममात्रमूल्यं तुल्यकालिकरूपेण बृहत् भवति (उदाहरणार्थं यदि कतिपयसहस्राणि डॉलराः सन्ति) डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसीरसीदैः सह कार्यं कर्तुं सिद्धान्ताः विविधप्रतिभूतिभिः सह व्यापारार्थं प्रयुक्ताः सदृशाः सन्ति । विशेषतः भवद्भिः निम्नलिखितम् स्मर्तव्यम् ।

    1. व्यापारे वा निवेशे वा भविष्ये मूल्यपरिवर्तनस्य अनिश्चिततायाः सह सम्बद्धः महत्त्वपूर्णः जोखिमः भवति । पोर्टफोलियो निवेशं कृत्वा भवन्तः तत् न्यूनीकर्तुं शक्नुवन्ति। तस्मिन् एव काले नियोजितस्तरस्य जोखिमस्य अनुसारं विविधप्रकारस्य प्रतिभूतिक्रयणं भवति ।
    2. परिस्थितेः भाविविकासाय विकल्पानां अधिकसटीकमूल्यांकनार्थं मौलिकतकनीकीविश्लेषणपद्धतीनां उपयोगः आवश्यकः तत्सह, रसीदं निर्गतवती कम्पनीयाः विकासस्य विशेषतानां अध्ययनं कृत्वा तस्य देशस्य आर्थिकविकासः कथं गच्छति इति अवगन्तुं महत्त्वपूर्णम्।
    3. यदि आवश्यकं भवति तर्हि भवद्भिः पोर्टफोलियो-रचनायाः समायोजनं करणीयम् । यत्र कतिपयानां रसीदानां उद्धरणं अनिष्टदिशि विकसितं भवति तत्र एतत् आवश्यकं भवेत् ।
    4. स्मर्तव्यं यत् उच्च-उत्पादन-रसीदानां उपयोगः प्रायः महत्त्वपूर्ण-जोखिम-सहितः भवति । अतः सर्वान् उपलब्धानि धनराशिः केवलमेकप्रकारे एव निवेशयितुं न शक्यते । विविधीकरणेन जोखिमाः न्यूनीभवन्ति, लाभस्य सम्भावना च वर्धते ।

    डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसी

    कदाचित् न स्वयमेव, अपितु न्यासप्रबन्धनार्थं धनं स्थानान्तरयितुं स्टॉक-एक्सचेंजे कार्यं कर्तुं अधिकं लाभप्रदं भवति। अस्मिन् सति तेषां व्यावसायिकानां सेवानां उपयोगः सम्भवः भविष्यति ये निवेशस्य उपयुक्तं प्रतिफलं दातुं समर्थाः भवितुम् अर्हन्ति ।

    रूसी कम्पनियों के जीडीआर, एडीआर, आरडीआर के डिपोजिटरी रसीद Tinkoff, Mail, Yandex, आदि। – कर, जोखिम, विशेषताएं: https://youtu.be/9p2kxTo9A_U

    व्यवहारे कथं कर्तव्यम्

    व्यावहारिक विनिमय व्यापार में निक्षेप प्राप्तियों के क्रय विक्रय के लिए लेनदेन अपने प्रक्रिया में शेयरों के साथ किए गए लेनदेन से भिन्न नहीं होते हैं। व्यापारी यन्त्रस्य प्रकारेण नामेन च उपयुक्तं सम्पत्तिं चयनं कृत्वा इष्टं कार्यं कर्तुं शक्नोति । दलालाः एतयोः यन्त्रयोः भेदं दुर्लभतया कुर्वन्ति । एते भागाः सन्ति वा निक्षेपक-रसीदः वा इति स्पष्टीकर्तुं भवान् विनिमय-जालस्थले सन्दर्भ-सूचनाः द्रष्टुं शक्नोति ।

    करकरणम्

    रसीदानां क्रयविक्रयमूल्यानां मध्ये अन्तरे व्यक्तिगत आयकरस्य भुक्तिः कर्तुं शक्यते । भुक्ति आवश्यकता तथा राशि की सटीक गणना दलाल द्वारा किया जाता है। प्रायः सः स्वयमेव खातेः समुचितं धनं निष्कास्य भुक्तिं आकर्षयति । लाभांशं वा कूपन-भुगतानं वा प्राप्ते व्यक्तिगत-आयकरस्य भुक्तिः सर्वदा भवति । “3-NDFL” इति घोषणापत्रे प्रदर्शितं कृत्वा स्वतन्त्रतया करं प्रति स्थानान्तरितव्यम्।

    प्रश्न उत्तर

    प्रश्न: “कौन सा अधिक विश्वसनीय है: शेयर या डिपॉजिटरी रसीदें?” उत्तरम् – “तेषां विश्वसनीयता प्रायः समाना एव अस्ति । उत्तरप्रसङ्गे संरक्षकः निक्षेपबैङ्कश्च लेनदेनस्य निष्पादने संलग्नः भवति, परन्तु ते प्रायः सर्वदा विश्वसनीयाः विश्वसनीयाः च संस्थाः भवन्ति
    प्रश्नः- “एतेषु कः सम्पत्तिः निवेशं व्यापारं च कर्तुं अधिकं लाभप्रदं भवति?” उत्तरम् : “विनिमयस्य कार्यं महत्त्वपूर्णजोखिमानां उपस्थित्या सह सम्बद्धं भवति, ये भिन्नप्रकृतेः सन्ति । न सन्ति साधनानि येषां लाभं दातुं गारण्टी भवति, परिस्थितिं न कृत्वा। तेषां जोखिमानां कृते डिपोजिटरी-रसीदानां उपयोगः बहुधा तत्सम्बद्धानां भागानां उपयोगस्य सदृशः भवति ।

info
Rate author
Add a comment