रूसदेशे [वर्तमान_वर्षे] बन्धकेषु निवेशः: आरम्भकानां किं ज्ञातव्यम्

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः रूसीसङ्घस्य [वर्तमान_वर्षे] बन्धकेषु निवेशः: एकः लघुः शैक्षिकः कार्यक्रमः, तथैव वर्तमानस्थितौ निक्षेपाः बाण्ड्-अपेक्षया किमर्थं दुष्टाः इति लेखकस्य विचारः।

बन्धकेषु निवेशः

रूसदेशे बन्धकेषु (बन्धकेषु) निवेशः आयं जनयितुं, पोर्टफोलियो विविधीकरणाय च लोकप्रियसाधनानाम् एकम् अस्ति । बन्धकाः वित्तीयसाधनाः सन्ति ये निर्दिष्टकालपर्यन्तं वित्तपोषणं संग्रहीतुं सर्वकारेण निगमेन वा निर्गताः भवन्ति ।

निवेशकः ऋणदाता भूत्वा बन्धनस्य जीवने कूपनदेयतारूपेण व्याजं प्राप्नोति ।

रूसदेशे [वर्तमान_वर्षे] बन्धकेषु निवेशः: आरम्भकानां किं ज्ञातव्यम् रूसदेशे बन्धकेषु निवेशं कुर्वन् विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । प्रथमं निर्गन्तुकस्य ऋणयोग्यतायाः परीक्षणं करणीयम् । अस्मिन् जारीकर्तुः वित्तीयस्थिरतायाः मूल्याङ्कनस्य च विश्लेषणं समावेशितम् अस्ति । रेटिंग् यत्किमपि अधिकं भवति तथा निवेशस्य अप्रतिफलनस्य जोखिमः न्यूनः भवति । द्वितीयं, बन्धनस्य उपजस्य मूल्याङ्कनं करणीयम्। कूपन-आयः बाण्ड्-निवेशात् आयस्य मुख्यः स्रोतः भवति । कूपन-देयतायां आकारः बन्धकस्य मुद्रामूल्ये, व्याजदरेण, भुक्ति-आवृत्तौ च निर्भरं भवति । बन्धकात् अपेक्षितं प्रतिफलं विपण्यां अन्यैः उपलब्धैः निवेशावकाशैः सह तुलनां कृत्वा सूचितनिर्णयं कर्तुं महत्त्वपूर्णम् अस्ति । तृतीयं विचारणीयं कारकं बन्धनानां तरलता अस्ति । तरलता महत्त्वपूर्णहानि विना बन्धनस्य शीघ्रं विक्रयणस्य क्षमतां निर्धारयति । उच्चव्यापारक्रियाकलापयुक्ताः बन्धकाः उच्चतरलतां प्रदास्यन्ति, लेनदेनस्य सफलसमाप्तेः सम्भावना च वर्धयन्ति । अन्ते रूसदेशस्य आर्थिकराजनैतिकस्थितौ परिवर्तनस्य निरीक्षणं महत्त्वपूर्णं यतः तेषां बन्धकमूल्येषु महत्त्वपूर्णः प्रभावः भवितुम् अर्हति । राजनैतिक अस्थिरता अथवा दुर्बल आर्थिकप्रदर्शनं विपण्यस्य जोखिमस्य धारणाम् प्रभावितं कर्तुं शक्नोति तथा च बन्धकमूल्यानां न्यूनतां जनयितुं शक्नोति। तदतिरिक्तं रूसदेशे बन्धकनिवेशानां विषये अधिकविस्तृतं व्यक्तिगतं च सल्लाहं प्राप्तुं वित्तीयसल्लाहकारानाम् अथवा व्यावसायिकनिवेशकानां परामर्शं कर्तुं अनुशंसितम् अस्ति। ते भवतः वित्तीयलक्ष्याणि, जोखिमसहिष्णुतां अन्ये च कारकाः गृह्णीयुः येन भवतः सूचितनिवेशनिर्णयः कर्तुं साहाय्यं भवति । रूसदेशे [वर्तमान_वर्षे] बन्धकेषु निवेशः: आरम्भकानां किं ज्ञातव्यम् क्विक् टर्मिनल् मध्ये बन्धकानि कुत्र क्रेतव्यानि – अन्तरफलकस्य उपयोगस्य उदाहरणम्[/caption] ।

भवन्तः निक्षेपेषु धनं प्राप्तुं न शक्नुवन्ति, परन्तु एकः किफायती विकल्पः अस्ति : बन्धकाः

मम मतम् : एकवर्षं, ५ वा १० वर्षाणि यावत् निक्षेपं उद्घाटयितुं भवन्तः उन्मत्ताः भवितुम् अर्हन्ति। विशेषतः रूबलेषु। अहं भवद्भ्यः अपि वदामि यत् कथं बन्धन-उत्पादनं वर्धयितुं शक्यते।

महङ्गानि दरात् अधः : ​​एतत् एव भवन्तः रूसदेशे निक्षेपे कियत् “अर्जितुं” शक्नुवन्ति

२०२२ तमे वर्षे रूसीसङ्घस्य महङ्गानि १२% अभवन् । अल्पकालीननिक्षेपेषु (६ मासाः) प्रतिवर्षं १०% पर्यन्तं सर्वोत्तमाः दराः। दीर्घकालीननिक्षेपेषु (१२ मासाः वा अधिकं) उत्तमाः दराः ७-९% पर्यन्तं भवन्ति । तथा च अर्जितव्याजस्य हानिः विना धनस्य शीघ्रं निष्कासनं असम्भवम्। तथा च एकः तर्कः अपि विरुद्धं : निक्षेपाणां व्याजस्य करस्य दरः १३% अस्ति ।

सर्वेषां कृते विकल्पः : बन्धकेषु निवेशः

रूढिवादीनां निवेशकानां कृते बन्धकाः उत्तमाः सन्ति । एतानि दीर्घकालीननिवेशार्थं प्रतिभूतयः सन्ति। सरकारीबन्धकाः, ततः बृहत्राज्यस्वामित्वयुक्तानां कम्पनीनां, बृहत्निजीकम्पनीनां च बन्धकाः सर्वाधिकं विश्वसनीयाः भवन्ति । बन्धनं यावत् अधिकं विश्वसनीयं भवति तथा च तस्य रेटिंग् यथा अधिकं भवति तथा तस्य आयः न्यूनः भवति । वर्धितजोखिमयुक्ताः बन्धकाः अधिकं प्रतिफलं ददति । विश्वसनीयाः बन्धकाः १२-१४% कूपन-उत्पादनं ददति । यत् निक्षेपात् अधिकं भवति। किञ्चित्, परन्तु महङ्गानि अपेक्षया अधिकं। बन्धनस्य मुख्यः लाभः : निक्षेपाणां अपेक्षया उपजः अधिकः भवति । तथा च- १.

  1. रूसदेशस्य प्रत्येकं वयस्कः निवासी बन्धकेषु निवेशं कर्तुं शक्नोति ।
  2. प्रवेशार्थं न्यूनसीमा – ६००-१००० रूबल।
  3. बन्धकं योजयित्वा निवेशकः प्रारम्भे जानाति यत् अन्ते सः कियत् प्राप्स्यति ।
  4. सञ्चितव्याजस्य हानिः न कृत्वा कदापि बन्धकविक्रयणं कर्तुं शक्यते ।
  5. विविधीकरणं – भवान् बहुसंख्यकविभिन्नकम्पनीभ्यः बन्धकं क्रेतुं शक्नोति । OFZ तः औसतजोखिमयुक्तानि जोखिमयुक्तानि बन्धनानि यावत्। यथा निवेशविभागे ७५ तः २५% पर्यन्तं ।

फिन्हैकः बन्धनस्य उपजं वर्धयन्

व्यक्तिगतनिवेशखातं उद्घाटयन्तु। निवेशेषु धनं अर्जयन्तु तथा च IIS* मध्ये निक्षिप्तराशिषु राज्यात् + 13% प्राप्नुवन्तु। न धोखाधड़ी, केवलं हस्तस्य चतुराई। * सूक्ष्मता अस्ति। अधिकतमं 400k रूबलपर्यन्तं भुक्तिः। न्यूनातिन्यूनं ३ वर्षाणि यावत् भवति । एतावत्कालं च धनं स्थगितम् अस्ति। अर्थात् उपजः १३/३ + १३/२ + १३% भवति । ✔दीर्घकालीननिवेशस्य भागत्वेन अहं निक्षेपस्य स्थाने १०-२० वर्षेषु आयस्य सम्भावनायुक्तानि बन्धनानि योजयामि। प्रतिभूतिविभागस्य प्रायः २५% भागः । अधिकबन्धनस्य अर्थः न्यूनजोखिमः, तद्विपरीतम् अपि । न सर्वे बन्धाः समानाः सृज्यन्ते | आरम्भकानां कृते बाण्ड्: धनं कथं अर्जयितव्यम्, लाभप्रदता, कूपनं, बन्धनस्य प्रकाराः: https://youtu.be/Fk1QrZmE9KM

यदा मुख्यदरः वर्धते तदा बन्धकप्रवेशः किमर्थं उत्तमः ?

अस्माकं कृते किं मुख्यं पणं, अस्मान् कथं प्रभावितं करोति? मुख्यदरः न्यूनतमव्याजदरः अस्ति यस्मिन् केन्द्रीयबैङ्कः रूसीसङ्घस्य अन्येभ्यः बङ्केभ्यः ऋणं ददाति, ते च, क्रमेण नागरिकेभ्यः व्यापारेभ्यः च ऋणं ददाति यस्य प्रभावः सम्पूर्णे विपण्ये भवति।

ऋणं निक्षेपं च

यदि दरः वर्धते, यत् विश्लेषकाः अपेक्षन्ते, तर्हि व्यक्तिनां कम्पनीनां च कृते ऋणं महत्तरं भवति । अस्माकं सन्दर्भे ८% पर्यन्तं । ⬇ दरं वर्धयित्वा रूबलं महत्तरं भवति, महङ्गानि अर्थव्यवस्था च मन्दं भवति। ⬇ जनसंख्या न्यूनं व्ययति, न्यूनं ऋणं गृह्णाति: लाभप्रदं न। बंधकविपण्यं पतति, कारऋणं उपभोक्तृऋणं च न्यूनं सुलभं भवति।

निक्षेपेषु धनं स्थापयितुं अधिकं लाभः भवति

दरेन अधिकतमं प्रतिशतं निर्धारितं भवति यस्मिन् धनं निक्षेपितुं शक्यते । व्यापारः दुःखं प्राप्नोति, वित्तीयसूचकाः पतन्ति। ऋणी अलाभकारी च कम्पनयः विशेषजोखिमक्षेत्रे सन्ति । सस्तो धनं नास्ति, ऋणपुनर्वित्तपोषणं च अलाभप्रदम् । नूतनव्यापारस्य उद्घाटनं अधिकं कठिनम् अस्ति।

बन्धनम्

यदा दराः वर्धन्ते तदा नूतनानां सर्वकारीयबन्धकानां उत्पादनं अधिकं भवति । पूर्वं निर्गतानाम् बन्धकानां आकर्षणं न्यूनं भवति, मूल्यं च न्यूनीभवति । अतः मासे आरजीबीआई १.६% न्यूनः भवति । मूल्यानि पतन्ति, उपजं वर्धते। विगतमासे सर्वकारीयबन्धकानां दराः वर्धिताः सन्ति। यथा – प्रतिवर्षं ९.३% तः १०.२% पर्यन्तं । https://youtube.com/shorts/ali067TZe9o?विशेषता=साझा

संग्रह

ऋणं महत्तरं भवति, व्यवसायाः विकासे न्यूनं निवेशं कुर्वन्ति। शेयर्स् तरलतां नष्टं कुर्वन्ति। न्यूनजोखिमयुक्तानां साधनानां – बन्धकानां निक्षेपाणां च प्रति पूंजीयाः बहिर्वाहः भवति ।

अतः मया किं कर्तव्यम् ?

वयं न आतङ्किताः भवेम, यदा मुख्यदरः वर्धते तदा वयं अल्पकालीनमध्यमकालीनसरकारीबन्धनानि क्रीणामः येन अग्रिमे समये दरस्य वृद्धिः अधिकलाभप्रदानि मुद्देषु क्रेतुं शक्नुमः। वयं ऋणं न गृह्णामः, निक्षेपं ग्रहीतुं शक्नुमः ।

info
Rate author
Add a comment