म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं

Инвестиции

म्यूचुअल फंड (म्यूचुअल इन्वेस्टमेंट फंड) – सरल शब्दों में क्या है, ओपन-एंड म्यूचुअल फंड एवं क्लोज-एंड म्यूचुअल फंड म्यूचुअल फंड। लघुमध्यमनिवेशकानां कृते परस्परनिवेशकोषाः विशेषरुचिकराः सन्ति । इस दृष्टिकोण से विभिन्न सम्पत्तिओं में निवेश करना एवं निष्क्रिय आय प्राप्त करना संभव होता है।
म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं

म्यूचुअल फंड्स : म्यूचुअल फंड्स की अवधारणा एवं संचालन की सिद्धांत

औसत आय वाले निवेशकों से अर्थव्यवस्था में नकदी इन्जेक्शन आकर्षित करने के उद्देश्य से मूल रूप से आपसी या संयुक्त निवेश कोषों का निर्माण किया गया था। एतादृशाः राजस्वाः, बृहत् परियोजनासु निवेशार्थं तेषां संचयस्य सिद्धान्तः च १९ शताब्द्याः आरम्भे एव यूरोपीयदेशेषु पूंजीवादी उत्पादनस्य विकासस्य अनुमतिं दत्तवान्

अमेरिकी म्यूचुअल फण्ड् १९२४ तमे वर्षे अस्ति ।२० शताब्द्याः अन्ते रूसदेशे अपि एतादृशाः संरचनाः प्रादुर्भूताः ।

निवेशकस्य निवेशकम्पनीयाश्च मध्ये अन्तरक्रियायाः विचारः सिद्धान्ताः च सर्वेषां प्रकाराणां निधिनां कृते व्यावहारिकरूपेण समानाः सन्ति । निवेशबाजारे आवश्यकज्ञानस्य कौशलस्य च अभावात् लघुनिवेशकाः स्ववित्तीयसम्पदां व्यावसायिकनिवेशकोषेभ्यः न्यस्यन्ति। तेभ्यः रणनीतिविकासः, संगठनात्मकपरिपाटनानां संचालनं, विपण्यस्थित्यानुसारं कार्याणां समये समायोजनं च न्यस्तं भवति
म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं

म्यूचुअल फंड, ईटीएफ, म्यूचुअल फंड : सामान्य एवं भेद

प्रथमसन्निकर्षरूपेण एते सर्वे निवेशकोषाः एकमेव वस्तु प्रतिनिधियन्ति । ननु ते समानसिद्धान्तेषु निर्मिताः सन्ति, परन्तु महत्त्वपूर्णाः भेदाः सन्ति । विचाराधीनप्रकारस्य समीपे एव ETF – index mutual fund अस्ति । एषा संरचना स्टॉकसूचकाङ्कानां अनुसरणं कृत्वा स्वक्रियाकलापस्य निर्माणं करोति । अधिक निष्क्रिय पूंजी संग्रहण रणनीतियों के बावजूद विदेशों में ईटीएफ लोकप्रियता प्राप्त कर रहे हैं। अस्य कारणं अधिका पारदर्शिता, न्यूनशुल्कं, सुकार्यं सूचकाङ्कनिरीक्षणतन्त्रं च अस्ति ।
म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं म्युचुअल् फण्ड् रूसदेशे म्युचुअल् फण्ड् अस्ति । संरचना मुख्यतया रूसीप्रतिभूतिविपण्ये एव कार्यं करोति । केवलं कतिपयानि बृहत्संरचनानि, यथा वीटीबी कैपिटल इन्वेस्टमेंट्स् अथवा स्बेर्बैङ्क इन्वेस्टर, विदेशीयप्रतिभूतिषु कार्यं कुर्वन्ति ।

म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं
सरलशब्देषु म्यूचुअल् फण्ड् किम् अस्ति

महत्वपूर्णः! परिवर्तितराजनैतिक-आर्थिक-वातावरणस्य कारणात् उच्चस्तरीय-अनिश्चिततायाः कारणात् रूसी-म्यूचुअल्-फण्ड्-मध्ये निवेशाः महतीं जोखिमे सन्ति रूसस्य केन्द्रीयबैङ्केन सह निवेशकम्पनीनां अन्तरक्रिया, मुख्यशेयरविनिमयस्थानानि, भवन्तं सामान्यतया व्यापारं कर्तुं शक्नोति, परन्तु केनचित् प्रतिबन्धैः सह।

विदेशीयनिवेशकोषेभ्यः विपरीतम् रूसीनिवेशकोषाः केवलं म्युचुअल् फण्ड्रूपेण एव निर्मीयन्ते । अस्मिन् संगठनात्मक-कानूनीरूपेण लाभांशस्य भुक्तिः न प्रदत्ता अस्ति । विदेशेषु संयुक्त-समूह-कम्पनीरूपेण निवेश-निधि-निर्माणं अनुमतम् अस्ति । म्यूचुअल फण्ड् इत्यस्य शेयर्स्, तस्य प्रकारस्य (मुक्तं वा बन्दं वा) आधारेण, कोषस्य माध्यमेन वा स्टॉक एक्सचेंजस्य माध्यमेन वा वितरिताः भवन्ति ।
म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं अवधानम्‌! म्यूचुअल फण्ड् यूनिट् अथवा शेयर्स् विविधरीत्या क्रेतुं शक्यन्ते: व्यक्तिगतरूपेण, फण्ड् स्थले ऑनलाइन, बीमाकम्पनीद्वारा, दलालद्वारा अपि। म्यूचुअल् फण्ड् इत्यस्य माध्यमेन निवेशस्य अनुमतिः केवलं प्रबन्धनसंस्थायाः सह सम्झौतेन एव भवति । प्रयुक्तेषु मुद्रासु अपि महत्त्वपूर्णः अन्तरः अस्ति । म्यूचुअल् फण्ड्-मध्ये सहभागिता केवलं रूबल-रूप्यकेषु एव सम्भवति ।

संयुक्त निवेश के लाभ एवं हानि

वित्तीयसाधनेषु धननिवेशस्य कस्यापि प्रक्रियायाः इव संयुक्तनिवेशस्य न केवलं लाभाः सन्ति, अपितु कतिपयानि “जालानि” अपि गृहीतव्यानि सन्ति । म्यूचुअल् फण्ड् इत्यस्य सामान्यज्ञानस्य दृष्ट्या लाभाः सन्ति- १.

  1. निवेशकम्पनीनां एतादृशं क्रियाकलापं कस्यचित् देशस्य विधानेन कठोररूपेण नियमितं भवति | निवेशप्रक्रियायाः उत्तरदायी निधिः एव भवति । निवेश रणनीति एवं रणनीति का विकास कोष का कार्य है। अस्मिन् सति निवेशकः निष्क्रियभूमिकां निर्वहति । स्वनिधिनिवेशेन सः केवलं आयं प्राप्नोति। निवेशकानां संरक्षणं निवेशकम्पनी सह अनुबन्धसम्बन्धेन प्रदत्तं भवति।
  2. निवेशकस्य महत्त्वपूर्णराशिषु निवेशस्य आवश्यकता नास्ति . महंगी सम्पत्तिओं का मूल्य सम्भावित लघु एवं मध्यम आकार के निवेशकों की क्षमता से कई गुणा अधिक हो सकता है। तेषां कृते सकारात्मकः प्रभावः निवेशकोषे सम्मिलितः भूत्वा एतादृशानां सम्पत्तिनां संयुक्ताधिग्रहणेन प्राप्तः भवति ।

तत्सङ्गमे निवेशकाः अस्य तथ्यस्य कृते सज्जाः भवेयुः यत् सम्पत्तिमूल्यं भविष्ये वृद्धिप्रत्याशां न्याय्यं न भवेत् । अन्येषां वित्तीयव्यवहारस्य इव म्युचुअल् फण्ड्द्वारा निवेशः आयस्य हानिः भवति । म्यूचुअल फण्ड क्या होते हैं – सरल शब्दों में : https://youtu.be/k4TYFq1_zv4

म्युचुअल् फण्ड् इति किम्

म्यूचुअल फण्ड को मापदण्डों के आधार पर विभिन्न प्रकारों में विभाजित किया जाता है जैसे कि…

मुक्तता

निम्नलिखित प्रकार हैं- १.

  • open -ended funds नियमितरूपेण नूतनानि शेयर्स् निर्गच्छन्ति, ये नूतननिवेशकानां मध्ये वितरिताः भवन्ति। आयोगस्य संग्रहणस्य आधारेण द्वौ उपवर्गौ भेद्यते : एकः कोषः यस्य भारः नास्ति (आयोगः न गृह्यते), एकः कोषः यस्य भारः भवति (आयोगः गृह्यते) सर्वथा मुक्त-अन्त-निवेश-निधिः निवेशकानां कृते भागं क्रेतुं शक्नोति । भागस्य वितरणं केवलं कोषद्वारा एव गच्छति।
  • closed -end funds सीमितसंख्यायां यूनिट् निर्गच्छन्ति, पूर्वं वितरितानि यूनिटानि न क्रियन्ते। व्यापाराः स्टॉक-एक्सचेंज-माध्यमेन भवन्ति ।

म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं

टीका! बन्द-अन्त-एककानां क्रयणं केवलं दलालानाम् माध्यमेन अथवा स्टॉक-एक्सचेंज-मध्ये एव सम्भवति । एतेषु निधिषु निवेशस्य विषये सावधानता आवश्यकी भवति यदि सम्पत्तिविभागः पूर्णतया न निर्मितः भवति।

सम्पत्ति चयन

म्यूचुअल फण्ड् विविधप्रकारस्य सम्पत्तिनां अधिग्रहणे क्रियाकलापं निर्मान्ति । भवितुम् अर्हति : १.

  1. पदोन्नतिः . दीर्घकालं यावत् बृहत्कम्पनीनां भागानां लाभाय अस्य उपयोगः भवति ।
  2. बन्धनानि . सर्वप्रथमं दीर्घकालीनसरकारीबन्धनेषु बृहत्निगमानाम् बन्धनेषु च निवेशं कर्तुं रुचिः अस्ति । परन्तु निवेशकः अवश्यमेव अवगतः भवेत् यत् आयस्य करः भविष्यति। नगरपालिकानां दीर्घकालीनबन्धनेषु निवेशः करभारात् मुक्तः भवति ।
  3. शेयर एवं बांड . उभयदिशि कार्यं कुर्वन्तः निधिः सन्तुलितः इति उच्यते ।
  4. अल्पकालिक ऋण प्रतिभूतियाँ सरकारी एवं निगम (करयुक्त) या नगरपालिका (कर मुक्त) होती हैं। एते कोषाः मुद्राविपण्यम्युचुअल् फण्ड् इति उच्यन्ते ।
  5. व्यावसायिक, सामाजिक या आवासीय प्रयोजनों के लिए अचल संपत्ति .

म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं तथाकथितनिधिनिधिभिः विशेषस्थानं भवति । ते अन्येषां म्यूचुअल् फण्ड्स् इत्यस्य भागेषु निवेशं कुर्वन्ति ।

ज्ञातव्यं रोचकम् ! आर्थिकरूपेण विकसितदेशेषु सार्वजनिकपेंशनव्यवस्थानां निर्वाहने परस्परनिवेशकोषाः सम्मिलिताः सन्ति । मुख्य योगदानकर्ता पेंशनभोगी हैं, प्रयुक्त सम्पत्ति स्थिर आय वाले बड़े निगमों के विश्वसनीय शेयरों के ब्लॉक हैं। धनं अल्पकालं यावत् निवेशितं भवति, अधिकतमं अवधिः ५ वर्षाणि भवति। समानलक्षणयुक्ताः म्युचुअल् फण्ड् पेन्शन फण्ड् इति उच्यन्ते । अमेरिका, कनाडा, जापान में व्यापक वितरण पाया।

सामूहिक निवेश की लाभप्रदता एवं जोखिम

म्यूचुअल इन्वेस्टमेंट फण्ड में किसी भी प्रतिभूतियों के पैकेज या निश्चित संख्या में शेयरों का अधिग्रहण आय उत्पन्न करने के उद्देश्य से होता है। निवेशकस्य रुचिः अस्ति यत् एतादृशी आयः कियत् विश्वसनीयः अस्ति। सामूहिकनिवेशकोषस्य एव सफलतायाः, तस्य रणनीतिस्य च उपरि निर्भरं भवति । एतादृशस्य संरचनायाः पूर्वानुभवस्य अध्ययनेन अस्याः आयस्य हानिः न्यूनीकरिष्यते । म्यूचुअल फण्ड निवेशकः आय-उत्पादने निष्क्रियभागं गृह्णाति, परन्तु तस्य हानि-जोखिमानां स्पष्टा अवगमनं भवितुमर्हति । एतेषु जोखिमेषु अन्तर्भवन्ति : १.

  1. सम्पत्तिमूल्ये न्यूनतायाः जोखिमः । वित्तीयविपण्ये अथवा स्थावरजङ्गमविपण्ये एतादृशाः परिस्थितयः न निराकृताः यदा सम्पत्तिमूल्यं “पतति” भवितुम् अर्हति । फलतः म्यूचुअल फण्ड् शेयर्स् इत्यस्मिन् निवेशिते पूंजीयां निवेशकः हानिम् अनुभवति ।
  2. ब्याज दर जोखिम, अर्थात्। व्याजदरेषु न्यूनता भवति, येन भागस्य उपजस्य न्यूनता भविष्यति ।
  3. तरलता जोखिम, अर्थात्। प्रतिभूतियों की गुणवत्ता। एतेन तेषां मूल्यस्य हानिः भवितुम् अर्हति ।
  4. वित्तीय दिवालियापन का जोखिम। संकटस्य आरम्भस्य फलस्वरूपं अधिकांशनिक्षेपकाः निवेशस्य प्रतिफलनस्य आग्रहं कर्तुं शक्नुवन्ति । एतदर्थं बृहत् वित्तीयसंसाधनानाम् आवश्यकता भविष्यति, यत् कोषे केवलं नास्ति ।

महत्वपूर्णः! लाभप्रदतायाः जोखिमस्य च दृष्ट्या निवेशसंरचनायाः मूल्याङ्कनं कुर्वन् निवेशकोषाय आयोगानां भुक्तिनां च विषये न विस्मर्तव्यम् भिन्न-भिन्न-कम्पनीषु भिन्न-भिन्न-शुल्कं भवति । भवद्भिः अवगन्तुं आवश्यकं यत् अधिक-उत्पादन-युक्तेषु निधिषु महत्त्वपूर्णः व्ययः अधिकः शुल्कः च भवति ।

म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं

निवेश कैसे करें

म्यूचुअल फण्ड् मार्गेण निवेशं कर्तुं निर्णयं कुर्वन् भवद्भिः सर्वेषां सम्भाव्यविकल्पानां विश्लेषणं करणीयम्। विदेशीयम्यूचुअल् फण्ड् इत्यस्य यूनिट् (शेयर्स्) क्रयणकाले एतत् अवगन्तुं महत्त्वपूर्णं यत् भवन्तः विदेशीयबैङ्के खातं उद्घाटयितुं प्रवृत्ताः भविष्यन्ति। करकार्यालयं सूचयितुं अपि अनिवार्यम् अस्ति। यदि विदेशीयसंरचनाभिः सह अन्तरक्रियायाः कारणेन कष्टानि भवन्ति तर्हि आन्तरिकविकल्पस्य चयनं श्रेयस्करम् ।
म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं विकल्पेषु कञ्चित् चयनं कृत्वा भवद्भिः म्यूचुअल् फण्ड् इत्यस्य इतिहासं सफलता च अनुसरणं कर्तव्यम् । भवन्तः तान् कम्पनीभ्यः सावधानाः भवेयुः ये उच्चं प्रतिफलं प्रदास्यन्ति अथवा ३ वर्षाणाम् अपेक्षया न्यूनकालं यावत् मार्केट् प्रतिभागिनः सन्ति। दुर्गुणवत्तायुक्तेन विकल्पेन सह धोखाधड़ीं कृत्वा स्तब्धं कर्तुं न कठिनम्।

उदाहरणरूपेण बुधम्युचुअल् फण्ड् इत्यस्य स्थितिं विचार्यताम्। २०१५ तमे वर्षात् एषा संरचना वित्तीयपिरामिडरूपेण मान्यतां प्राप्तवती अस्ति । २०१७ तमे वर्षे अस्य नाम परिवर्त्य मर्क्युरी ग्लोबल इति कृतम् । अद्यापि केषुचित् सोवियत-उत्तर-देशेषु अयं लोकप्रियः अस्ति ।

म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं म्यूचुअल फण्ड् इत्यस्य माध्यमेन निवेशस्य दृष्टिकोणस्य निवेशविभागस्य निर्माणस्य च एकं लोकप्रियं उदाहरणं अमेरिकननिवेशकस्य जॉन् बोग्ले इत्यस्य अनुभवः अस्ति मुख्यविचाराः : पोर्टफोलियो संतुलितः भवेत्, अमेरिकनप्रतिभूतिभिः युक्तः भवेत्, पोर्टफोलियो बन्धनद्वारा विविधीकरणेन सह “सरलः” अस्ति। विवरणं निवेशकस्य जॉन् बोग्ले इत्यस्य लेखकस्य कार्ये “म्यूचुअल् फण्ड्स्” इत्यत्र प्राप्यते, यत् नेट् इत्यत्र निःशुल्कं डाउनलोड् कर्तुं शक्यते। अन्तर्जालसेवानां वा व्यावसायिकपरामर्शदातृणां वा साहाय्येन भवान् सम्पूर्णसूचनाः प्राप्तुं शक्नोति। विकल्पस्य निर्णयं कृत्वा केवलं कोषस्य स्थलस्य अन्वेषणं एव अवशिष्यते।

लोकप्रिय एवं विश्वसनीय म्यूचुअल फंड

वैनगार्ड दीर्घकालीन निवेश-ग्रेड एडम (VWETX) .

जॉन् बोग्ले इत्यनेन स्थापिते अस्मिन् समूहे १२० म्यूचुअल् फण्ड्, २०० तः अधिकाः इंडेक्स फण्ड् सन्ति । विशेषतः आकर्षकं यत् समूहस्य धनं आयोगं न गृह्णाति। समूहस्य आकर्षणं स्पष्टम् अस्ति, अस्मिन् १७० देशेभ्यः द्विकोटिभ्यः अधिकाः निवेशकाः समाविष्टाः सन्ति । अमेरिकी म्यूचुअल फण्ड् मध्ये तृतीयस्थानम्। मध्यमकालीन ऋण प्रतिभूतियों पर ध्यान केंद्रित करता है
म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं

BlackRock वैश्विक आवंटन Instl (MALOX) .

अस्य अनेकाः संरचनात्मकाः विभागाः सन्ति । अनेन सर्वेषु प्रकारेषु सम्पत्तिषु निवेशः सम्भवः भवति । केवलं उच्च-उत्पादक-समूहेषु एव ध्यानं दातुं पृथक् कोषः अस्ति ।
म्यूचुअल फण्ड्, संचालन के सिद्धान्त एवं निवेश क्या होते हैं अनुबन्धसम्बन्धसमापनद्वारा संयुक्तनिवेशः तेषां कृते सुलभः भवति येषां अस्मिन् क्षेत्रे विशेषज्ञानं कौशलं च नास्ति। म्यूचुअल फण्ड्, सरलतया, एतादृशाः संस्थाः सन्ति ये अल्पराशिषु निवेशं कृत्वा अव्यावसायिकनिवेशकैः न्यूनतमसमयनिवेशेन च आयं अर्जयितुं अवसरं प्रदान्ति

info
Rate author
Add a comment