महत्त्वपूर्णानि तात्कालिककार्याणि कथं समाधातव्यानि, केषां कार्यं प्रथमं कर्तव्यम्?

Карьера

भवतः महत्त्वपूर्णानि तात्कालिकानि कार्याणि सन्ति, प्रथमं कानि कार्याणि कर्तव्यानि? प्रश्नः विवादास्पदः अस्ति, परिस्थित्याश्रितः च अस्ति। परन्तु स्थितिः यथापि भवतु, भवतः मस्तिष्कं अवगम्यमानानि सुखदकार्यं चिनोति इति सर्वथा निश्चितम् । अतः, भवतः कार्यं अस्ति, परन्तु भवतः तत् स्थगितम् अस्ति तथा च भवतः आवश्यकतां विना सर्वं करोति। तात्कालिककार्यस्य समाधानं, चयनं, पूर्णतां च कथं करणीयम्, निर्णयनिर्माणं, समस्यानिराकरणं, जटिलसमस्यानां समाधानं कथं करणीयम् इति विषये चर्चां कुर्मः: एल्गोरिदम्, युक्तयः, दृष्टिकोणाः च।

महत्त्वपूर्णानि तात्कालिककार्याणि कथं समाधातव्यानि, केषां कार्यं प्रथमं कर्तव्यम्?
आइज़नहावर मैट्रिक्स: एकं साधनं यत् कार्याणि महत्त्वपूर्णानि तात्कालिकानि च अमहत्त्वपूर्णानि च अतत्कालानि च विभक्तुं सहायकं भवति

तत् चिन्तयामः

स्वयमेव पृच्छितव्याः प्रश्नाः : कार्यं स्पष्टं वा ? वास्तुकला प्रौद्योगिकी च स्पष्टाः सन्ति वा ? कदाचित् कार्यं न, अपितु प्रक्रियाः? एतेषां प्रश्नानां विषये कार्यस्य सन्दर्भे चिन्तयन्तु, असुविधायाः कारणं किम् इति अवगन्तुं प्रयतध्वम्। सर्वे समस्याक्षेत्राणि भवतः वृद्धिक्षेत्राणि सन्ति येषां कार्यं कर्तव्यम् अस्ति | कदाचित्, सञ्चितसमस्यानां उलझनं विमोचयितुं अपेक्षया परियोजनां वा कम्पनीं वा परिवर्तयितुं सुकरं भवति। परन्तु अनवधानसमस्याः न गमिष्यन्ति। निश्चयेन, एतादृशी एव स्थितिः भविष्यति तथा च एषा भवतः करियरस्य सीमा भविष्यति यदि भवन्तः एतादृशीः परिस्थितयः अतिक्रम्य तेषु विजयं प्राप्तुं न शिक्षन्ति। प्रत्येकं बिन्दुं उदाहरणैः सह पश्यामः।

कार्यं अस्पष्टम् अस्ति

भवतः उत्तरदायित्वक्षेत्रं यथा यथा विस्तृतं भवति तथा तथा अधिकं अमूर्तं दुर्बोधं च कार्यं प्राप्स्यति। अस्पष्टसमस्यानां समाधानं भवतः प्रतिस्पर्धात्मकं लाभं कुरुत। विघटनं कुर्वन्तु, अवगम्यकार्येषु विभज्य, सहकारिणः, दलाः च अन्वेष्टुम् ये सल्लाहं दातुं परामर्शं च दातुं शक्नुवन्ति। प्रश्नान् पृच्छितुं, उपकार्यं निर्मातुं, समस्यायाः खण्डखण्डे समाधानं कर्तुं च मा भयम् अनुभवन्तु।महत्त्वपूर्णानि तात्कालिककार्याणि कथं समाधातव्यानि, केषां कार्यं प्रथमं कर्तव्यम्?

सर्वं स्पष्टं, परन्तु भवन्तः कार्येण सह न सहमताः सन्ति

यदि विरोधाः अनुत्तरितप्रश्नाः च सन्ति तर्हि गत्वा पृच्छतु। कार्यं न कर्तव्यं भिन्नं वा कर्तव्यमिति कार्यनिर्धारणं कुर्वतां व्याख्यातुं प्रयतस्व । ते भवन्तं व्याख्यास्यन्ति यत् भवता किमर्थम् एतत् कर्तव्यम्, अथवा कार्यं रद्दं भविष्यति । तत्र परिस्थितयः सन्ति यदा सर्वे स्वस्य एव तिष्ठन्ति। परन्तु कार्यं कार्यं भवति, मिलित्वा, तत् सम्पादयन्तु, परियोजनायाः जीवने भागं गृह्णन्ति च। केवलं एतत् यत्, एतत् एकवारं भवति। यदि भवान् अधिकांशकार्यैः सह सहमतः नास्ति तथा च स्वस्य अवगमनस्य इच्छायाः च विरुद्धं करोति तर्हि भवता स्पष्टतया परियोजनां अवगन्तुं वा परियोजनां परिवर्तयितुं वा आवश्यकम्

कार्यं पूर्णं कर्तुं वास्तुकला प्रौद्योगिकी च स्पष्टाः सन्ति वा ?

इदानीं वयं समस्याकथनं क्रमेण व्यवस्थितवन्तः, तदा तान्त्रिकभागस्य विश्लेषणं प्रति गच्छामः । विलम्बस्य सामान्यं कारणं भवतः ज्ञानस्य अन्तरं भवितुम् अर्हति । तस्य चिन्तनस्य एकः एव उपायः अस्ति । प्रौद्योगिक्याः अज्ञानं भवतः भवतः नियोक्तुः च मध्ये सामान्यसमस्या अस्ति। अतः परिस्थित्यानुसारं भवद्भिः कार्यसमये मिलित्वा समस्यायाः समाधानं कृत्वा कार्यस्य समाप्तौ एतत् समावेशयितुं वा आवश्यकम् । अथवा अस्य कृते व्यक्तिगतसमयं विनियोजयन्तु, यदि समस्या भवतः एव अस्ति तथा च भवतः स्थाने नियोक्तुः कृते सुकरं भवति । यदि भवता सर्वं चिन्तितम् अस्ति तर्हि प्रौद्योगिकीः स्पष्टाः सन्ति, परन्तु कार्याणि न सम्भवन्ति – परियोजनायां समस्याः अन्वेष्टुं समाधानं च कर्तुं प्रयतध्वम्। एतत् सञ्चितं तान्त्रिकं ऋणं भवितुम् अर्हति स्म । एवं सति भवतः वृद्धिबिन्दुः अस्य तान्त्रिकऋणस्य समाधानं भविष्यति ।महत्त्वपूर्णानि तात्कालिककार्याणि कथं समाधातव्यानि, केषां कार्यं प्रथमं कर्तव्यम्?प्रबन्धकं व्याख्यातव्यं यत् परियोजनायां समस्यानां कारणात् कार्याणि सम्पन्नं भवितुं बहुकालं भवति, तथा च तान्त्रिकऋणस्य समाधानस्य उपायानां विषये दलेन सह कार्यं कुर्वन्तु। तथा च सर्वाधिकं महत्त्वपूर्णं यत् भविष्ये एतत् तान्त्रिकं ऋणं कथं न सञ्चितव्यम् इति अवगच्छन्तु। आलंकारिकरूपेण यदि भवतः नलः लीकं भवति तर्हि कालीनस्य शोषणस्य कोऽपि अर्थः नास्ति – नलं समाधातु, कालीनः स्वयमेव शुष्कः भविष्यति। कार्यं स्पष्टं, प्रौद्योगिकी परियोजना च स्पष्टा अस्ति। प्रक्रियाः अवशिष्टाः सन्ति।

प्रक्रियाः

कदाचित् भवन्तः न कार्यं एव, अपितु तदनन्तरं यत् आगच्छति तत् स्थगयन्ति। यथा, कोडसमीक्षा, प्रस्तुतिः, परीक्षणं वा उत्पादनं प्रति प्रसारणं वा । एकः एव मार्गः अस्ति, एतासां समस्यानां कार्याणां च समाधानं सुकरं भविष्यति। समस्याः लिखित्वा समाधानं कुर्वन्तु।

प्रथमं दुःखं प्राप्स्यति, भवन्तः तस्मात् पलायितुं प्रयतन्ते। अहं भवन्तं स्मारयामि यत् अत्रैव भवतः करियरवृद्धिः अस्ति।

यदि भवान् कोडसमीक्षायाः समये स्वसहकारिणां कस्यचित् दुष्टटिप्पण्या स्थगितः अस्ति तर्हि कार्यं सम्पन्नं कुर्वन् तेषां सह प्रोग्रामिंग् युग्मरूपेण स्थापयतु । एतेन भवतः कौशलं सुदृढं भविष्यति, पूर्वमेव सूक्ष्मतानां व्यवस्थापनं भविष्यति । अधिकं, समीक्षायाः समये अयं व्यक्तिः भवतः प्रति अधिकं निष्ठावान् भविष्यति, यतः… सः स्वयमेव समस्यायाः समाधानार्थं भागं गृहीतवान् । तस्य सह अधिकं संवादं कुरुत, प्रायः सर्वे जनाः उत्तमाः सन्ति तथा च यत् भवन्तः विषाक्ततां गृह्णन्ति तत् अन्यस्य कृते भवतः अक्षमतायाः कृते तेषां समयस्य अपव्ययः भवति, सः च भवतः साहाय्यं कर्तुं प्रयतते। विकासं कृत्वा अग्रे कार्यं कुर्वन्तु।

यदि भवान् कार्यं कुर्वन् श्रान्तः अस्ति तर्हि किम् ?

तत्र च अन्तिमः, अनामिकः बिन्दुः अवशिष्टः अस्ति। त्वं केवलं कार्यं कृत्वा श्रान्तः असि। अस्य च कारणानि अपि सन्ति येषां सम्बोधनं करणीयम्। यथा – भवन्तः आरामं कर्तुं न जानन्ति, भवन्तः स्वस्य व्यवसायं परिवर्तयितुं स्थाने टीवी-श्रृङ्खलां दृष्ट्वा स्वस्य व्यक्तिगतं समयं अवकाशं च यापयन्ति । शारीरिकविकासाय किफायती लक्ष्याणि निर्धारयित्वा तानि प्राप्तुं सर्वोत्तमः उपायः अस्ति । यथा, सप्ताहे (अथवा अन्यस्मिन् आरामदायके समये) सहस्रवारं उपविश्य, पादचारेण वा गोताखोरेण वा गच्छन्तु ।

चरितम्‌

अन्तिमः च बिन्दुः, यदा भवन्तः कार्यं सम्पन्नं कुर्वन्ति तदा किं भविष्यति? एतेन भवन्तं कुत्र नेष्यति ? यदि समस्यायाः समाधानेन केवलं एकदर्जनं अधिकानि समानानि कार्याणि भवन्ति तर्हि त्वरितस्य आवश्यकता नास्ति, विशेषतः यदि नियोक्ता एतया गतिना सन्तुष्टः अस्ति यदि भवतः चालनं, करियरवृद्धिः, महत्त्वाकांक्षिणः लक्ष्याः च आवश्यकाः सन्ति तर्हि वर्तमानस्थितिः भवतः प्रबन्धकेन सह वार्तालापस्य कारणम् अस्ति। सम्भवतः भवान् केवलं तादृशकार्यतः बहिः वर्धितः अस्ति तथा च वर्तमानस्य (अथवा नूतनस्य) परियोजनायां अधिकानि रोचककार्यस्य आवश्यकता अस्ति।

सारांशतः : जाँचसूची निम्नलिखितरूपेण अस्ति

आवश्यकम्‌:

  1. अवकाशं गत्वा गुणवत्तापूर्णं विश्रामं कुर्वन्तु।
  2. समस्याक्षेत्राणि अन्विष्य समाधानं कुर्वन्तु। प्रायः, ते कार्येषु एव न निगूढाः भवन्ति ।
  3. परियोजना भवतः कृते योग्या अस्ति वा इति अवगन्तुं, सम्भवतः मापितं कार्यं, त्वरिततां विना – एषा भवतः गतिः अस्ति तथा च भवतः केवलं पृष्ठतः गन्तुं आवश्यकम्, यदि भवतः नियोक्ता च सर्वैः सह प्रसन्नौ स्तः।
  4. स्वयमेव शृणुत, स्वस्य आरामक्षेत्रं विस्तारयन्तु, ततः अधिकाधिकानि कार्याणि भवतः कृते अवगम्यमानानि आनन्ददायकानि च भविष्यन्ति ।
pskucherov
Rate author
Add a comment