समयः बहुमूल्यं संसाधनं भवति : कथं तस्य प्रबन्धनं शिक्षितव्यं न तु सेकण्ड् अपव्ययः

Карьера

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः कालः एव बहुमूल्यं साधनं यस्य मूल्यं सर्वे न अवगच्छन्ति । जीवने, निवेशे, आत्मसुधारे, मार्गस्य चयने भवन्तः सर्वदा समयं अग्रस्थाने स्थापयितव्याः। अवश्यं, अस्माकं प्रत्येकस्य कृते सख्यं सीमितम् अस्ति अतः समयस्य प्रबन्धनं, मूल्यं च ज्ञातुं अमूल्यसेकेण्ड् परितः न प्रकीर्णयितुं च महत्त्वपूर्णम् अस्ति। किं वयं वार्तालापं कुर्मः ? कालस्य मूल्यं किम्, तस्य प्रबन्धनं कथं करणीयम्, अस्थायी अपूरणीयसंसाधनस्य संरक्षणं करणीयम्, प्रतिदिनं समयस्य मूल्यं किमर्थं करणीयम्? समयः बहुमूल्यं संसाधनं भवति : कथं तस्य प्रबन्धनं शिक्षितव्यं न तु सेकण्ड् अपव्ययः

अत्यन्तं बहुमूल्यं न्यूनमूल्यं च संसाधनम् : समयः

अवश्यं नवीकरणीयः संसाधनः अस्ति – कालः। परन्तु तस्य निवेशः बुद्धिपूर्वकं कर्तुं शक्यते – स्वास्थ्ये ज्ञाने च। एते एव निवेशाः अन्ततः अस्मान् समयं क्रीणन्ति। स्वस्थाः जनाः उत्तमं दीर्घकालं च जीवन्ति। तथा स्वस्थाः शिक्षिताः च जनाः उज्ज्वलाः, समृद्धाः, विविधाः च भवन्ति। केनचित् कारणेन जनाः एतत् संसाधनं अपव्ययितुं प्रवृत्ताः भवन्ति । अनिवार्यतया अप्रतिस्थापनेन च द्रवति यत् संसाधनम्। सेकण्डाः, घण्टाः, दिवसाः, वर्षाणि च गच्छन्ति। वयं स्वयमेव भाडेन दद्मः, कदाचित् पेनीभ्यः। भवतः ज्ञानं ऊर्जां च। कालोऽपि च। कियत् मूल्येन भवन्तः स्वसमयं विक्रयन्ति, भवतः जीवनस्य एकघण्टायाः कियत् मूल्यं भवति यदा प्रायः सा भवतः न भवति? किं त्वया गणना कृता ? समयः बहुमूल्यं संसाधनं भवति : कथं तस्य प्रबन्धनं शिक्षितव्यं न तु सेकण्ड् अपव्ययः किमपि कर्तुं शीतलम् यत् भवान् निःशुल्कं करिष्यति। भवतः यत् रोचते तत् कर्तव्यं, ऊर्जायाः पूरणं च भवतः। धनं च जीवनस्य रोमाञ्चस्य उपोत्पादः एव। परन्तु भवतः प्रियः शौकः (किमर्थं भवतः प्रियव्यापारे न परिणमयति?) भवतः जीवने न गण्यते। जीवनं जटिलं भवति। कदाचित् च लक्ष्यं प्राप्तुं भवता स्वसमयं विक्रेतव्यं भवति। परन्तु भवता तत् व्यर्थं कर्तुं न प्रयोजनम्। तथा च किमर्थं न उपलब्धसंसाधनानाम् उपयोगः, यथासम्भवं नवीकरणीयसंसाधनस्य – समयस्य रक्षणं कृत्वा। अन्येषां समयं क्रीतुम् शक्नुथ. कार्यद्वारा। अन्येषां अनुभवेन ज्ञानेन च। कस्यापि प्रक्रियायां नियमितप्रक्रियाणां प्रत्यायोजनद्वारा। प्रौद्योगिक्याः प्रगतेः अस्मान् ये अवसराः दत्ताः तेषां माध्यमेन। कालः अप्रमेयः संसाधनः अस्ति। “I’ll have time” इति क्षणमात्रेण गम्यमानानाम् अवसरानां जागरूकतारूपेण परिणमति । अधिकांशजना: मृत्युशय्यायाम् अकृतानां कार्याणां विषये पश्चातापं कुर्वन्ति। तेषां कृते प्रायः कोऽपि पश्चातापं न करोति । धनं, काराः, गृहाणि च टिन्सेल् भवन्ति यदि भवतः निमेषाः समाप्ताः भवन्ति। समयः बहुमूल्यं संसाधनं भवति : कथं तस्य प्रबन्धनं शिक्षितव्यं न तु सेकण्ड् अपव्ययःसुसमाचारः अस्ति यत् अस्माकं अधिकांशस्य अद्यापि TIME अस्ति। स्वप्नानां साकारीकरणाय किमपि कर्तुं आरभ्यत इति समयः। भयं प्रायः प्रथमं पदं ग्रहीतुं भवन्तं निवारयति। परन्तु इदानीं किमपि कर्तुं शक्यते।

पारेटो इत्यस्य मते : २०% प्रयत्नाः ८०% परिणामं ददति । ८०% उत्पादकतायां २०% समयः भवति । २०/८० सिद्धान्तस्य उपयोगः जीवनस्य कस्मिन् अपि क्षेत्रे कर्तुं शक्यते ।

समयः बहुमूल्यं संसाधनं भवति : कथं तस्य प्रबन्धनं शिक्षितव्यं न तु सेकण्ड् अपव्ययःकेवलं स्वयमेव प्रश्नान् पृच्छन्तु। भवन्तः केषु कार्येषु ८०% समयं व्यययन्ति, किं च भवतः ८०% आयस्य आनयति? प्रायः एतानि भिन्नानि वस्तूनि भवन्ति। किं भवतः ८०% सुखं प्राप्नोति, परन्तु भवतः केवलं २०% समयः तस्मिन् एव व्यय्यते? ‼ पारेटो इत्यस्य नियमः रामबाणः नास्ति, परन्तु सः भवतः जीवनं बहिः दृष्टुं साहाय्यं करोति। सर्वं तौल्य, उत्तरदायित्वं गृहीत्वा अद्यैव किमपि परिवर्तनं आरभत। २०/८० नियमः भवतः कृते कुत्र कार्यं करोति ? टिप्पण्यां चर्चां कुर्मः। https://youtu.be/yi-OK-YyJCQ

कालस्य मूल्यम्

आधुनिकजगति यत्र सर्वं परिवर्तते, एतावत् शीघ्रं सुलभं च भवति, तत्र कालः वास्तविकः बहुमूल्यः संसाधनः भवति । वयं प्रायः कथयामः यत् कथं अस्माकं कार्याणि सम्पादयितुं, लक्ष्यं प्राप्तुं, स्वप्नानि प्राप्तुं च समयः नास्ति। परन्तु अस्माकं कृते कालः किमर्थम् एतावत् महत्त्वपूर्णः ? प्रथमं यत् समयं बहुमूल्यं करोति तत् तस्य अपरिवर्तनीयता । प्रत्येकं सेकण्डं, निमेषं, घण्टां च गच्छति पुनः कदापि न आगमिष्यति। अस्माकं प्रत्येकस्य जीवनस्य कृते कठोररूपेण निर्धारितः समयः भवति तथा च यदा वयं तत् किमपि कार्ये व्यययामः तदा अन्यस्य कार्ये तस्य उपयोगस्य अवसरं नष्टं कुर्मः । स्वसमयस्य बुद्धिपूर्वकं उपयोगः अधिकं प्राप्तुं अधिकं उत्पादकत्वं च इति अर्थः । समयः बहुमूल्यं संसाधनं भवति : कथं तस्य प्रबन्धनं शिक्षितव्यं न तु सेकण्ड् अपव्ययः तथापि समयः अपि बहुमूल्यः यतः सः सीमितः अस्ति। जीवनस्य सीमाः सन्ति इति वयं सर्वे जानीमः, तस्य कियत् समयः अवशिष्टः इति अस्माकं कोऽपि न जानाति । एतेन समयः अधिकं बहुमूल्यं महत्त्वपूर्णं च भवति, यतः वयं प्रत्येकं क्षणं किमपि निरर्थकं वा अमूल्यं वा किमपि वस्तुनि अपव्यययामः, तत् किमपि बहुमूल्यं सार्थकं च सृजितुं नष्टः अवसरः भवति अपि च कालः एकः संसाधनः अस्ति यत् वयं क्रेतुं वा अतिरिक्तं अर्जयितुं वा न शक्नुमः । यत्किमपि धनं, धनं, शक्तिः च नष्टः, पुनः प्राप्तुं च शक्यते, परन्तु अस्माभिः यः समयः नष्टः भवति सः सदा अतीते एव तिष्ठति । अन्यस्मात् धनं वा वस्तूनि वा याचयितुम् सुलभं, परन्तु अन्यं निमेषं वा घण्टां वा समयं याचयितुम् असम्भवम् । अन्ते च कालः बहुमूल्यः यतः सः अस्माकं जीवनस्य गुणवत्तां निर्धारयति। वयं कथं समयं यापयामः इति अस्माकं कल्याणं, भावनात्मकं स्थितिं, अन्यैः सह सम्बन्धं च बहुधा निर्धारयति । व्यक्तिगतविकासे, शिक्षणे, सम्बन्धसुदृढीकरणे, स्वलक्ष्यसाधने च व्यतीतः समयः अस्माकं सन्तुष्टिं सुखं च जनयति ।समयः बहुमूल्यं संसाधनं भवति : कथं तस्य प्रबन्धनं शिक्षितव्यं न तु सेकण्ड् अपव्ययः

समयस्य प्रबन्धनम् : इदं सुलभं नास्ति, परन्तु सम्भवम्

एवं कालः बहुमूल्यं साधनं यत् अस्माकं प्रत्येकस्य सीमितमात्रायां भवति । तस्य मूल्यं अवगत्य वयं तस्य बुद्धिपूर्वकं उपयोगं कर्तुं शक्नुमः, यत् वस्तुतः महत्त्वपूर्णं तत् प्रति निर्देशयितुं च शक्नुमः । जीवनं समृद्धं, उपलब्धिसुखपूर्णं भवति इति प्रकारेण कालस्य उपयोगः श्रेयस्करम् । अस्माकं जीवने सर्वाधिकं बहुमूल्यं संसाधनं समयः अस्ति तथा च तस्य प्रबन्धनं कथं कर्तव्यम्, कथं कर्तव्यम् इति ज्ञातुं महत्त्वपूर्णम् – पदे पदे निर्देशाः:

अहं पुनः वदामि, समयः भवतः एव महती सम्पत्ति। सर्वाणि अमहत्त्वपूर्णानि कार्याणि प्रत्यायोजयन्तु, निराकुर्वन्तु, स्वचालितं कुर्वन्तु वा।

info
Rate author
Add a comment