कथं स्वस्य आरामक्षेत्रात् बहिः गत्वा अभिनयं आरभणीयम् : मनोविज्ञानं अभ्यासः च

Карьера

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः कथं स्वस्य आरामक्षेत्रात् बहिः गत्वा नूतनजीवने प्रवेशार्थं अभिनयं आरभणीयम्, कथं स्वस्य आरामक्षेत्रात् बहिः गन्तुं शिक्षितव्यम्: मनोविज्ञानं, सिद्धान्तः, अभ्यासः च। निम्नलिखिततः आरभ्यताम्। अहं अधोलिखितं एतत् फोटो प्रतिष्ठितस्रोतः पश्यामि, न अवगच्छामि यत् आरामक्षेत्रं किमर्थम् एवम् उच्यते। कदाचित् एषः असुविधायाः क्षेत्रः अस्ति ? कथं स्वस्य आरामक्षेत्रात् बहिः गत्वा अभिनयं आरभणीयम् : मनोविज्ञानं अभ्यासः चतथा च परिभाषा : आरामक्षेत्रं जीवनस्थानस्य क्षेत्रं भवति यत् आरामस्य, आरामस्य, सुरक्षायाः च भावः ददाति। संज्ञानात्मकविसंगतिः वर्तते। किं न ? परन्तु अग्रे गच्छामः।

आत्मवञ्चनं महत् मूर्खता संकटं च

अहं बहुधा शृणोमि यत् “अहं यत् करोमि तत् मम आनन्दं लभते, परन्तु मम समयः नास्ति, श्रान्तः अस्मि, अद्यापि मम धनं पर्याप्तं नास्ति” इति । आदतिः, भयम्, आरामक्षेत्रम् – एतत् उच्चं प्राप्तुं न। न च वेतनस्य परिमाणस्य विषये। अहं स्वयमेव उच्चवेतनेन कार्यं त्यक्तवान्। दग्धः। एकः मित्रः च हर्षेण कथयति यत् सा कथं चर्चमध्ये प्रायः भोजनार्थं भित्तिचित्रं चित्रयति। न वक्ष्यामि यत् विनिमयः सर्वेषां कृते उपयुक्तः अस्ति । व्यापारः/निवेशः एकं कार्यं यस्य स्वादं भवन्तः तत्क्षणमेव न अनुभवन्ति। परन्तु ५ बाय ८ कार्यं कर्तुं बाध्यता नास्ति, तत्र आधिपत्याः नास्ति। भवन्तः पूर्णतया व्यापारे गन्तुं शक्नुवन्ति। कार्येण सह संयोजितुं शक्यते।

मुख्यं वस्तु यत् भवतः रोचते तत् कर्तव्यम्। एतत् च नित्यस्य आत्मवञ्चनस्य कथायाः अपेक्षया निश्चितरूपेण श्रेष्ठम् अस्ति।

कथं स्वस्य आरामक्षेत्रात् बहिः गत्वा अभिनयं आरभणीयम् : मनोविज्ञानं अभ्यासः चस्वस्य आरामसीमानां गणना वृद्धेः विकासस्य च मार्गे महत्त्वपूर्णं सोपानम् अस्ति । तथापि आरामक्षेत्रस्य वञ्चनात्मकः स्वभावः अस्ति – सः भवन्तं सीमितं कर्तुं शक्नोति, भवतः प्रगतेः भारं धारयितुं शक्नोति, नूतनानि ऊर्ध्वतां प्राप्तुं च निवारयितुं शक्नोति। यदि भवान् स्वस्य क्षितिजस्य विस्तारं कर्तुम् इच्छति, स्वस्य आरामक्षेत्रस्य सीमां परं गत्वा कार्यवाहीम् आरभतुम् इच्छति तर्हि आन्तरिकबाह्यबाधाः कथं पारयितुं शक्यन्ते इति ज्ञातुं महत्त्वपूर्णम्।

स्वस्य आरामक्षेत्रात् बहिः गच्छन्तु

प्रथमं स्वस्य आरामक्षेत्रं ज्ञात्वा स्वीकुरुत। कुत्र अस्ति, कथं भवतः सीमां करोति इति अवगत्य भवतः तस्मात् बहिः गन्तुं सुकरं भविष्यति । स्वस्य भयान् सीमितप्रत्ययान् च ज्ञातव्यम् – तदा एव भवन्तः कार्यं कर्तुं आरभुं शक्नुवन्ति। द्वितीयं, स्पष्टलक्ष्याणि निर्धारयन्तु . किं सम्यक् प्राप्तुम् इच्छसि, तत् प्राप्तुं किं किं पदानि ग्रहीतव्यानि इति निर्धारयतु । लक्ष्यनिर्धारणे विशिष्टाः मापनीयाः च भवन्तु – एतेन भवतः प्रगतिः निरीक्षितुं भवतः उपलब्धीनां मूल्याङ्कनं च कर्तुं साहाय्यं भविष्यति । तृतीयम्, नूतनक्षेत्रस्य अन्वेषणं कुर्वन्तु. स्वस्य आरामक्षेत्रात् बहिः गन्तुं भवता नूतनानि वस्तूनि प्रयतितव्यानि। एषा कार्ये नूतना परियोजना, नूतनकौशलं ज्ञातुं, नूतनस्थानं गन्तुं वा भवितुम् अर्हति । भवतः आरामक्षेत्रस्य विस्तारः लघुपदैः आरभ्यते, परन्तु प्रत्येकं नूतनानुभवेन सह तत् प्रसारयिष्यति । चतुर्थं, स्वस्य भयानां पुनर्मूल्यांकनं कुर्वन्तु . प्रायः भयानि अनिश्चितता च आरामक्षेत्रात् निर्गन्तुं मुख्यानि बाधकाः भवन्ति । स्व-प्रबन्धन-विधिनाम् उपयोगं कुर्वन्तु अथवा समर्थनं प्राप्तुं स्वस्य भयानां निवारणं कुर्वन्तु तथा च तान् भवन्तं स्वस्य आरामक्षेत्रे न स्थापयितुं ददतु। अन्ते स्वयमेव त्रुटिं कर्तुं अनुमन्यताम् .

भवतः सीमां धक्कायितुं सर्वदा सुलभा प्रक्रिया न भविष्यति। स्मर्तव्यं यत् असफलताः अन्तः न भवन्ति, अपितु विकासस्य विकासस्य च मार्गे पाठाः एव भवन्ति। सिद्धिकामात् मुक्तं कृत्वा शिक्षणप्रक्रियायाः प्रशंसा कुरुत।

भयङ्करः अस्ति, भवतः दन्ताः छिनत्ति

जनाः स्वस्य आरामक्षेत्रे एव तिष्ठन्ति इति एकं मुख्यकारणं असफलतायाः अनिश्चिततायाः वा भयम् अस्ति । परन्तु यदि भवान् जोखिमं न स्वीकृत्य स्वस्य आरामक्षेत्रात् बहिः कार्यं न करोति तर्हि भवान् नूतनान् ऊर्ध्वतां प्राप्तुं स्वस्य क्षमताम् अपि न प्राप्नुयात् । बृहत् परिवर्तनं लघुपदैः आरभ्यते, अतः पेटीतः बहिः गत्वा कार्यवाही कर्तुं मा भयम् अनुभवन्तु।

किमर्थं किमपि कार्यं न करोति ? ⠀

यथा ज्ञातं, भवन्तः नूतनस्तरं प्राप्तुं न शक्नुवन्ति इति मुख्यकारणं banal FEAR इति । ⠀ सर्वेषां स्वकीयं भवति: स्वस्य आरामक्षेत्रं त्यक्त्वा गन्तुं भयम्: “सर्वं यथावत् कुशलम्” भयम्: “किं यदि दुर्गतिः भवति” भयम्: “किं यदि किमपि न भवति” उत्तरदायित्वस्य भयं केवलं भयम्, दुर्बोधं, अव्याख्यातं च।⠀ भयम् आन्तरिकदशा अस्ति, न तु बाह्यसंकटः यः जीवनस्य स्वास्थ्यस्य च त्रासं जनयति। भवतः ९९% भयाः कथाः सन्ति, किमपि न कर्तुं बहानानि। फलतः भवन्तः जीवने यत् अधिकं इच्छन्ति तस्मात् स्वयमेव वंचिताः भवन्ति! भयं ऊर्जां हरति, इदं प्रतीयते यत् भवन्तः स्वजीवनं न यापयन्ति, एकः विषादजनकः भावः अस्ति यत् किमपि दोषः अस्ति सर्वं भिन्नं भवितुम् अर्हति।कथं स्वस्य आरामक्षेत्रात् बहिः गत्वा अभिनयं आरभणीयम् : मनोविज्ञानं अभ्यासः च

कथं स्वस्य आरामक्षेत्रं त्यक्त्वा भयं त्यक्तुं शिक्षितव्यम्?

अतः, भवतः आरामक्षेत्रात् बहिः गन्तुं एकः सम्भाव्यः उपायः अस्ति यत् किमपि नूतनं प्रयत्नः करणीयः यत् भवता पूर्वं न कृतं वा कर्तुं न साहसं कृतम् . यथा, वयं नूतनं शौकं वा भाषां वा शिक्षितुं आरभुं शक्नुमः, पाठ्यक्रमं वा प्रशिक्षणं वा ग्रहीतुं शक्नुमः येन अस्माकं ज्ञानं कौशलं च विस्तारितं भविष्यति। एतेन जीवनस्य विभिन्नक्षेत्रेषु विकासः भविष्यति, स्वकीयाः सीमाः अपि अतितर्तुं शक्यन्ते । अस्माकं आरामक्षेत्रात् बहिः गन्तुं अन्यः उपायः अस्ति यत् अस्मान् भयभीताः वा चिन्ता वा जनयन्ति इति कार्याणि स्वीकुर्वन्तु | यथा, सार्वजनिकभाषणं वा नेतृत्वकार्यं अपरिचितं असहजं च भवितुम् अर्हति, परन्तु एतादृशकार्यद्वारा एव वयं स्वस्य विषये अधिकं ज्ञातुं, नूतनानि कौशल्यं प्राप्तुं, अधिकं आत्मविश्वासं च प्राप्तुं शक्नुमः

स्मर्तव्यं यत् एतादृशकार्यं कुर्वन्तः वयं सिद्धाः न भवेयुः, त्रुटिं च कुर्मः, परन्तु एतत् केवलं वृद्धेः आत्म-आविष्कारस्य च प्रक्रियायाः भागः एव

नूतनजनैः वा संस्थाभिः सह सहकार्यस्य आवश्यकतां जनयति इति परियोजनासु वा परिस्थितौ वा भागं ग्रहीतुं अपि सहायकं भवितुम् अर्हति | एतेन अस्माकं क्षितिजं विस्तृतं भवति, भिन्नानि दृष्टिकोणानि अवगन्तुं, नूतनासु परिस्थितिषु अनुकूलतां ज्ञातुं च साहाय्यं भवति । विशेषतः येषां भिन्नाः अनुभवाः वा मताः वा सन्ति तेषां सह समूहेषु वा दलेषु कार्यं कर्तुं अस्माकं सामान्य-आराम-क्षेत्रात् बहिः गत्वा स्वस्य पूर्वाग्रहेषु विश्वासेषु च ध्यानं दातुं आवश्यकम् अस्ति स्मर्तव्यं यत् भवतः आरामक्षेत्रं त्यक्त्वा गन्तुं व्यक्तिगतप्रक्रिया अस्ति, या प्रत्येकं व्यक्तिः स्वकीयेन प्रकारेण गच्छति । एतत् बृहत्, सुप्रचारितं परियोजना वा प्रतिदिनं गृहीतं लघुपदं वा भवितुम् अर्हति । कुञ्जी अस्ति यत् नित्यं जोखिमानां सम्मुखीभवनं वृद्ध्यर्थं च प्रयत्नः करणीयः, यद्यपि सर्वदा सुलभं न भवति।

आरामक्षेत्रं भवन्तं धनं अर्जयितुं किमर्थं निवारयति

स्वस्य आरामक्षेत्रात् बहिः गत्वा धनं प्राप्तुं आरभ्यतुं प्रथमं सोपानं भवतः लक्ष्याणि प्रेरणानि च अवगन्तुं भवति | अस्माकं यथार्थं उद्देश्यं अन्वेष्टुं, किं च अस्मान् कार्याय प्रेरयति इति अतीव महत्त्वपूर्णम्। एतत् कस्यचित् कार्यक्षेत्रस्य प्रेम, आर्थिकस्वतन्त्रतां प्राप्तुं इच्छा, अन्येषां जनानां साहाय्यं कर्तुं वा केवलं गभीरं ज्ञातुं स्वसीमानां विस्तारं कर्तुं वा इच्छा भवितुम् अर्हति द्वितीयं सोपानं भवतः चयनितक्षेत्रस्य अध्ययनं कृत्वा स्वकौशलस्य उन्नयनस्य उपायान् अन्वेष्टुम् अस्ति | अस्मिन् पुस्तकपठनं, संगोष्ठीषु उपस्थितिः, ऑनलाइन-पाठ्यक्रमं ग्रहणं, इण्टर्न्शिप्-कार्यं वा स्वेच्छया वा भवितुं शक्नोति । श्रमविपण्ये माङ्गल्यं भवितुं विकासः, निरन्तरं शिक्षणं च महत्त्वपूर्णम् अस्ति । तृतीयं सोपानं कार्यं कर्तव्यम्।. स्वज्ञानं कौशलं च व्यवहारे स्थापयितुं आरभत। यदि भवतः कस्यचित् व्यवसायस्य विचारः अस्ति तर्हि तस्य कार्यान्वयनस्य प्रयासं कुर्वन्तु। यदि भवान् कार्ये पदोन्नतिं प्राप्तुम् इच्छति तर्हि नूतनाः परियोजनाः उपक्रमाः च गृह्यताम्। त्रुटिं कर्तुं मा भीतः तस्मात् शिक्षितुं च मा कुरुत। सफलता तेषां कृते आगच्छति ये सक्रियरूपेण कार्यं कुर्वन्ति, न तु केवलं चिन्तयन्ति स्वप्नं च पश्यन्ति। कथं स्वस्य आरामक्षेत्रात् बहिः गत्वा अभिनयं आरभणीयम् : मनोविज्ञानं अभ्यासः चचतुर्थं सोपानं स्वस्य कृते कार्यं करणीयम् | उद्यमशीलतायाः अवसरान् विचारयन्तु अथवा स्वतन्त्रव्यावसायिकः भवन्तु। एतेन भवतः करियरस्य आयस्य च अधिकं लचीलापनं नियन्त्रणं च प्राप्यते । धैर्यं धारयितुं, आव्हानानां कृते सज्जता च महत्त्वपूर्णा, परन्तु तस्य फलं महत् भवितुम् अर्हति। पञ्चमः चरणः— सम्पर्कजालस्य निर्माणस्य महत्त्वं मा विस्मरन्तु. भवतः क्षेत्रे कार्यं कुर्वतां वा समानरुचियुक्तैः जनानां सह सम्पर्कं कृत्वा नूतनाः अवसराः प्राप्यन्ते, अग्रे सफलतायाः द्वाराणि च उद्घाटयितुं शक्यन्ते । ज्ञानं अनुभवं च साझां कर्तुं मुक्ताः भवन्तु।

वैश्विकसमस्या का, अधुना वयं कथं सम्यक् स्वस्य आरामक्षेत्रात् बहिः गन्तुं शक्नुमः?

समस्या अस्ति यत् कौशलस्य प्राप्तिः, अभ्यासः च जीवनस्य कठिनतमेषु कार्येषु अन्यतमः अस्ति । अतः दुर्बलानाम्, आलस्यानां, परजीवीनां च कृते अतिरिक्तं कोटिः सुलभः भवति
दूरं पिबन्तुक्षणिकसुखेषु व्ययः, नूतनं वाहनम् , उदाहरणार्थम्। न अतिरिक्तं अन्तिमसहस्रम् अपि। तथा च शीतलानां वयस्कानाम् स्वस्य आरामक्षेत्रात् तत्कालं बहिः गन्तुं आवश्यकता वर्तते! अद्यैव प्रतिदिनं च १% यावत् उत्तमाः भवन्तु। श्वः यावत् न स्थगयित्वा, परन्तु अतिशयेन आकस्मिकं गतिं न कृत्वा अपि भवन्तः दह्यन्ते । भवन्तः वृद्ध्यर्थं अग्रे वा काल्पनिकसुरक्षां प्रति वा एकं पदं गच्छन्ति। भवन्तः शिक्षन्ति वा म्रियन्ते वा। अन्यः विकल्पः नास्ति । भवान् अधुना एव आरभुं शक्नोति: Tinkoff Investments कृते नूतनं साधनं अन्वेष्टुम् https://articles.opexflow.com/brokerreport यदि भवान् प्रोग्रामिंग् इत्यत्र रुचिं लभते तर्हि एतत् कथं कार्यं करोति इति चिन्तयतु https://articles.opexflow.com/microtcsstat तथा ​​च अवश्यम् , AI https:/ /articles.opexflow.com/yalm100b खैर, अथवा अन्येषां इव भवतु।

info
Rate author
Add a comment