किमर्थं त्वं दरिद्रः असि – मनोविज्ञानं, संसाधनं, आदतयः च

Карьера

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः दारिद्र्यस्य मनोविज्ञानं, समस्या किमर्थं उत्पद्यते, तस्याः समाधानं कथं भवति, अतः त्वं किमर्थं दरिद्रः असि, किं न चिन्तितम्? वित्तीय साक्षरता पाठ।

एतानि संसाधनानि सम्यक् न उपयुज्यन्ते इति कारणेन भवन्तः दरिद्राः सन्ति।

चत्वारः संसाधनस्तम्भाः येषु सफलता निर्मीयते : यौवनं, समयः, ऊर्जा, ज्ञानम् . तदा एव धनं, परिचिताः, भाग्यपक्षाः… पुनः वदामि, कालः भवतः महती सम्पत्तिः अस्ति। सर्वाणि अमहत्त्वपूर्णानि कार्याणि प्रत्यायोजयन्तु, निराकुर्वन्तु, स्वचालितं कुर्वन्तु वा। ज्ञानं सम्पत्तिः यत् भवता सह सर्वदा अस्ति। पम्प अप – एतत् महत्त्वपूर्णम् अस्ति। यौवनं तस्य निहितशक्तिः चकिमर्थं त्वं दरिद्रः असि - मनोविज्ञानं, संसाधनं, आदतयः चतस्य अधिकतमं उपयोगं कुर्वन्तु। जोखिमं ग्रहीतुं, त्रुटिं कर्तुं, त्रुटिं कर्तुं च मा भीतः। सम्यक् कृत्वा पुनः कुर्वन्तु। कार्यं स्वस्य अन्तः स्वस्य क्षमतां प्रकाशयित्वा बलस्य सम्यक् सदिशं निर्धारयितुं भवति। संसाधनानाम् परस्परं परिवर्तनं कर्तुं शक्यते इति अवगन्तुं महत्त्वपूर्णम् । उदाहरणतया। कालः ऊर्जा च ज्ञाने। ज्ञानं धनं प्रति। समये धनम्। ज्ञाने कालः। श्रृङ्खला निरन्तरं कर्तुं शक्यते। भवद्भिः एकं संसाधनं अन्यस्मिन् परिवर्तयितुं आवश्यकं यथा भवतः व्यक्तिगतरूपेण स्वीकार्यं संतुलनं प्राप्नुयात् । भवन्तं विषादं जनयन्ति, क्रोधं च जनयन्ति इति कार्याणि कर्तुं आवश्यकता नास्ति। समयं नष्टं मा कुरुत। भवता स्वजीवनं अर्थेन पूरयितुं आवश्यकम्। यौवनं न शाश्वतं, ऊर्जा समाप्तं भविष्यति, कालः च भविष्यति। किमपि कर्तुं ऊर्जा नास्ति वा ? शरीरस्य पालनं कुरुत। जलेन स्वयमेव डुबन्तु, स्वस्य एब्स् पम्पं कुर्वन्तु, व्यायामशालायाः कृते पञ्जीकरणं कुर्वन्तु। एकं प्रेरणादायकं विडियो पश्यन्तु, एकं सुन्दरं व्यक्तिं मिलन्तु, विस्फोटं कुर्वन्तु। किमपि कुरुत यत् भवन्तं व्यक्तिगतरूपेण प्रेरयति। ? अकर्म च कर्म । अस्माकं सर्वेषां किमपि न कर्तुं समयः नास्ति। यदा भवन्तः एतत् न कुर्वन्ति स्म तदा कश्चन 100 कृते SBER, 50 कृते च एकं बकं गृह्णाति स्म ।

सर्वे पश्चातापं कुर्वन्ति यत् तेषां न कृतं, गम्यमानानाम् अवसरानां विषये ।

न समयः ? तानि अत्यन्तं निरर्थकानि ८०% कार्याणि निष्कासयन्तु ये केवलं अमूल्यनिमेषान् भक्षयन्ति। सर्वं अनावश्यकं विषाक्तं च स्वजीवनात् दूरीकरोतु। ये जनाः भवन्तं अधः कर्षन्ति – भवतः तान् किमर्थं आवश्यकम् ? द्विचक्रिका क्रीणीत, टीवी विक्रयन्तु, समयनिरीक्षणं स्थापयन्तु, सामाजिकजालपुटं विलोपयन्तु।

योग्यतायाः अभावः ?

स्वयमेव निवेशं कुर्वन्तु। स्वस्य मुक्तं समयं ऊर्जां च स्वकौशले परिवर्तयन्तु। पाठ्यक्रमेषु पञ्जीकरणं कुर्वन्तु, उपयोगी पुस्तकं पठन्तु, सहकारिभिः सह संवादद्वारा विद्यमानं कौशलं सुधारयन्तु। अस्य चैनलस्य सदस्यतां कुर्वन्तु तथा च ब्लॉगं कुर्वन्तु। धनं नास्ति ? पुनः श्रृङ्खलां आरभत, पुनरावृत्तिः पुनरावृत्तिः, अस्मिन् श्रृङ्खले प्रत्येकस्मिन् लिङ्के स्वस्य परिणामं सुदृढं कुर्वन्तु । प्रथमं च निःशुल्कं धनं प्रादुर्भूतस्य अनन्तरं टिन्सेल् इत्यत्र मा व्यययन्तु। निवेशं कुर्वन्तु, स्मार्ट जोखिमं गृह्यताम्, स्वस्य अपि च परितः सर्वेषां उन्नयनं निरन्तरं कुर्वन्तु। यत् त्वं बहुकालात् स्वप्नं दृष्टवान् तत् कुरु। स्पष्टतया अधुना किमपि कर्तुं शक्यते? अत एव त्वं दरिद्रः असि: https://youtu.be/g6m9qADnO9A

व्ययस्य किम् ?

बहवः जनाः दारिद्र्यस्य समस्यायाः सम्मुखीभवन्ति, ते किमर्थं एतादृशी स्थितिं प्राप्नुवन्ति इति अवगन्तुं न शक्नुवन्ति । तेषां कार्यं, आयः स्यात्, परन्तु अद्यापि तेषां वेतनपत्रात् वेतनपत्रं यावत् जीवितुं भवति। किमर्थम् एतत् भवति ? अस्मिन् लेखे वयं कतिपयान् कारकान् पश्यामः ये भवतः आर्थिकभ्रमस्य योगदानं ददति तथा च भवतः दरिद्रता किमर्थम् इति अवगन्तुं साहाय्यं करिष्यामः । प्रथमं स्पष्टतमं च कारकं व्ययः अस्ति। बहवः जनाः अर्जनात् अधिकं धनं व्यययन्ति । ते तानि वस्तूनि क्रीणन्ति येषां आवश्यकता नास्ति अथवा तेषां सामर्थ्यं नास्ति। ते क्रेडिट् कार्ड्, ऋणैः च जीवन्ति, येन तेषां आर्थिकस्थितिः केवलं दुर्गता भवति । यदि भवान् दारिद्र्यं परिहरितुम् इच्छति तर्हि स्वव्ययस्य नियन्त्रणं कर्तुं स्मार्टक्रयणं कर्तुं च शिक्षितुं महत्त्वपूर्णम्।

शिक्षा एवं व्यवसाय

द्वितीयं कारकं शिक्षा, व्यवसायः च । केचन जनाः उत्तमशिक्षायाः अभावात् अथवा न्यूनवेतनयुक्तानि कार्याणि सन्ति इति कारणेन दरिद्राः भवन्ति । यदि भवतः समीपे कार्यविपण्ये यत् कौशलं शिक्षा च माङ्गल्यं भवति तत् नास्ति तर्हि भवतः उच्चवेतनं आर्थिकस्थिरतां च प्राप्तुं सम्भावना अत्यन्तं न्यूना भविष्यति। अतः भवतः शिक्षायां व्यावसायिककौशलविकासे च निवेशः महत्त्वपूर्णः अस्ति। अस्मिन् लेखे वयं अन्येषां कारकानाम् अपि अवलोकनं करिष्यामः यथा वित्तीयनियोजनस्य प्रबन्धनस्य च अभावः, अविवेकी निवेशः, ऋणं च । स्वस्य दारिद्र्यस्य कारणानि अवगत्य भवन्तः स्वस्य आर्थिकस्थितिं परिवर्तयितुं आर्थिककल्याणं प्राप्तुं च आवश्यकानि पदानि स्वीकुर्वन्ति । तदनन्तरं वयं एतेषां प्रत्येकं कारकस्य विस्तरेण विश्लेषणं कृत्वा भवतः स्थितिं सुधारयितुम् व्यावहारिकाः अनुशंसाः प्रदास्यामः ।किमर्थं त्वं दरिद्रः असि - मनोविज्ञानं, संसाधनं, आदतयः चदारिद्र्यजाल[/caption]

आर्थिकसफलतायां शिक्षायाः प्रभावः

व्यक्तिस्य आर्थिकसफलतायाः निर्धारणे शिक्षायाः प्रमुखा भूमिका भवति । शोधं दर्शयति यत् उच्चस्तरीयशिक्षायुक्तानां जनानां उच्चवेतनयुक्तकार्यस्य, करियर उन्नतेः च अधिकाः अवसराः सन्ति । उच्चशिक्षा अपि जनान् स्ववित्तस्य प्रभावीरूपेण प्रबन्धनार्थं आवश्यककौशलेन ज्ञानेन च सुसज्जयति । यथा, वित्तीयसाक्षरताप्रशिक्षणं, यत् प्रायः उच्चशिक्षायां समाविष्टं भवति, जनानां बजटनिर्धारणे, निवेशे, ऋणप्रबन्धने च कौशलं विकसितुं साहाय्यं करोति । एतानि कौशल्यं भौतिककल्याणस्य प्राप्त्यर्थं महत्त्वपूर्णं भवितुम् अर्हति । तदतिरिक्तं उच्चशिक्षणेन उत्तमाः करियर-अवकाशाः, उच्चवेतनं च प्राप्यते । स्नातकपदवीं वा स्नातकोत्तरपदवीं प्राप्तानां जनानां प्रायः उच्चवेतनयुक्तानि, प्रतिष्ठितपदानि च कार्याणि प्राप्तुं अधिका सम्भावना भवति । विज्ञानं, प्रौद्योगिकी, अभियांत्रिकी वा व्यापारे वा करियरं भवतः आयं वर्धयितुं वित्तीयस्थिरतां प्राप्तुं च कुञ्जी भवितुम् अर्हति।

परन्तु एतत् ज्ञातव्यं यत् शिक्षा स्वयमेव आर्थिकसफलतायाः गारण्टी नास्ति ।

धननिर्माणे व्यक्तिगतवित्तीयव्यवहारस्य भूमिका

धनस्य निर्माणे अथवा तस्य विपरीतरूपेण दारिद्र्यस्य निर्माणे व्यक्तिगतवित्तीय-अभ्यासानां महत्त्वपूर्णा भूमिका भवति । जनाः प्रायः न अवगच्छन्ति यत् तेषां दैनन्दिनवित्तीयक्रियाणां निर्णयानां च तेषां आर्थिकस्थितौ दीर्घकालीनप्रभावः भवितुम् अर्हति । दारिद्र्यस्य कारणं भवितुम् अर्हति इति मुख्याभ्यासेषु अन्यतमं आयव्यवस्थापनं दुर्बलम् अस्ति । बहवः जनाः “अर्जयन्तु व्यययन्तु” इति सिद्धान्तेन जीवन्ति, स्वधनं कथं रक्षितुं वा निवेशयितुं वा शक्नुवन्ति इति न चिन्तयन्ति । भविष्याय व्ययस्य, बचतस्य च योजनां न कृत्वा वित्तीयस्थिरतायाः प्राप्तिः खतरे भवति । अन्यः सामान्यः अभ्यासः यः दारिद्र्यस्य कारणं भवितुम् अर्हति सः ऋणस्य अतिप्रयोगः । अधिकांशजनानां व्याजं आयोगं च न चिन्तयित्वा मालस्य सेवायाः वा क्रयणार्थं ऋणं धनं आश्रितं भवति, यत् ऋणस्य उपयोगाय भवता दातव्यम्। एतेन ऋणस्य सञ्चयः भवितुं शक्नोति यत् अतिशयेन परिशोधितुं न शक्यते । अपि च, दुर्गन्धयुक्तेषु आर्थिकाभ्यासेषु अनावश्यकवस्तूनाम् अथवा मनोरञ्जनेषु नित्यं प्रमादपूर्वकं च व्ययः भवितुं शक्नोति ।किमर्थं त्वं दरिद्रः असि - मनोविज्ञानं, संसाधनं, आदतयः च

आर्थिकस्थितौ सामाजिकपर्यावरणस्य प्रभावः

बहवः जनाः दारिद्र्ये अन्ते गच्छन्ति इति एकं कारणं तेषां आर्थिकस्थितौ तेषां सामाजिकवातावरणस्य प्रभावः अस्ति । आधुनिकसमाजस्य प्रायः कतिपयानां उपभोगमानकानां अनुसरणं कृत्वा व्ययद्वारा स्वस्य सामाजिकस्थितिं दर्शयितुं दबावः भवति । धनिकतरमित्रयुक्ताः सहकारिणः वा जनाः उपभोगस्य समानस्तरं स्थापयितुं दबावं अनुभवितुं शक्नुवन्ति । एतेन अतिव्ययः, दुर्बलवित्तीयप्रबन्धनं च भवितुम् अर्हति । यथा – जनाः ऋणं गृह्णन्ति अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन विलासिनीवस्तूनि क्रेतुं शक्नुवन्ति । तदतिरिक्तं पर्यावरणं करियरपरिचयं आयस्तरं च प्रभावितं कर्तुं शक्नोति । यदि भवतः परितः अधिकांशजनानां न्यूनवेतनयुक्तानि कार्याणि सन्ति अथवा तेषां शिक्षायाः स्तरः न्यूनः अस्ति तर्हि तदा उच्चवेतनयुक्तं कार्यं प्राप्तुं वा भवतः करियरस्य विकासस्य सम्भावना न्यूना भवति। सामाजिकपर्यावरणस्य प्रभावः कस्यचित् दारिद्र्यस्य बहाना न भवेत् इति ज्ञातुं महत्त्वपूर्णम् । प्रत्येकस्य व्यक्तिस्य स्वनिर्णयस्य, वित्तस्य प्रबन्धनस्य च अवसरः भवति ।

दारिद्र्यस्य परिहाराय ऋणस्य प्रबन्धनस्य महत्त्वम्

ऋणस्य प्रबन्धनं दारिद्र्यनिवारणे महत्त्वपूर्णां भूमिकां निर्वहति । ऋणस्य अविवेकी उपयोगः ऋणसञ्चयः च आर्थिककठिनतां जनयितुं शक्नोति, व्यक्तिस्य आर्थिकस्थितौ सुधारस्य अवसरं च वंचयितुं शक्नोति प्रथमं, न्यूनावस्थायाः व्यक्तिस्य कृते ऋणस्य भुक्तिः अत्यधिकं भवितुम् अर्हति, यस्य परिणामेण देयतायां विलम्बः अथवा असमर्थता भवति । एतेन दण्डः व्याजशुल्कः च भवितुम् अर्हति, येन आर्थिकस्थितिः अधिकं दुर्गता भविष्यति । द्वितीयं, ऋणस्य महती भवति चेत् बजटस्य निर्माणं, धनस्य रक्षणं च कठिनं भवति । नियमितरूपेण ऋणस्य भुक्तिः इत्यस्य अर्थः अस्ति यत् भवतः आयस्य महत्त्वपूर्णः भागः पूर्वमेव अस्य प्रयोजनस्य प्रति गन्तुं बाध्यः अस्ति, येन बचतस्य वा निवेशस्य वा न्यूनं स्थानं त्यजति अधि, उच्चऋणानां नकारात्मकः प्रभावः व्यक्तिस्य ऋण-इतिहासस्य उपरि भवितुम् अर्हति । एतेन नूतनानि ऋणानि वा बन्धकानि वा प्राप्तुं अधिकं कठिनं भवितुम् अर्हति तथा च भवतः किरायेण वा रोजगारं प्राप्तुं वा क्षमता प्रभाविता भवितुम् अर्हति । समुचितऋणप्रबन्धने ऋणस्य उत्तरदायित्वपूर्वकं उपयोगः, समये एव भुक्तिः, वित्तीयप्राथमिकतानां निर्धारणं च अन्तर्भवति ।

मनोवैज्ञानिकः कारकः आर्थिकस्थिरतां कथं प्रभावितं करोति ?

दारिद्र्यस्य एकं कारणं आर्थिकस्थिरतायाः उपरि मनोवैज्ञानिककारकाणां प्रभावः अस्ति । धनस्य विषये अस्माकं दृष्टिकोणं तस्य प्रबन्धनस्य क्षमता च अस्माकं आर्थिकस्थितिं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति। प्रायः ये जनाः न्यूनावस्थायाः पीडिताः सन्ति अथवा पर्याप्तं धनं सञ्चयितुं असमर्थाः सन्ति तेषां मनोवैज्ञानिकाः केचन बाधाः भवन्ति । तेषां असहायतायाः, न्यूनस्वाभिमानस्य, धनभयस्य वा भावः भवति । एताः भावनात्मकाः अवस्थाः सुदृढवित्तीयप्रबन्धने बाधां जनयितुं शक्नुवन्ति, अप्रभाविनिर्णयान् च जनयितुं शक्नुवन्ति । तदतिरिक्तं मनोवैज्ञानिककारकैः दुर्बलवित्तीय-अभ्यासाः भवितुम् अर्हन्ति । यथा – वयं उपभोक्तृव्यवहारस्य, तत्क्षणतृप्तेः इच्छायाः च प्रवृत्ताः भवेम, येन अनावश्यकव्ययः, ऋणं च भवितुम् अर्हति । अपि, क्रेडिट् कार्ड् अथवा ऋणनिधिषु बहुधा निर्भरता न्यूनवित्तीयसाक्षरता तथा च भवतः धनस्य प्रबन्धनस्य अवगमनस्य अभावस्य सूचकं भवितुम् अर्हति । मनोवैज्ञानिककारकाः अतिक्रान्ताः परिवर्तयितुं च शक्यन्ते इति अवगन्तुं महत्त्वपूर्णम्।

info
Rate author
Add a comment