विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः

Инвестиции

BPIFs – ते सरलरूपेण किम् सन्ति तथा च विनिमय-व्यापारित-म्यूचुअल् फण्ड्-मध्ये कथं निवेशः करणीयः, मास्को-एक्सचेंज-मध्ये कथं क्रयणं कर्तव्यम्। २०२० तमे वर्षात् आरभ्य जनाः निवेशं कर्तुं अधिकं रुचिं लभन्ते यत् निश्चिन्तं वृद्धत्वं सुनिश्चितं भवति अथवा केवलं स्वनिवेशं वर्धयति, परन्तु निवेशेषु निश्चितज्ञानस्य आवश्यकता वर्तते। अस्मिन् लेखे वयं BPIFs विषये वदामः, वयं यन्त्रस्य लाभ-हानि-विश्लेषणं करिष्यामः, अपि च बहुधा पृष्टानां प्रश्नानाम् उत्तरं दास्यामः |.

विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः
म्यूचुअल फंड के प्रकार

सरलशब्देषु BPIF इति किम्

बीपीआईएफ इत्यस्य संक्षिप्तरूपं विनिमयव्यापारितनिवेशकोषः अस्ति । इदं एकं साधनम् अस्ति, यस्य मुख्यं उद्देश्यं पारम्परिकबैङ्क-उत्पादानाम् निक्षेपाणां तुलने अधिकं प्रतिफलं प्रदातुं वर्तते । अनुभविनां निवेशकानां आरम्भिकानां च कृते उपयुक्तम् अस्ति । विनिमयस्थाने भवान् BPIF तथा ETF निधिं द्रष्टुं शक्नोति, तेषु एकः महत्त्वपूर्णः अन्तरः अस्ति:

  1. ईटीएफ -इत्येतत् निधयः सन्ति ये रूस-सङ्घस्य बहिः पञ्जीकृताः सन्ति, परन्तु ते रूस-देशे क्रयणार्थं उपलभ्यन्ते;
  2. बीपीआईएफ स्वस्य पूर्ववर्तीतः भिन्नं नास्ति, केवलं एतत् व्यतिरिक्तं यत् एतादृशाः धनराशिः केवलं रूसीसङ्घे एव पञ्जीकृताः सन्ति, पोर्टफोलियो अन्यदेशेभ्यः कम्पनीनां प्रतिभूतयः समाविष्टाः भवितुम् अर्हन्ति

इदमपि ज्ञातव्यं यत् म्युचुअल् फण्ड् अस्ति – म्युचुअल् इन्वेस्टमेण्ट् फण्ड् यस्य व्यापारः स्टॉक-एक्सचेंज-मध्ये न भवति । अस्य प्रकारस्य सम्पत्तिः क्रयणं प्रत्यक्षतया प्रबन्धकम्पनीतः कर्तुं शक्यते । एतदर्थं भवतः दलाली खातेः अपि
आवश्यकता नास्ति। https://articles.opexflow.com/investments/pif.htm परन्तु बीपीआईएफ प्रतिभूतिः प्रत्यक्षतया स्टॉक एक्सचेंज इत्यत्र क्रेतुं शक्यते। निवेशकस्य कृते प्रत्यक्षतया वा मध्यस्थानां माध्यमेन वा शेयर-विनिमय-मध्ये प्रवेशः पर्याप्तः, उदाहरणार्थं
Tinkoff Investments -इत्यस्य माध्यमेन , कोषस्य चयनं कृत्वा आवश्यकसङ्ख्यायां भागानां क्रयणं कर्तुं पर्याप्तम् अस्ति बीपीआईएफ-मध्ये अन्तर्भवितुं शक्नुवन्ति: लाभप्रदकम्पनीनां भागाः, मुद्रा, बहुमूल्यधातुः, यथा सुवर्णं, अन्यसम्पत्तयः च। साधारण म्यूचुअल फण्ड अथवा एक्सचेंज म्यूचुअल फण्ड – किं चयनं कर्तव्यं तथा च एकः अन्यस्मात् कथं भिन्नः भवति: https://youtu.be/fpoDFrnvQDo

विशिष्टताः

बीपीआईएफ सक्रियप्रबन्धनस्य अधीनाः न भवन्ति, यतः प्रबन्धनकम्पनयः दीर्घकालं यावत् भागं धारयन्ति, अतः अनुमानं प्रश्नात् बहिः अस्ति। सामान्यतया कोषस्य पोर्टफोलियो संरचना दशवर्षपर्यन्तं न परिवर्तते। कोष-एककानां क्रयणेन पृथक् पृथक् विनिमय-विपण्येषु न उपलब्धेषु सम्पत्तिषु निवेशः सम्भवः भवति । कोषस्य संस्थापकाः नियमितरूपेण प्रतिवेदनं कुर्वन्ति, अतः पारदर्शितायाः विषये कोऽपि संशयः नास्ति । अपि च, अधिकांशेषु विनिमयविपण्येषु, भवान् वास्तविकसमये पोर्टफोलियो-संरचनायाः अनुसरणं कर्तुं शक्नोति ।

विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः
BPIF संरचना उदाहरण
https://www.moex.com/a

बीपीआईएफ कथं कार्यं करोति

बीपीआईएफ-संस्थापकाः निवेशकैः कोषे निवेशितैः निधिभिः सह सम्पत्तिः अधिग्रहणं कुर्वन्ति, भागक्रयणं कृत्वा । उत्तरः क्रमेण पोर्टफोलियोमध्ये सर्वेषां प्रतिभूतिषु सहस्वामिः भवति । भागः साधारणभागस्य समाना प्रतिभूतिः भवति । एककमूल्यानि स्वयमेव निर्मिताः भवन्ति, एतत् प्रतिदिनं भवति, सप्ताहान्तं विहाय। ते कोषस्य पोर्टफोलियो मध्ये ये सम्पत्तिः सन्ति तेषां मूल्ये आश्रिताः सन्ति। यथा – यदि कस्यचित् कम्पनीयाः प्रतिभूतिः तीव्ररूपेण वर्धिता अस्ति तर्हि भागस्य मूल्ये वृद्धिः भविष्यति, एतत् अपि विपरीतदिशि भवति BPIF तथा ETF – क्या भेद, समानता एवं भेद, पक्ष एवं विपक्ष: https://youtu.be/4wPpZM_JmCs

बीपीआईएफ कथं क्रेतव्यम्

भवन्तः किमपि सम्पत्तिक्रयणं आरभ्यतुं पूर्वं भवन्तः दलाली खातं उद्घाटयितुं शक्नुवन्ति। एतत् कर्तुं सर्वाधिकं सुलभं मार्गं बृहत्-अनलाईन-बैङ्कानां माध्यमेन भवति, येषु प्रतिभूतिषु निवेशस्य सम्भावना प्रदत्ता भवति, यथा –

  • टिन्कोफ् ;
  • अल्फा बैंकः ;
  • स्बेर्बैङ्क् ।

https://articles.opexflow.com/brokers/brokerskij-schet.htm अवश्यम् अन्ये अपि बैंकाः सन्ति, परन्तु रूस-सङ्घस्य एते सर्वाधिकं लोकप्रियाः सन्ति। भवान् प्रत्यक्षतया दलाली खातं अपि उद्घाटयितुं शक्नोति, उदाहरणार्थं, मास्को एक्सचेंज इत्यत्र । स्बेर्बैङ्क विनिमय-व्यापारित म्यूचुअल फण्ड्: एसबीएमएक्स, एसबीएसपी, एसबीआरबी, एसबीसीबी तथा एसबीजीबी म्यूचुअल फण्ड्स् इत्यत्र निवेशस्य योग्यम् अस्ति वा: https://youtu.be/DBRrF-z-1do

पदे पदे निर्देश

Tinkoff Investments अनुप्रयोगस्य उदाहरणस्य उपयोगेन
https://www.tinkoff.ru/invest/, वयं विश्लेषणं करिष्यामः यत् भवान् कथं fund units क्रेतुं शक्नोति। क्रयणार्थं, अनुप्रयोगे पञ्जीकरणं कर्तुं, ततः “किं क्रेतव्यम्” इति विभागं गच्छन्तु, तत् कार्यक्रमस्य अत्यन्तं अधः स्थितम् अस्ति ।
विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः अग्रिमः सोपानः अस्ति यत् एकं निधिं चयनं करणीयम्, भवान् तत् अन्वेषणपट्टिकायां ज्ञातुं शक्नोति, अथवा “Funds” इति विभागं गन्तुं शक्नोति ।
विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः अस्मिन् क्षणे ये धनं क्रेतुं शक्यते तत् सर्वं दर्शयति। तत्र कतिपयैः मापदण्डैः अन्वेषणस्य क्षमता अस्ति, तथा च भवन्तः अन्तिमव्यापारदिने सम्पत्तिमूल्येषु परिवर्तनं अपि द्रष्टुं शक्नुवन्ति । Tinkoff Eternal Portfolio fund इत्यस्य उदाहरणे भवन्तः द्रष्टुं शक्नुवन्ति यत् कथं शेयरक्रयणं भवति। सामान्यसूचौ अन्वेषणद्वारा वा भवद्भिः तत् अन्वेष्टव्यम् ।
विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः अत्र भवान् विशिष्टकालपर्यन्तं मूल्यपरिवर्तनस्य चार्टं द्रष्टुं शक्नोति, तथैव “Overview” ट्याब् मध्ये कोषस्य संरचना, उद्देश्यं, रचना च परिचितं कर्तुं शक्नोति तत्र नवीनतमवार्ताः अपि पश्यितुं शक्नुवन्ति। भागं क्रेतुं भवन्तः तत्सम्बद्धं नीलवर्णीयं बटनं नुदन्तु ।
विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः तदनन्तरं उपयोक्ता क्रयणमेनूमध्ये भविष्यति, यत्र वर्तमानमूल्यं क्षणेन भविष्यति । भवद्भिः लॉट्-सङ्ख्या निर्दिष्टव्या, ततः “Buy” इति बटन् नुदन्तु । एतत् गणनीयं यत् यदि अस्मिन् क्षणे विनिमयस्य दत्तमूल्ये अपेक्षितसङ्ख्यायां भागाः न सन्ति तर्हि आदेशः सीमा आदेशः भविष्यति – दत्तापेक्षया अधिकमूल्येन लॉट् न क्रीणीत

किं व्ययः आयोगाः च सन्ति

आयोगस्य विषये न विस्मरन्तु, यतः दलालाः सशुल्करूपेण सेवां ददति। चयनितसम्पत्त्याः आधारेण आयोगः किञ्चित् भिन्नः भवितुम् अर्हति, परन्तु बहूनां भागानां क्रयणकाले निवेशकः अन्तरं अनुभविष्यति, अतः भवद्भिः तस्मिन् ध्यानं दातव्यम् भागस्य व्ययस्य अतिरिक्तं मुख्यत्रयव्ययस्य भेदः कर्तुं शक्यते ।

  1. दलाल आयोग . सामान्यतः न्यूनतमं भवति तथा च ०.१-०.३% अधिकं न भवति, यतः दलालानां व्यक्तिभिः सह सहकार्ये रुचिः भवति ।
  2. विनिमय-व्यापारितस्य कोषस्य व्ययस्य आच्छादनं . प्रतिवर्षं औसत-उत्पादनस्य ०.१% अधिकं न भवति ।
  3. संस्थापकों द्वारा स्थापित आयोग . तस्य आवश्यकता वर्तते येन प्रबन्धनकम्पनी सम्पत्तिप्रबन्धनं कर्तुं शक्नोति।

कोषस्य व्ययस्य प्रबन्धनस्य च प्रति यत् व्याजं गच्छति तत् प्रायः भागस्य मूल्ये समाविष्टं भवति । तेषां गणना प्रतिदिनं भवति, कुलविभागस्य मूल्यानुसारम् ।

MOEX इत्यत्र BPIFs विषये https://www.moex.com/s190

एक ETF का चयन करना

कोषस्य चयनस्य बहवः उपायाः सन्ति, ते प्रायः सर्वे निवेशानां लक्ष्यैः सह निकटसम्बद्धाः सन्ति, यतः तेषु जोखिमस्य भिन्नस्तरः भवति विशिष्टानि लक्ष्याणि भवन्तं समीचीनं ETF चयनं कर्तुं साहाय्यं करिष्यन्ति। यथा, संतुलितनिधिः पतन्तं स्टॉकं प्रति लचीलाः भवन्ति यतोहि तेषां पोर्टफोलियोमध्ये एतादृशाः सम्पत्तिः सन्ति ये पतनस्य क्षतिपूर्तिं कर्तुं शक्नुवन्ति। एतादृशं कोषं रूढिवादी इति वक्तुं शक्यते, यतः जोखिमाः, प्रतिफलनं च न्यूनं भवति । महङ्गानि आच्छादयितुं किञ्चित् पूंजीकरणं कर्तुं च आदर्शः। भागैः युक्ताः जोखिमकोषाः दीर्घकालीनलक्ष्याणां कृते उपयुक्ताः भवन्ति । अधिकांशः स्टॉकः दूरतः वर्धते, परन्तु अल्पकालं यावत् अव्यवस्थितः भवितुम् अर्हति । कोषे यस्मिन् मुद्रायां निवेशः कर्तव्यः तस्य चयनं अपि तथैव महत्त्वपूर्णम् अस्ति । रूसदेशे ते प्रायः रूबलस्य निवेशं कुर्वन्ति, परन्तु दीर्घकालीनदृष्टिकोणेन राष्ट्रियमुद्रायाः मूल्यं शीघ्रं न्यूनीकरोति यूरो अथवा अमेरिकी डॉलर की अपेक्षा। अत्र द्वौ मुख्यौ नियमौ स्तः- १.

  • कोषस्य सम्पत्तिः परस्परं न आश्रितव्या;
  • क्रयविक्रयस्य आयोगः न्यूनतमः भवेत्।

सम्पत्तिक्रयणानन्तरं तत् विस्मरणं श्रेयस्करम्, यतः भागवृद्धिपातं वा द्रष्टुं न प्रयोजनम् । मासे एकवारं वा न्यूनतया अपि, भवान्
स्वस्य पोर्टफोलियो विविधीकरणं कर्तुं शक्नोति . विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः नवप्रवर्तितनिधिभ्यः अपि भवान् सावधानः भवेत् । सामान्यतः तेषां विषये व्यावहारिकरूपेण कोऽपि सूचना नास्ति, येन निवेशानां जोखिमानां आकलनं न भवति । अपि च, नूतनानां क्रीडकानां प्रायः उच्चानि आयोगानि भवन्ति, प्रतियोगिभिः सह तुलने एतत् पूर्वमेव महती दोषः अस्ति ।

किं मया बीपीआईएफ इत्यनेन सह करं दातव्यम्

लाभांश, शेयर एवं कूपन भुगतान पर कर कोष प्रबंधन कम्पनी द्वारा भुगतान किया जाता है। निवेशकः केवलं प्रतिभूतिविक्रयणकाले यत् आयं प्राप्नोति तस्मिन् एव करं दातुं बाध्यः भवति अर्थात् विक्रयक्रयमूल्यानां मध्ये अन्तरस्य उपरि यदि भवान् BPIF मध्ये त्रयः वर्षाणाम् अधिकं यावत् धनं धारयति तर्हि निवेशकः करलाभानां करं दातुं मुक्तः भवति। करविच्छेदं प्राप्तुं भवद्भिः न्यूनातिन्यूनं वर्षत्रयं यावत् भागाः धारयितव्याः, बशर्ते यत् आयः प्रतिवर्षं त्रयः लक्षरूबलात् न्यूनः आसीत् । अर्थात् यदि कश्चित् निवेशकः त्रयवर्षेषु नवकोटिरुबलात् न्यूनं अर्जितवान् तर्हि सः करकर्तनस्य करं दातुं मुक्तः भवति।

विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः
IIS पर कर कटौती कैसे न खोएँ

सैन्यस्य, पुलिसस्य, सिविलसेवकानां च कृते बीपीआईएफ-मध्ये निवेशः सम्भवति वा

रूसीसङ्घस्य कानूनप्रवर्तनसंस्थानां कर्मचारी बीपीआईएफ-मध्ये निवेशं कर्तुं शक्नुवन्ति, येषु केवलं घरेलुसम्पत्तयः एव समाविष्टाः सन्ति । परन्तु विदेशीयनिधिनिषेधः अस्ति, यत् “भ्रष्टाचारविरुद्धं” इति कानूने वर्णितम् अस्ति । ज्ञातव्यं यत् सर्वाणि पदानि अस्मिन् प्रतिबन्धे न पतन्ति अतः सूचीयाः परिचयः श्रेयस्करः ।

2022 के आरम्भ में बीपीआईएफ एवं शर्तें

अद्यत्वे अधिकाधिकाः
दलालाः सन्ति ये स्थायीनिवेशकान् अन्वेष्टुम् इच्छन्ति। यदि पूर्वं भवन्तः सुरक्षाक्रयणार्थं विशालपङ्क्तयः स्थातव्याः आसन् तर्हि अधुना “Buy” बटनं नुत्वा सर्वं ऑनलाइन भवति। प्रत्येकं दलालः स्वकीयाः शर्ताः प्रदाति, विशिष्टानि विशेषतानि च सन्ति ।

विनिमय-व्यापारित म्यूचुअल फंड मास्को एक्सचेंज पर

२०२२ तमस्य वर्षस्य समये मास्को एक्सचेंजः निम्नलिखित बीपीआईएफ प्रदाति https://www.moex.com/msn/etf. एतेन आरम्भकानां कृते एतत् कथं कार्यं भवति इति अवगन्तुं साहाय्यं भवति । भवन्तः 100 रूबलतः मास्को एक्सचेंज इत्यत्र निधिषु निवेशं आरभुं शक्नुवन्ति।

टिन्कोफ् इति

टिन्कोफ् इत्यस्य अनेकाः लोकप्रियाः बीपीआईएफ सन्ति, https://www.tinkoff.ru/invest/tinkoff-capital/ इति लिङ्क् कुर्वन्तु, ते कालान्तरे स्थायि-पोर्टफोलियो-वृद्धेः गारण्टीं ददति । भवान्, उदाहरणार्थं, RUB Eternal Portfolio निधिस्य भागं क्रेतुं शक्नोति, यत् दलालस्य आयोगात् पूर्णतया मुक्तम् अस्ति ।
विनिमय-व्यापारित-म्यूचुअल् फण्ड् किम्, बीपीआईएफ-मध्ये निवेशाः अस्मिन् चत्वारः समानभागाः सन्ति : मुद्रा-अल्पकालिक-बन्धनानि, कम्पनी-भागाः, सुवर्णं, बन्धनं च । यदि एकः सम्पत्तिः महतीं वृद्धिं प्राप्नोति तर्हि टिन्कोफ् पोर्टफोलियो विविधीकरणं करोति। शेयरस्य मूल्यं ५ रूबलतः आरभ्यते, १८ वर्षेषु उपजः ८५० प्रतिशतं आसीत् ।

स्बेर्बैङ्क्

स्बेर्बैङ्क् किमपि स्तरस्य जोखिमेन सह अनेके BPIFs https://www.sberbank.ru/ru/person/investments/pifs प्रदाति। नवीननिवेशकानां कृते आदर्शः। प्रवेशस्य सीमा १ भागः अस्ति, व्ययः च कतिपयेभ्यः रूबलेभ्यः आरभ्यते । व्यावसायिकसमये भवन्तः तत्क्षणमेव सम्पत्तिं क्रेतुं विक्रेतुं वा शक्नुवन्ति, आयोगाः, व्ययः च १ प्रतिशतात् अधिकं न भवति ।

वीटीबी

बैंकः २० अधिकानि BPIFs https://broker.vtb.ru/services/pif/ प्रबन्धयति, प्रतिदिनं सम्पत्तिमूल्यं विना मूल्यं अद्यतनीकरोति, महङ्गानि अपि बचतस्य रक्षणं करोति। न्यूनतमं प्रवेशसीमा 1000 रूबलम् अस्ति। जोखिम-मध्यम-कोषेण विगतवर्षे १२ प्रतिशताधिकं प्रतिफलनं प्राप्तम् अस्ति । मास्को एक्सचेंज इत्यत्र BPIFs अधोलिखिते स्क्रीनशॉट् मध्ये सन्ति, २०२२ तमस्य वर्षस्य पूर्णसूची https://www.moex.com/msn/etf इत्यत्र उपलभ्यते: MOEX .

केवलं स्टॉक्स्, बाण्ड्, मुद्रा, सम्पत्तिः इत्यादीनि कतिपयानि सम्पत्तिः विनिमय-व्यापारित-म्यूचुअल् फण्ड्-मध्ये समाविष्टानि भवितुम् अर्हन्ति । विदेशीयकोषः बीपीआईएफं समावेशयितुं न शक्नोति, अथवा रूसीसङ्घस्य बहिः पञ्जीकृतः कोषः भवितुम् अर्हति ।

प्रश्न उत्तर

यदि कोषस्य संस्थापकाः दिवालिया भवन्ति तर्हि किं भवति ? निवेशकोषः प्रबन्धकम्पन्योः सम्पत्तिः न भवति । यदि कम्पनी दिवालिया भवति तर्हि बीपीआईएफतः धनं पुनः प्राप्तुं न शक्यते, सर्वाणि धनराशिः स्वामिनः प्रति प्रतिपूर्तिं प्राप्नुयुः, कोषस्य अस्तित्वं निवर्तते, संस्थापकाः च स्वस्य अनुज्ञापत्रं नष्टं करिष्यन्ति।
यदि कोषस्य मूल्यं पतति तर्हि मया शेयरविक्रयणं कर्तव्यम् वा ? एषः प्रश्नः प्रत्येकस्य नवीनस्य समक्षं भवति यः म्यूचुअल् फण्ड् इत्यत्र निवेशं कर्तुं आरभते। तथ्यं तु एतत् यत् अधिकांशनिधिषु बिन्दुः दीर्घकालीनप्रतिफलनं भवति, अतः यदि जोखिमाः लघुः भवति तर्हि एतत् केवलं अल्पकालीनसंशोधनम् एव । सर्वथा, विक्रयणं वा न वा प्रत्येकस्य निवेशकस्य व्यक्तिगतनिर्णयः अस्ति, मूल्ये किं सम्यक् पतति इति अवगन्तुं, विश्लेषणं कर्तुं, एतेषां हेरफेरानां अन्तिमनिर्णयस्य अनन्तरमेव च न क्षतिं करोति
किं स्वयमेव पोर्टफोलियो निर्मातुं शक्यते येन कोषाय अतिरिक्तशुल्कं न दातव्यम्? यदि समयः अवसरः च अस्ति तर्हि भवतः स्वयमेव पोर्टफोलियो निर्माणं कोऽपि न निषेधति । परन्तु एतत् सर्वदा लाभप्रदं न भवति, यतः प्रबन्धनकम्पनीषु योग्यविशेषज्ञाः सन्ति ये सर्वदा पोर्टफोलियो-विषये कार्यं कुर्वन्ति ।
किं बीपीआईएफ लाभप्रदतायाः गारण्टीं दातुं शक्नोति ? प्रथमं, केवलं असम्भवम्, यतः श्वः सम्पत्तिः किं भविष्यति इति कोऽपि न जानाति । द्वितीयं च विधिना प्रतिषिद्धम्।

info
Rate author
Add a comment