विनिमय दर को प्रभावित करने वाले कारक

От чего зависит курс валютВалюта

वैश्विक अर्थव्यवस्थायां अन्तर्राष्ट्रीयव्यापारं विना देशस्य कल्पना कर्तुं न शक्यते । एतत् कर्तुं कस्यापि राज्यस्य मौद्रिकैककं अन्यराज्यानां मुद्राणां अनुरूपं भवितुमर्हति । अन्यमुद्राणां तुलने राष्ट्रियमुद्रायाः मूल्यस्य मापनस्य तन्त्रं विनिमयदरः अस्ति, यः अनेकैः कारकैः प्रभावितः भवति

विनिमयदरः – किम् ?

विनिमयदरः (अथवा विनिमयदरः) एकस्य राज्यस्य मुद्रा अस्ति, अन्यस्य राज्यस्य राष्ट्रियमुद्रायां माप्यते । रूसी रूबल, अमेरिकन डॉलर, जापानी येन इत्यादीनि सर्वाणि राष्ट्रियमुद्राणां उदाहरणानि सन्ति । यदा वयं शृणोमः यत् डॉलर-विनिमय-दरः N रूबल-रूप्यकाणि आसीत् तदा एतत् रूसी-रूबलस्य मूल्यम् अस्ति, यत् अमेरिकी-राष्ट्रीय-मुद्रायां व्यक्तं भवति । विनिमयदरस्य प्रदर्शनस्य व्यावहारिकः अर्थः केवलं निश्चिततिथिः भवति । परदिने सप्ताहस्य मासस्य वा अनन्तरं विनिमयदरेण महत्त्वपूर्णं परिवर्तनं भवितुम् अर्हति, एषा सूचना पूर्वमेव प्रासंगिकतां नष्टं करोति ।

विनिमय दरों को प्रभावित करने वाले कारक

विनिमयदरं द्वयोः प्रकारयोः निर्धारयितुं शक्यते : विपण्यम् अथवा अविपण्यम् । प्रथमे सति दरः विपण्य-आधारेण निर्मितः भवति, मुद्रायाः आपूर्ति-माङ्गल्याः च आधारेण भवति । द्वितीये सति राज्येन विधायिकाधारेण दरः निर्धारितः भवति ।

विपणि

विपण्यस्थितौ विनिमयदरः देशस्य मुद्रायाः आपूर्ति-माङ्गस्य अनुपातेन निर्धारितः भवति । विश्वस्य कस्यापि देशस्य विनिमयदरः प्रायः ५ प्रमुखविश्वमुद्रासु निर्धारितः भवति, दीर्घकालं यावत् सर्वाधिकं स्थिरः । इदम्‌:

  • अमेरिकी डॉलर ;
  • यूरो ;
  • आङ्ग्ल पाउण्ड स्टर्लिंग;
  • जापानी येन ;
  • स्विस फ्रैंक।

मुद्राविक्रेतारः क्रेताश्च यत्र अन्तरक्रियां कुर्वन्ति तत् स्थानं मुद्राविनिमयम् इति उच्यते । आदान-प्रदानं तत् स्थानं यत्र आपूर्ति-माङ्ग-नियमानुसारं सर्वाधिकं न्याय्यं मूल्यं निर्मीयते, अस्माकं सन्दर्भे राष्ट्रियमुद्रायाः मूल्यम्।

रूसीसङ्घस्य बृहत्तमं मुद्राविनिमयं मास्को-अन्तरबैङ्कमुद्राविनिमयम् (MICEX) अस्ति ।

मुद्राविनिमयस्य उपरि राष्ट्रियमुद्रायाः मागः कथं निर्मितः भवति ? मानातु यत् देशे अनुकूलनिवेशवातावरणं निर्मितम् अस्ति तथा च विदेशीयनिवेशकाः नूतनान् उद्योगान् उद्घाटयितुं वा विद्यमानानाम् उद्योगानां विकासाय वा स्वपूञ्जीनिवेशार्थं सज्जाः सन्ति। उत्पादनार्थं यन्त्राणि, उपकरणानि क्रेतुं, परिसरं अन्वेष्टुं, कर्मचारिभ्यः वेतनं दातुं, करं दातुं च आवश्यकम् – सर्वं राष्ट्रियमुद्रायां।

एतां योजनां कार्यान्वितुं निवेशकाः अस्य देशस्य राष्ट्रियमुद्राक्रयणस्य इच्छां कृत्वा शेयर-विनिमय-स्थाने आगच्छन्ति । राष्ट्रियमुद्रायाः मागः वर्धते, तदनुसारं अस्याः मुद्रायाः विनिमयदरः अपि वर्धते ।

देशस्य विदेशीयविनिमयविपण्ये डॉलरस्य आपूर्तिमात्रायाः परिवर्तनस्य आधारेण अमेरिकीडॉलरस्य विरुद्धं राष्ट्रियमुद्रा X इत्यस्य विनिमयदरस्य परिवर्तनस्य उदाहरणानि सारणीयां प्रस्तुतानि सन्ति।

कोटी

उदाहरणम् १उदाहरणम् २उदाहरणम् ३उदाहरणम् ४उदाहरणम् ५उदाहरणम् ६
देशस्य विदेशीयविनिमयविपण्ये संयुक्तराज्यसंस्थायाः आपूर्तिस्य परिमाणम् (डॉलर्-रूप्यकेषु) ।५,०००,०००२ ५०० ०००१०,०००,०००५,०००,०००५,०००,०००५,०००,०००
देशस्य विदेशीयविनिमयविपण्ये राष्ट्रियमुद्रायाः आपूर्तिः परिमाणम् (X) .१०० ००००००१,००,०००,०००१,००,०००,०००५०,०००,०००१०,०००,०००५,००,०००,०००
अमेरिकी डॉलर (परम्परागत इकाइयों) के विरुद्ध राष्ट्रीय मुद्रा का विनिमय दरविंशति४०दशमदशम१००

बैंकाः

बङ्कानां मुद्राविनिमयसञ्चालनं विनिमयदरं प्रभावितं कुर्वन् अन्यत् कारकम् अस्ति । विदेशीयमुद्रायाः क्रयविक्रयणार्थं बैंकसेवानां मुख्यग्राहकाः वयं सामान्यनागरिकाः स्मः। वयं कठिनमुद्राम् अस्य कृते क्रीणामः :

  • विदेशयात्राः;
  • स्वस्य बचतस्य महङ्गानि रक्षितुं प्रयतन्ते;
  • विदेशेषु धनहस्तांतरणं कुर्वन्।

नागरिकानां कृते वाणिज्यिकबैङ्कानां विनिमयदरः विपण्यदरात् अपि च आधिकारिकदरात् भिन्नः भवति, यत् विभिन्नदेशानां केन्द्रीयबैङ्कैः निर्धारितं भवति
मुद्रामुद्राक्रयविक्रयदरयोः मध्ये मार्जिनम् (अन्तरं) विदेशीयविनिमयव्यवहारयोः बङ्कानां लाभः भवति । रूसदेशे अमेरिकीडॉलरस्य सम्बन्धे “आधिकारिकदरेण” “बाजारदरेण” च अवधारणा समाना अस्ति, यतः रूसस्य केन्द्रीयबैङ्केन निर्धारिता आधिकारिकः अमेरिकीडॉलरदरेण MICEX मुद्राव्यापारस्य आधारेण निर्धारिता भवति पूर्वदिने ।

बङ्कैः मुद्राविक्रयणस्य उच्चव्ययस्य, नागरिकानां कृते न्यूनक्रयदरस्य च कारणात् विनिमयदरेषु परिवर्तनेन धनं अर्जयितुं तस्याः क्रयणं प्रायः निरर्थकं भवति

रूबलस्य आधिकारिकविनिमयदरस्य अनुपातः वाणिज्यिकबैङ्कानां क्रयविक्रयस्य च दरः सारणीयां दर्शितः अस्ति ।

अमेरिकी डॉलर का आधिकारिक विनिमय दर रूबल के विरुद्धअमेरिकी डॉलर क्रयण दर एक वाणिज्यिक बैंक द्वाराएकेन वाणिज्यिकबैङ्केन अमेरिकी-डॉलर-विक्रय-दरः
७५.४ इति७४७७.७ इति

व्यापार संतुलन

व्यापारसन्तुलनं देशे आयातितवस्तूनाम् (आयातम्) विदेशे निर्यातितवस्तूनाम् कुलव्यञ्जनस्य (निर्यात) च मध्ये अन्तरं भवति तदनुसारं व्यापारसन्तुलनं सकारात्मकं (निर्यातस्य प्रधानता) अथवा नकारात्मकं (आयातस्य प्रधानता) भवितुम् अर्हति । राष्ट्रियमुद्रायाः विनिमयदरस्य निर्धारणे व्यापारसन्तुलनम् अतीव महत्त्वपूर्णं कारकम् अस्ति । नकारात्मकव्यापारसन्तुलनस्य उदाहरणम्। $25,000 का नकारात्मक शेष : 1।

निर्यात, अमेरिकी डॉलरआयात, अमेरिकी डॉलर
१,००,००० इति१२५ ०००

हाइड्रोकार्बन-अथवा अन्यवस्तूनाम् निर्यातस्य महत्त्वपूर्णभागयुक्तेषु देशेषु राष्ट्रियमुद्रायाः विनिमयदरः प्रत्यक्षतया व्यापारसन्तुलनस्य (निर्यातस्य आयातस्य च अन्तरस्य) उपरि निर्भरं भवति यदि विदेशीयमुद्रायां राजस्वं वर्धते तर्हि राष्ट्रियमुद्रायाः विनिमयदरः अपि वर्धते । अन्तर्राष्ट्रीयविपण्ये घटमानानां तेलमूल्यानां उतार-चढावस्य उपरि राष्ट्रियमुद्राविनिमयदरस्य निर्भरतायाः एकं आश्चर्यजनकं उदाहरणं अमेरिकी-डॉलरस्य विरुद्धं रूसीरूबलस्य विनिमयदरः अस्ति

सकारात्मक व्यापार संतुलन पर

सकारात्मक (अथवा सक्रिय) व्यापारसन्तुलनेन राष्ट्रियविपण्ये विदेशीयमुद्रायाः, मुख्यतया अमेरिकीडॉलरस्य, आपूर्तिः वर्धते फलतः राष्ट्रियमुद्रायाः आपूर्तिः नित्यं भवति चेत् राष्ट्रियमुद्रायाः विनिमयदरः वर्धते । एतत् निर्यातकानां कृते देशस्य बजटस्य च कृते उत्तमम् अस्ति, परन्तु समग्ररूपेण अर्थव्यवस्थायाः देशस्य नागरिकानां च कृते एतत् उत्तमम् अस्ति वा ? नहि। तथ्यं तु एतत् यत् रूबलस्य उच्चविनिमयदरः (यदि वयं रूसस्य उदाहरणेन स्थितिं विश्लेषयामः) देशस्य बहुसंख्यकजनसङ्ख्यायाः आयातकानां कृते च अत्यन्तं हानिकारकम् अस्ति रूबलस्य उच्चविनिमयदरेण सर्वेषां आयातितवस्तूनाम् मूल्ये वृद्धिः भवति । रूस इत्यादिषु देशेषु यत्र दैनन्दिनवस्तूनाम् एकः महत्त्वपूर्णः भागः आयातः भवति, तत्र संतुलनं कृत्वा डॉलरं कतिपयेषु सीमासु स्थापयितुं अतीव महत्त्वपूर्णम् अस्ति सकारात्मकव्यापारसन्तुलनस्य उदाहरणम्। $50,000 का सकारात्मक शेष : 1।

निर्यात, अमेरिकी डॉलरआयात, अमेरिकी डॉलर
१,००,००० इति५०,००० इति

प्रमुखविश्वमुद्राणां दरं किं निर्धारयति ?

येषां देशानाम् मुद्राः विश्वस्य पञ्चसु स्थिरतमेषु मुद्रासु अन्यतमाः सन्ति, तेषु आर्थिकपरिमाणस्य, भौगोलिकस्य, सामाजिक-आर्थिकस्य च स्थितिः महत्त्वपूर्णतया भिन्नता वर्तते अतः राष्ट्रियमुद्राणां विनिमयदरः विविधैः कारकैः प्रभावितः भवति ।

अमेरिकी डॉलर

अमेरिकी-डॉलर-विनिमय-दरं प्रभावितं कुर्वन्तः कारकाः त्रयः बृहत्-समूहाः विभक्तुं शक्यन्ते : १.

  1. अमेरिकी मौद्रिकनीतिः, फेडरल रिजर्व सिस्टम् (FRS) द्वारा संचालितः ।
  2. देश की आन्तरिक सामाजिक आर्थिक एवं राजनैतिक स्थिति से सम्बन्धित घटनाएँ। एतादृशेषु सूचकेषु, उदाहरणार्थं, सकलराष्ट्रीयउत्पादवृद्धिः, औद्योगिक-उपभोक्तृमूल्यसूचकाङ्काः, अन्ये बहवः वित्तीयसूचकाः च इति आँकडानि सन्ति । राजनैतिकप्रक्रियाः (उदाहरणार्थं निर्वाचनम्) अथवा बृहत्-परिमाणेन अप्रत्याशित-बल-परिस्थितयः (उदाहरणार्थं, २००१ तमस्य वर्षस्य सितम्बर-मासस्य ११ दिनाङ्कस्य त्रासदी) अमेरिकी-डॉलर-विनिमय-दरं प्रत्यक्षतया प्रभावितयन्ति
  3. विदेशनीतौ घटनाः (विश्वस्य अन्येषु देशेषु अमेरिकीसैन्यकार्यक्रमाः, तैलउत्पादकदेशेषु तख्तापलटाः इत्यादयः) ।

डॉलर इति

यूरो

प्रमुखविश्वमुद्राणां विरुद्धं यूरो-रूप्यकस्य विनिमयदरः अस्य प्रभावेण प्रभावितः भवति : १.

  1. यूरोपीय केन्द्रीय बैंक द्वारा व्याज दर में परिवर्तन, अर्थात्। यूरोपीयव्यापारिकबैङ्कानां ऋणं यस्मिन् दरेन भवति।
  2. यूरोपीय-अर्थव्यवस्थायाः स्थितिः – यदा यूरोपीयसङ्घस्य अर्थव्यवस्था वर्धते तदा यूरो-रूप्यकस्य वृद्धिः भवति । एतत् स्थूल-आर्थिक-सूचकानाम् परिवर्तनेन व्यक्तं भवति : सकल-राष्ट्रीय-उत्पाद-वृद्धिः, बेरोजगारी-क्षयः, औद्योगिक-उत्पादनस्य सूचकाङ्कानां वृद्धिः, व्यावसायिक-क्रियाकलापः च
  3. अमेरिकी-डॉलर-मूल्येन सह निवेशकानां कृते यूरो-रूप्यकाणां मुख्यमुद्रा-उपकरणानाम् अन्यतमम् अस्ति । किञ्चित्पर्यन्तं यूरो डॉलरस्य प्रतियोगी अस्ति । अतः डॉलरस्य नकारात्मकपरिवर्तनेन निवेशकाः यूरो-मूल्यं क्रीणन्ति, तद्विपरीतम् अपि ।

जीबीपी

विश्वे सर्वाधिकं व्यापारं कृत्वा निवेशितं मुद्रां ब्रिटिशपाउण्ड् अस्ति । निम्नलिखित कारक इसके मार्ग को प्रभावित करते हैं।

  1. घरेलू (महंगाई, ब्याज दर एवं यूके सकल घरेलू उत्पाद, व्यापार संतुलन)।
  2. बाह्यकारकाः प्राकृतिकवस्तूनाम् (मुख्यतया प्राकृतिकवायुः) मूल्यानि, यूके-देशस्य मुख्यव्यापारसाझेदारेन सह व्यापारस्य स्थितिः च सन्ति ।

जापानी येन

जापानी येन स्वतन्त्रतया परिवर्तनीयमुद्रा अस्ति, यस्याः दरं विदेशीयविनिमयविपण्ये आपूर्तिमागधानुसारं निर्धारितं भवति येनस्य विनिमयदरं प्रभावितं कुर्वन्ति मुख्याः कारकाः : १.

  1. जापानस्य वित्तमन्त्रालयस्य विदेशीयविनिमयहस्तक्षेपाः।
  2. एशिया-प्रशान्तक्षेत्रस्य देशेषु सैन्य-राजनैतिक-स्थितिः ।
  3. बृहत्तमानां जापानीनिगमानाम् (टोयोटा, होण्डा, कैनन् इत्यादीनां) स्थितिः ।
  4. जापानदेशे प्राकृतिक आपदाः।

स्विस फ्रैंक

स्विस-मुद्रा विश्वस्य स्थिरतमानां मुद्रासु अन्यतमम् अस्ति । देशानाम् मध्ये व्यापारयुद्धेषु परम्परागतरूपेण फ्रैङ्कस्य मागः वर्धते । विनिमयदरः २ मुख्यकारकैः प्रभावितः भवति : १.

  1. स्विस केन्द्रीयबैङ्कस्य नीतिः ।
  2. विश्वराजनीतेः राजनीतिश्च स्थितिः। यूरोक्षेत्रे स्थितिः सर्वाधिकं प्रभावं करोति ।

रूस तथा रूबल

विश्वस्य ५ आरक्षितानां स्थिरतमानां च मुद्राणां विपरीतम् रूसी रूबलं तादृशी स्थिरतायाः गर्वं कर्तुं न शक्नोति ।

अत्यन्तं सकारात्मकपूर्वसूचनानां अभावेऽपि रूबलविनिमयदरस्य भविष्यवाणीं कुर्वन् सर्वान् सम्भाव्यकारकान् गृहीत्वा, रूसदेशे राजनैतिक-वित्तीय-सामाजिक-आर्थिक-प्रकृतेः घटना सर्वदा भवितुं शक्नोति, यस्याः राष्ट्रियस्य स्थिरतायाः उपरि सर्वाधिकं नकारात्मकः प्रभावः भविष्यति मुद्रा।

परन्तु, यदा पूर्वानुमानं भवति, अथवा मुख्यविश्वमुद्राणां विरुद्धं रूबलस्य विनिमयदरस्य पूर्वानुमानं भवति, तदा कश्चन अनेकेषु कारकेषु ध्यानं दातुं शक्नोति येषां प्रत्यक्षप्रभावः रूबलविनिमयदरस्य उपरि भवति एतेषु कारकेषु अन्तर्भवन्ति- १.

  1. वस्तुमूल्यानि। सर्वप्रथमं एते रूसस्य प्राकृतिकवायुस्य, कच्चे तैलस्य च विश्वविपण्यमूल्यानि सन्ति। तैलस्य मूल्येषु न्यूनतायाः कारणात्, बजट-आयस्य न्यूनतायाः क्षतिपूर्तिं कर्तुं रूसस्य केन्द्रीयबैङ्कः रूबलस्य मूल्यह्रासस्य नीतिं स्वीकुर्वितुं बाध्यः अस्ति
  2. विदेश नीति कारक। संयुक्तराज्यसंस्थायाः यूरोपीयसङ्घस्य च कृते स्थापितानां प्रतिबन्धानां रुबलविनिमयदरस्य उपरि सर्वाधिकं नकारात्मकः प्रभावः भवति ।
  3. आन्तरिक राजनैतिक कारक। राजनैतिक अस्थिरता, नागरिकेषु भविष्यस्य विषये अनिश्चितता, देशस्य बैंकव्यवस्थायां विश्वासस्य संकटः विदेशीयमुद्रायाः क्रयणस्य परिमाणस्य वृद्धिं करोति, रूबलस्य पतनं च करोति
  4. विदेशी ऋणदाताओं को रूसी कम्पनी द्वारा भुगतान या लाभांश भुगतान। विदेशी मुद्रायाः माङ्गल्यां वृद्धिं जनयन्तु।
  5. अमेरिकी डॉलररूपेण निर्धारितस्य रूसी संघीयऋणबन्धनस्य विदेशीयनिवेशकैः क्रयणम्।

रूबल

संतुलन विनिमय दर

उत्पादस्य मूल्यनिर्धारणप्रक्रियायां विपरीतदृष्टिकोणद्वयं संघातं करोति : विक्रेतुः कार्यं यथासम्भवं महत् विक्रयणं भवति, क्रेतुः कार्यं यथासम्भवं सस्तेन क्रेतुं भवति यस्मिन् बिन्दौ आपूर्ति-माङ्गस्य परिमाणं समानं भवति, तस्मिन् बिन्दौ सन्तुलनमूल्यं प्राप्स्यति, अर्थात् एतादृशं मूल्यं यस्मिन् विक्रेतारः अविक्रीतवस्तूनि वा सेवां वा न प्राप्नुयुः, क्रेतारः आवश्यकवस्तूनाम् (सेवानां) क्रयणे सर्वाणि वित्तीयसंसाधनं व्यययिष्यन्ति ). विदेशीयविनिमयविपण्ये सन्तुलनविनिमयदरस्य निर्माणमपि सम्भवति । यह राष्ट्रीय मुद्रा का दर है, जो व्यापार के शून्य संतुलन पर निर्धारित किया जाता है, अर्थात् निर्यात एवं आयातों के मूल्य का समीकरण होने पर। तदनुसारं विदेशीयविनिमयविपण्ये आपूर्ति-माङ्गस्य परिमाणं स्वस्य संतुलनं प्राप्स्यति ।

रूस में वर्तमान स्थूल आर्थिक सूचक एवं रूबल विनिमय दर के साथ उनके सम्बन्ध

हाइड्रोकार्बनस्य निर्यातस्य उपरि रूसी अर्थव्यवस्थायाः आश्रयः आधुनिकरूसी अर्थव्यवस्थायाः प्रमुखसमस्यासु अन्यतमः अस्ति । रूसी ऊर्जासंसाधनानाम् क्षीणमागधायाः सन्दर्भे रूसीकम्पनीनां विरुद्धं प्रतिबन्धानां आरोपणं तथा च तेलस्य, तैलस्य, गैसस्य च निर्भरतायाः प्रतिबैरलमूल्यानां पतनं च अधिकं वर्धितम् अस्ति।

२०२० तमस्य वर्षस्य प्रथमार्धे रूसस्य बजटे तेलस्य गैसस्य च राजस्वस्य भागः केवलं २९% आसीत् ।विगत २० वर्षेषु तेलस्य गैसस्य च विक्रयात् आयस्य अभिलेखः न्यूनः अस्ति, यदा एतेषां राजस्वस्य भागः रूसस्य बजटं ३६% तः ५१% पर्यन्तं आसीत् ।

रूसीसङ्घस्य वित्तमन्त्रालयस्य आश्वासनानुसारं सञ्चितवित्तीयभण्डारस्य कारणेन रूसदेशः एतादृशतैलमूल्येषु कतिपयवर्षेभ्यः अधिकं जीवितुं शक्नोति। वर्तमानस्थित्याः मोक्षः अमेरिकी-डॉलरस्य अन्येषां विश्वमुद्राणां विरुद्धं रूबलस्य क्रमिकं अवमूल्यनं (अवमूल्यनं) अस्ति । २०२० तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् आरभ्य अमेरिकी-डॉलर-विरुद्धं रूबलस्य विनिमय-दरः ६१ रूबल-तः ७५ रूबल-पर्यन्तं पतितः अस्ति । स्पष्टतया, न्यूनतैलमूल्यानां वर्तमानस्थितौ रूबलस्य पतनं निरन्तरं भविष्यति: रूसस्य बजटस्य राजस्वभागस्य न्यूनतायाः क्षतिपूर्तिं कर्तुं एषः एकः उपायः अस्ति।

विनिमय दरों का पूर्वानुमान लगाना

विनिमयदराणां समीचीनपूर्वसूचना अत्यन्तं कठिनं कार्यम् अस्ति । विनिमयदरः विविधप्रकृतेः अनेकैः कारकैः प्रभावितः भवति – आर्थिकः, वित्तीयः, राजनैतिकः, सामाजिकः । परन्तु विनिमयदराणां गतिं मूल्याङ्कयितुं ३ मुख्याः उपायाः सन्ति : १.

  • गणितीय – गणितीय प्रतिमानों के प्रयोग पर आधारित;
  • विशेषज्ञ – उद्योगे विशेषज्ञानाम् मूल्याङ्कननिष्कर्षाणाम् आधारेण;
  • जटिल – दोनों विधियों को मिलाकर।

केन्द्रीय बैंक

राज्यस्य अपेक्षां विना अधिकांशदेशेषु कार्यं कुर्वन् वित्तीयमूल्यस्थिरतां निर्वाहयितुं साधनं केन्द्रीयबैङ्कः अस्ति । विभिन्नेषु देशेषु केन्द्रीयबैङ्कस्य भिन्नानि नामानि भवितुमर्हन्ति (उदाहरणार्थं संयुक्तराज्ये एतानि कार्याणि संघीयसंरक्षणप्रणाल्याः क्रियन्ते) । केन्द्रीयबैङ्कानां शस्त्रागारे विनिमयदरं प्रभावितं कर्तुं विविधानि तन्त्राणि सन्ति : विदेशीयविनिमयहस्तक्षेपाः, धनस्य उत्सर्जनम् इत्यादयः अनेके

मुद्रा हस्तक्षेप

विदेशीयविनिमयहस्तक्षेपः केन्द्रीयबैङ्केन प्रयुक्तस्य राष्ट्रियमुद्रायाः विनिमयदरस्य परिवर्तनस्य एकः पद्धतिः अस्ति । केन्द्रीयबैङ्कस्य उद्देश्याणाम् आधारेण हस्तक्षेपाणां परिणामः भवति यत् विश्वस्य प्रमुखमुद्राणां सापेक्षतया राष्ट्रियमुद्रायाः मूल्यह्रासः भवति, अथवा तस्याः वृद्धिः भवति

विदेशीयविनिमयविपण्ये विदेशीयमुद्रायाः सक्रियआपूर्तिद्वारा हस्तक्षेपाः भवन्ति ।

महङ्गानि न्यूनीकर्तुं आयातितवस्तूनाम् मूल्यं न्यूनीकर्तुं च केन्द्रीयबैङ्कः राष्ट्रियमुद्रायाः सुदृढीकरणाय (depreciate) नीतिं प्रचलति। मुद्रायाः अवमूल्यनेन (विनिमयदरस्य वृद्ध्या) विपरीतप्रक्रिया भवति, परन्तु तत्सह निर्यातकानां आयः वर्धते, यत् निर्यात-उन्मुख-अर्थव्यवस्थायाः कृते विशेषतया महत्त्वपूर्णम् अस्ति

धन मुद्दा

केन्द्रीयबैङ्कः धनस्य निर्गमनद्वारा राष्ट्रियमुद्रायाः विनिमयदरं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति। धन उत्सर्जन गैर-नगद (मुख्य रूप से) एवं नगद निधिओं का प्रचलन में विमोचन है।
विनिमय दरें

गैर-नगद उत्सर्जन प्रायः वाणिज्यिकबैङ्केभ्यः ऋणं दत्त्वा, नगदं – “मुद्रणयन्त्रं” प्रारभ्य क्रियते ।

रूसदेशे केन्द्रीयबैङ्केन अधिगता विदेशीयमुद्रा सुवर्णे विदेशीयविनिमयभण्डारे च सञ्चिता भवति, तस्य उपयोगेन रूबलविनिमयदरस्य समायोजनाय भवति यदि अमेरिकी-डॉलरस्य विरुद्धं रूबलस्य मूल्यं वर्धयितुं आवश्यकं भवति तर्हि केन्द्रीयबैङ्कः आरक्षेषु संचितं डॉलरं सक्रियरूपेण विक्रेतुं आरभते

छूट दर (पुनर्वित्तपोषण दर) .

पुनर्वित्तपोषणदरः व्याजदरेण केन्द्रीयबैङ्कः वाणिज्यिकबैङ्केभ्यः ऋणं ददाति । विनिमयदरः केन्द्रीयबैङ्केन नियमितः भवति, यत्र पुनर्वित्तीकरणदरस्य उपयोगः अपि अस्ति । छूटदरं वर्धयित्वा न्यूनीकर्तुं वा केन्द्रीयबैङ्कः बङ्केभ्यः निःशुल्कनगदस्य राशिं निर्धारयति, यत् विदेशीयविनिमयविपण्ये राष्ट्रियमुद्रायाः आपूर्तिस्तरं प्रत्यक्षतया प्रभावितं करोति

राष्ट्रीय ऋण दायित्वों से सम्बन्धित संचालन

रूबलविनिमयदरः देशस्य ऋणविपण्येन प्रभावितः अस्ति । निजीबैङ्कसहितनिवेशकाः विदेशीयमुद्रायाः निवेशस्य आकर्षणस्य मूल्याङ्कनं तुलनां च कुर्वन्ति तथा च सर्वकारीयऋणदायित्वस्य, सर्वाधिकं लाभप्रदं निवेशसाधनं चयनं कुर्वन्ति वस्तुतः एतौ निवेशसाधनौ प्रतियोगिनः स्तः : यदा सरकारीऋणदायित्वस्य प्रतिफलनस्य स्तरः न्यूनः भवति तदा निवेशकाः विदेशीयमुद्रायां गच्छन्ति, तद्विपरीतम् च

विश्वमुद्रासु डिजिटलधनस्य प्रभावः

अङ्कीयधनं राष्ट्रियमुद्रायां निर्माय केवलं इलेक्ट्रॉनिकमाध्यमेषु संगृहीतं मुद्रा अस्ति । डिजिटलधनस्य उदाहरणानि सन्ति वेबमनी, पेपल्, याण्डेक्स धनं, अन्ये च इलेक्ट्रॉनिकभुगतानप्रणाल्याः । आभासीधनम् – क्रिप्टोमुद्राः – पृथक् श्रेणीरूपेण वर्गीकृत्य स्थापयितुं शक्यन्ते । क्रिप्टोमुद्राः केवलं अन्तर्जालमाध्यमेन निर्गताः भवन्ति तथा च राज्यस्य मौद्रिकव्यवस्थायाः सह कथमपि न सम्बद्धाः सन्ति, यतः ते अन्येषु एककेषु – बिटकॉइन् – मध्ये नामाङ्किताः भवन्ति अङ्कीयधनव्यवस्थायाः विनिमयदरस्य उपरि महत्त्वपूर्णः प्रभावः नास्ति ।

अन्येषां कारकानाम् प्रभावः

मनोवैज्ञानिकघटनाभिः, अप्रत्याशितबलैः, विविधैः आपदाभिः च विनिमयदरः प्रभावितः भवति । मनोवैज्ञानिककारकेषु मुद्राविशेषे जनविश्वासः अन्तर्भवति । विदेशीयमुद्रायाः विशेषस्य माङ्गल्याः वृद्धिः राष्ट्रियमुद्रायां विश्वासस्य अभावं सूचयति । आधुनिकवैश्विक-अर्थव्यवस्थायां विनिमय-दरः आर्थिक-वित्तीय-सामाजिक-राजनैतिक-आदिभिः अनेकैः भिन्नैः कारकैः प्रभावितः भवति एते कारकाः मिलित्वा राष्ट्रियमुद्रायाः मूल्यं निर्धारयन्ति । राष्ट्रियमुद्रायाः विनिमयदरः विशेषतः रूसीरूबलस्य विनिमयदरः रूसदेशे निवसतां प्रत्येकस्य व्यक्तिस्य गुणवत्तायां जीवनस्तरं च प्रत्यक्षतया प्रतिबिम्बयति

opexflow
Rate author
Add a comment

  1. TORNIKE

    Increase in the exchange rate

    Reply