व्यापारे प्रतिप्रवृत्ति रणनीति – प्रवृत्ति के विरुद्ध व्यापार कैसे करें

Стратегии торговли

व्यापारे प्रतिप्रवृत्तिः प्रवृत्तिविरुद्धव्यापारस्य विशेषताः च। व्यापारपद्धतीनां विशालः बहुमतः प्रवृत्तेः उपरि अवलम्बते । परन्तु व्यापारे प्रतिप्रवृत्तिपद्धतेः विषये बहु सूचना नास्ति । अस्मिन् लेखे वयं सैद्धान्तिकस्तरस्य प्रवृत्तिविरुद्धव्यापारस्य विषये चर्चां कुर्मः, तथैव विपण्यां कार्यान्वयनार्थं रणनीतयः अपि प्रस्तुतं कुर्मः।

प्रतिप्रवृत्ति व्यापार की परिभाषा

प्रतिप्रवृत्तिव्यापारः व्यापारस्य एकः दृष्टिकोणः अस्ति यत्र व्यापारी प्रचलितप्रवृत्तेः विरुद्धं गच्छन्तीनां मूल्यगतिभ्यः लाभं प्राप्तुं प्रयतते । प्रवृत्तिविरुद्धं कार्यं कुर्वन्तः व्यापारिणः अल्पकालीनमूल्यकर्षणं वा पूर्णविपर्ययम् वा ग्रहीतुं प्रयतन्ते। सामान्यतः, प्रवृत्तिविरुद्धव्यापाररणनीतयः मध्यमकालीनावधिः भवति – स्थितिः कतिपयेभ्यः दिनेभ्यः कतिपयेभ्यः सप्ताहेभ्यः यावत् धारितः भवति । परन्तु एषः लोहवस्त्रयुक्तः नियमः नास्ति: यद्यपि एतावन्तः न सन्ति तथापि प्रतिप्रवृत्तिरणनीतियुक्ताः अल्पकालीनव्यापारिणः अपि सन्ति ये
दिनान्तरे सौदान् कुर्वन्ति. सामान्यतया अस्मिन् दृष्टिकोणे आधारिताः रणनीतयः कस्यापि समयसीमायाः कृते उपयुक्ताः भवन्ति । प्रवृत्तिविरुद्धं व्यापारः प्रवृत्तिस्य अनुसरणस्य विपरीतम् अस्ति। यद्यपि प्रवृत्तिव्यापारस्य अर्थः भवति गतिविच्छेदनं गृहीत्वा ततः यथासम्भवं दीर्घकालं यावत् प्रवृत्तिना सह गमनम्, प्रतिप्रवृत्तिशैली सम्भाव्यविपर्ययबिन्दून् अन्वेष्टुं आवश्यकम् अस्ति। व्यापारस्य उभयशैल्याः समीचीनविपण्यस्थितौ लाभप्रदः भवितुम् अर्हति तथा च यदा ते व्यक्तिगतमनोविज्ञानस्य अनुरूपाः भवन्ति – केषाञ्चन व्यापारिणां कृते एकः उपायः शेषेभ्यः श्रेष्ठः भवितुम् अर्हति, केवलं व्यक्तित्वलक्षणानाम् कारणात्।

परिभाषा। प्रवृत्तिव्यापारिणः आवेगपूर्णमूल्यगतिषु ज्ञातुं भागं ग्रहीतुं च प्रयतन्ते, यदा तु प्रतिव्यापारिणः सुधारात्मकमूल्यगतिषु लाभं ग्रहीतुं महत्त्वपूर्णविपर्ययबिन्दून् अन्वेष्टुं प्रयतन्ते

व्यापारे प्रतिप्रवृत्ति रणनीति - प्रवृत्ति के विरुद्ध व्यापार कैसे करें

प्रतिप्रवृत्ति व्यापार पद्धति के लाभ

व्यापारस्य विपरीतशैली कदाचित् कपटपूर्णा भवितुम् अर्हति, परन्तु समये समये जनसमूहविरुद्धव्यापारस्य केचन लाभाः सन्ति, यथा अधः उल्लिखितम् अस्ति एकस्मात् व्यापारात् लाभः अन्येभ्यः उपायेभ्यः अधिकः सम्भाव्यतया अधिकः भवति । प्रवृत्ति-अनुसरण-रणनीतयः न्यून-जोखिमं न्यून-पुरस्कारं च प्रदातुं प्रवृत्ताः भवन्ति । प्रतिव्यापारः तु सर्वदा अधिकं जोखिमं भवति, यत् अधिकलाभेन पुरस्कृतं भवति । फलतः एतादृशस्य व्यापारिणः अधिकतमं न्यूनानि न्यूनानि न्यूनानि भविष्यन्ति । तदतिरिक्तं यदा एते निष्कासनानि भवन्ति तदा भवन्तः एतादृशेभ्यः हानिकालेभ्यः शीघ्रं विपण्यां अन्येभ्यः अपेक्षया निर्गन्तुं शक्नुवन्ति । तथा च बोनसात् अपि वयं टिप्पणीं कुर्मः:

  1. स्थिति में लघु अवधि . प्रतिव्यापारः कस्यापि दीर्घतायाः स्थितिषु प्रयोज्यः भवति, नियमितव्यापारस्य अपेक्षया अल्पकालिकस्थानानां कृते बहु अधिकं उपयुक्तः भवति । तुल्यकालिकरूपेण अल्पकालं यावत् पदं धारयितुं तेषां कृते उपयुक्तं भवति येषां ध्यानं नष्टं भवति ।
  2. भवतः लाभस्य साक्षात्कारस्य अधिकानि अवसरानि . अस्माभिः अधुना एव उल्लिखितानां लघुधारणकालानां कारणात् प्रतिप्रवृत्तिव्यापारिणः दीर्घकालीनव्यापारिणां अपेक्षया अधिकवारं विपण्यां स्वरणनीत्याः लाभं प्राप्नुवन्ति। प्रतिप्रवृत्तिव्यापारप्रणालीनां कृते प्रतिवर्षं ७५ वा अधिकानि व्यापाराणि कस्यचित् विशेषस्य यन्त्रस्य कृते उत्पद्यन्ते इति न असामान्यम् । अधिकांश प्रवृत्ति आधारित रणनीतियों के लिए यह बहुत असामान्य होगा।
  3. दीर्घकालीनमूल्यव्यवहारस्य पूर्वानुमानं कर्तुं आवश्यकं नास्ति . विपण्यं विरुद्धं खिलाडयः शीघ्रमेव स्थानानि उद्घाटयितुं बन्दं कर्तुं च शक्नुवन्ति। तेषां दीर्घकालं यावत् मूल्यस्य पूर्वानुमानं कर्तुं आवश्यकता नास्ति। अपितु तेषां अल्पकालीनतः मध्यमकालीनमूल्यानां उतार-चढावयोः उपरि ध्यानं दत्तुं, लचीलाः भवितुम्, विपण्यस्य उभयतः व्यापारं कर्तुं च क्षमता वर्तते। केवलं एकं मूल्यविपर्ययस्य अनुमानं कर्तुं पर्याप्तम्।

व्यापारे प्रतिप्रवृत्ति रणनीति - प्रवृत्ति के विरुद्ध व्यापार कैसे करें

प्रवृत्ति के विरुद्ध व्यापार के विपक्ष

इदानीं यदा भवद्भ्यः प्रतिप्रवृत्तिशैल्याः केषाञ्चन लाभानाम् विचारः अस्ति तदा अस्माभिः अस्य उपायस्य केषाञ्चन लाभानाम् अपि उल्लेखः करणीयः । अधिकांशव्यापारिणां कृते विशेषतः ये व्यापारे नवीनाः अथवा अनुभवहीनाः सन्ति, तेषां कृते प्रथमं प्रवृत्त्या सह व्यापारः बहु श्रेयस्करम्, अत्र च कारणम् अस्ति :

  1. भवन्तः विपण्यस्य स्वाभाविकप्रवाहस्य विरुद्धं गच्छन्ति . विपण्येषु जीवने इव न्यूनतमप्रतिरोधमार्गस्य अनुसरणं सर्वदा सुकरतरं भवति । यदा कश्चन प्रवृत्तिः गतिशीलः भवति तदा सा निरन्तरं भवितुं प्रवृत्ता भवति – अस्याः प्रवृत्तेः विरुद्धं गन्तुं प्रयत्नस्य परिणामेण, हानिव्यापारस्य सम्पूर्णश्रृङ्खलां जनयितुं शक्नोति (भविष्यति च)।
  2. विपण्यप्रवृत्तयः पिवट् बिन्दुभ्यः अपेक्षया बहु सुलभाः दृश्यन्ते | विपण्यां मोक्षबिन्दवः अतीव शीघ्रं भवितुं शक्नुवन्ति। एतावत् शीघ्रं यत् भवतः प्रतिक्रियायै कदापि समयः नास्ति। प्रवृत्तिः, अपरपक्षे, ज्ञातुं बहु सुकरं भवति तथा च प्रायः दीर्घकालं यावत् तिष्ठति – अतः एकः प्रतिव्यापारी इति नाम्ना, भवान् जनानां विरुद्धं क्रीडति येषां पुरतः लाभः अस्ति।
  3. मनोवैज्ञानिकदृष्ट्या प्रतिद्वन्द्वी भवितुं कठिनम् – व्यापारे सर्वेषां विरुद्धं व्यापारात् अधिकं दबावस्य भावः नास्ति। भवन्तः जनसमूहस्य, विपण्यस्य च विरुद्धं एकं स्थानं उद्घाटयितुं प्रवृत्ताः भविष्यन्ति। यद्यपि एतत् निश्चितरूपेण भवतः अहङ्कारं वर्धयितुं शक्नोति तथापि एतत् खतरनाकं अपि भवितुम् अर्हति तथा च भवतः व्यापारलेखं भवतः स्वस्य मानसस्य च द्वयोः अपि क्षतिं कर्तुं शक्नोति यदा भवन्तः तत् गलत् प्राप्नुवन्ति।
  4. भवन्तः दुर्लभाः एव बृहत् लाभं प्राप्नुयुः – भवन्तः नियमितरूपेण लाभप्रदव्यापारस्य अपेक्षां न कुर्वन्तु, बैंकाय दुर्लभानि बृहत् प्लस् अपेक्षितव्यानि। भवन्तः नियमितरूपेण औसतलाभान् न प्राप्नुयुः, भवन्तः अधिकानि उच्चनीचानि च प्राप्नुयुः – तदेव अस्य दृष्टिकोणस्य सारम्।

प्रवृत्ति के विरुद्ध व्यापार के लिए सर्वोत्तम प्रथाएँ

अस्माकं व्यापारमूल्याङ्कनस्य विषये वयं कियत् अपि आत्मविश्वासयुक्ताः भवेम, अस्माभिः न विस्मर्तव्यं यत् “अस्माभिः विलायकरूपेण तिष्ठितुं शक्यते तस्मात् अधिककालं यावत् विपणयः तर्कहीनाः तिष्ठितुं शक्नुवन्ति” इति। आवाम् विपण्यां प्रवृत्तिविरुद्धव्यापारसम्बद्धानां केषाञ्चन उत्तमप्रथानां चर्चां कुर्मः। एते मूलभूतमार्गदर्शिकाः समानरूपेण सहायकाः भविष्यन्ति चाहे भवान् FX, वायदा वा स्टॉक्स् इत्यस्य व्यापारं करोति।

परवलयीय मूल्य चाल के दौरान प्रवृत्ति के विरुद्ध व्यापार न करें।

कदापि मूल्यं असामान्यरूपेण व्यवहारं करोति, विशेषतः प्रबल-उत्थान-प्रवृत्तीनां वा प्रबल-अवरोह-प्रवृत्तीनां वा समये ये एक-दिशा-मूल्यक-चरण-सदृशाः अथवा, दुर्बलतरं, परवलय-मूल्य-चलन-सदृशाः भवन्ति, प्रति-प्रवृत्तिषु न प्रवर्तयितुं सर्वोत्तमम् भवन्तः पार्श्वे एव स्थित्वा यावत् विपण्यस्य अस्थिरता न्यूनीभवति तावत् प्रतीक्षितव्यम्।
व्यापारे प्रतिप्रवृत्ति रणनीति - प्रवृत्ति के विरुद्ध व्यापार कैसे करें

मार्केट् मध्ये सर्वदा स्टॉप लॉस् भवति

केचन व्यापारिणः हानिं स्थगयितुं न अपितु विपण्यां तथाकथिताः मानसिकविरामाः भवितुं रोचन्ते। मानसिकविरामः मूलतः तत् मूल्यं भवति यस्मिन् व्यापारी
मन्यते यत् यदि व्यापारः तेषां विरुद्धं गच्छति तर्हि ते एकं स्थानं बन्दं करिष्यन्ति। वास्तविकं स्टॉप लॉस् तु विपण्यां स्थाप्यते, यदा निश्चितस्तरं प्राप्यते तदा स्वयमेव प्रवर्तते । प्रतिव्यापारिणां विपण्यां सर्वदा केवलं एतादृशः एव विरामः भवेत्, यतः विपण्यविरुद्धं क्रीडनस्य एव उपायः आकस्मिकप्रतिकूलमूल्यगतिषु अतीव दुर्बलः भवति

पूर्वमेव अलाभप्रदं पदं न योजयन्तु

केचन प्रतिप्रवृत्तयः मूल्यानि तेषां विरुद्धं गच्छन्ति चेत् स्वस्थानानि वर्धयितुं प्रवृत्ताः भवन्ति । यद्यपि एषः उपायः अतीव अनुभविनां, अत्यन्तं अनुशासितानां जनानां कृते कार्यं कर्तुं शक्नोति तथापि बहुमतं शीघ्रमेव तटं भङ्गयिष्यति। सम्भाव्यं धुरीबिन्दुं सूचयितुं कठिनं भवति, तथा च भवन्तः प्रायः गलताः भविष्यन्ति, स्थितिः आवेगपूर्णा वृद्धिः भवन्तं निश्चितरूपेण असहजस्थाने स्थापयिष्यति।

प्रवृत्तिविरुद्धं गन्तुं पूर्वं पुष्टिकरणस्य प्रतीक्षां कुर्वन्तु

स्वस्य प्रतिप्रवृत्ति-रणनीत्यां किञ्चित् ट्रिगरं (उदाहरणार्थं, सूचकस्य आधारेण) योजयन्तु, यस्य संचालनं विपण्यां प्रवेशाय अनिवार्यं भविष्यति । यद्यपि एतादृशपुष्टिकरणस्य प्रतीक्षा कदाचित् व्यापारस्य पुरस्कार-जोखिम-अनुपातं न्यूनीकर्तुं शक्नोति तथापि यदि सम्यक् उपयोगः क्रियते तर्हि तत् भवतः समग्र-विजय-दरं वर्धयिष्यति विशेषतः प्रतिव्यापारे एतत् सत्यं भवति, यत्र किञ्चित् अपि दुर्गणनायाः कारणेन हानिः परिणामः भवितुम् अर्हति ।

व्यापारे २% अधिकं जोखिमं न कुर्वन्तु

कस्यापि व्यापाररणनीत्याः सफलता बहुधा समुचितस्य सुनियोजितस्य च जोखिमप्रबन्धनस्य उपरि निर्भरं भवति। जोखिमप्रबन्धनस्य एकः क्षेत्रः यस्मिन् व्यापारिभिः विशेषतया ध्यानं दातव्यं तत् स्थानस्य आकारनिर्धारणम् । अत्यधिकं लघुपदं प्रायः न्यूनव्याज-आयस्य परिणामं जनयति, यदा तु अतिविशालानि पदस्थानानि सम्भाव्यं विनाशकारीं क्षतिं जनयितुं शक्नुवन्ति । विपण्यं विरुद्धं व्यापारं कुर्वन्तः व्यापारिणः घटस्य २% अधिकं जोखिमं न कुर्वन्तु।

प्रवृत्ति के विरुद्ध व्यापार रणनीति

इदानीं यदा भवद्भ्यः विचारः अस्ति यत् एषा व्यापारशैली कीदृशी दृश्यते तदा अस्माकं ज्ञानं ठोसरूपेण स्थापयित्वा व्यापाररणनीतिं विकसयामः। वयं तान्त्रिकसूचकानाम् उपयोगं करिष्यामः। वित्तीयविपण्येषु भवन्तः प्रायः एकस्याः प्रवृत्तेः दिशि त्रीणि पृथक् मूल्यपुशानि पश्यन्ति ये द्वयोः लघुसंशोधनयोः बाधिताः भवन्ति । ये डाउ सिद्धान्तेन अथवा इलियट् तरङ्गसिद्धान्तेन परिचिताः सन्ति ते तस्य आवेगसंरचनाम् अङ्गीकुर्वन्ति। यदि भवान् Elliott Wave Principle अवधारणाभिः परिचितः नास्ति तर्हि अपि भवान् एतां पद्धतिं उपयोक्तुं शक्नोति ।
व्यापारे प्रतिप्रवृत्ति रणनीति - प्रवृत्ति के विरुद्ध व्यापार कैसे करेंएकदा विपण्यं प्रवृत्तेः दिशि एतानि त्रीणि धक्कानि सम्पन्नं करोति तदा मूल्यानि प्रायः विपर्यस्तं कृत्वा सम्यक् कर्तुं आरभन्ते । एतत् ज्ञात्वा वयं मूल्यप्रवृत्तयः निर्धारयितुं प्रयत्नशीलाः भविष्यामः ये एतत् तृतीयं धक्कानं सम्पन्नवन्तः – उपरि (उत्थानप्रवृत्तेः सन्दर्भे) अथवा अधः (अवरोहप्रवृत्तौ) वा। वयं विचलनानि अन्वेष्टुं RSI सूचकस्य उपयोगं करिष्यामः – यथा एव वयं तृतीयं धक्कां पश्यामः, अस्माकं द्वितीयतृतीयपुशयोः RSI सूचकस्य च मध्ये विचलनं ग्रहीतुं आवश्यकता भविष्यति। यदि मूल्यं RSI सूचकं च विचलनं भवति (विचलनं जातम्), तथा च तस्मिन् एव काले अस्माकं कृते पूर्वमेव ३ मूल्यपुशाः सन्ति, तर्हि वयं त्वरितविपर्ययस्य अपेक्षां कुर्मः तथा च विपण्यविरुद्धं गच्छामः। https://articles.opexflow.com/analysis-methods-and-tools/indikator-rsi.htm विशिष्टतायै दीर्घस्थानं प्रविष्टुं नियमाः अत्र सन्ति ।

  1. चार्ट् मध्ये एकं पदसंरचना दर्शयितव्यं, स्पष्टतया त्रीणि पृथक् मूल्यपुशं दर्शयति।
  2. यदि भवान् द्वितीयतृतीय-आघातयोः स्विंग-निम्नयोः मध्ये रेखां आकर्षयति तथा च RSI-सूचक-चार्टे समान-तलयोः संयोजनं रेखां करोति तर्हि विचलनं भवति

अस्मिन् बिन्दौ मन्दप्रवृत्तिरेखां रेखाङ्कयन्तु, मन्दगतिः “कूद” मूल्यचरणं सुधारात्मकशिखराणि संयोजयन्तु।

  1. अस्याः प्रवृत्तिरेखायाः ब्रेकआउटमूल्ये एकः प्रविष्टिः क्रयण आदेशः स्थापितः भवति ।
  2. ब्रेकआउट मोमबत्ती से पहले मोमबत्ती के निम्न स्तर पर स्टॉप लॉस आदेश अवश्य रखना चाहिए।

ह्रस्वस्थानप्रवेशस्य नियमाः प्रतिबिम्बिताः भवन्ति । व्यापारे प्रतिप्रवृत्तिः, प्रवृत्तिविरुद्धव्यापाररणनीतिः: https://youtu.be/8UN7iDmswOA

मार्केटमेकिंग

अनुभविनां विनिमयप्रतिभागिनां कृते प्रतिप्रवृत्तिव्यापारस्य अन्यत् उदाहरणं मार्केटमेकरव्यापारः अस्ति । एतादृशः व्यापारी उभयदिशि सौदान् करोति। यदा विपण्यं सक्रियरूपेण एकस्मिन् दिशि गन्तुं आरभते तदा एम.एम. एम.एम.-कृते आदर्शः विपण्यं तत् अस्ति यत् स्थिरं तिष्ठति। एवं सति अन्ये एम.एम.मूल्येन क्रीणन्ति, अथवा तस्य मूल्येन विक्रयन्ति । तथा च विपण्यनिर्मातृणां कृते सर्वाधिकं दुष्टं वस्तु यदा विपण्यं एकां दिशि गच्छति। बृहत् समयसीमासु स्थायिप्रवृत्तेः सम्भावना अधिका भवति, अतः विपण्यनिर्मातारः उच्चावृत्तिव्यापारस्य विमाने सौदान् कुर्वन्ति। इदानीं यावत्, भवतः व्यापारस्य विपरीतदृष्टिकोणस्य विचारः भवितुम् अर्हति तथा च सः प्रवृत्तिव्यापारात् कथं भिन्नः अस्ति इति। यद्यपि मुख्यप्रवृत्तेः विरुद्धं गमनम् अतीव लाभप्रदं भवितुम् अर्हति तथापि एषः उपायः आरम्भकानां कृते नास्ति । अनुभविनो व्यापारिणः अपि आसन्नविपण्यविपर्ययस्य विविधचिह्नानां अध्ययनार्थं समयं स्वीकुर्वन्तु। अनेकाः सफलाः क्रीडकाः एकदा एव द्वौ रणनीतयः उपयुञ्जते – ते प्रवृत्त्या सह तस्य विरुद्धं च व्यापारं कुर्वन्ति, परिस्थित्यानुसारम् ।

info
Rate author
Add a comment