म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्

Инвестиции

म्यूचुअल् फण्ड् (PIF) इति प्रबन्धकेन निवेशं कर्तुम् इच्छन्तीनां जनानां कृते संगृहीतस्य प्रतिभूति-विभागः अस्ति । मुद्दा अस्ति यत् भवद्भ्यः स्वयमेव पोर्टफोलियो संग्रहणस्य आवश्यकता नास्ति, म्यूचुअल फण्ड्स् व्यावसायिकबाजारप्रतिभागिनः (
दलालाः , बैंकिंगविभागाः, प्रबन्धनकम्पनयः) अनेकप्रकारस्य वित्तीयसाधनात् भवन्ति तथा च ग्राहकानाम् म्यूचुअल् फण्ड् इत्यस्य भागं क्रेतुं प्रस्तावन्ति।
म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्

म्यूचुअल फंड का हिस्सा

यदा कश्चन ग्राहकः म्यूचुअल् फण्ड् क्रेतुं स्वस्य व्यक्तिगतं खाते प्रविशति तदा तस्मै विविधक्षेत्राणां बन्धनानि, स्टॉकानि च समाविष्टानि पोर्टफोलियो विकल्पानि प्रस्तावितानि भवन्ति: तेलं गैस च, धातुकार्यं, कच्चामालः, सूचनाप्रौद्योगिकी इत्यादयः। पोर्टफोलियो इत्यस्य क्रयमूल्यं म्युचुअल् फण्ड् इत्यस्य वा भागस्य वा भागः भवति । तदनुसारं क्रेतुं, विक्रेतुं, बंधकं अपि कर्तुं शक्यते । कल्प्यते यत् कालान्तरे कस्यचित् भागस्य मूल्यं वर्धते, यदि अस्य कोषस्य रणनीतिः सक्षमा अभवत्, तर्हि किञ्चित्कालानन्तरं निवेशकः स्वभागस्य क्रीतात् अधिकं मूल्येन विक्रीय लाभं प्राप्तुं शक्नोति, न्यूनातिन्यूनम् एतत् एव आदर्शजगति कथं सर्वं दृश्यते।
म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्

म्यूचुअल फंड स्वामी

म्यूचुअल फण्ड् इत्यस्य निधिः प्रबन्धकम्पनीद्वारा प्रबन्धितः भवति, प्रबन्धनकम्पनीयाः कर्मचारिणः एव निर्णयं कुर्वन्ति यत् तेभ्यः वित्तीयलाभं आनेतुं भागधारकाणां धनेन केषां साधनानि क्रेतव्यानि इति। प्रबन्धकम्पनी वित्तीयसंस्था अस्ति । रूसदेशे प्रायः ५० बृहत् प्रबन्धकम्पनयः सन्ति, येषु उत्तमाः विशालवित्तीयसमूहस्य भागाः सन्ति । यथा, वित्तीयसमूहः स्बेर्बैङ्क्, यस्मिन् एकः बैंकः, एकः दलालीकम्पनी, एकः प्रबन्धनकम्पनी च सन्ति – स्बेर्बैङ्क् एसेट् मैनेजमेण्ट् ।
म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम् प्रबन्धकम्पनी म्यूचुअल फण्डस्य निर्माणं, कोषस्य सम्पत्तिं न्यासप्रबन्धनं, कोषस्य सम्पत्तिक्रयणविक्रयणविषये निर्णयं करोति, भागधारकेभ्यः धनं प्रत्यागन्तुं च उत्तरदायी भवति भवान् म्यूचुअल् फण्ड् क्रेतुं शक्नोति न प्रत्यक्षतया प्रबन्धनकम्पनीतः, अपितु एजेण्टस्य माध्यमेन, यथा बहवः, वैसे, सामान्यतया कुर्वन्ति। एजेण्ट् सन्ति : बैंकाः, दलालीकम्पनयः, परन्तु प्रबन्धकम्पनीया सह प्रत्यक्षतया एतत् कर्तुं अधिकं सक्षमम् अस्ति, यतः तदा निवेशकस्य प्रति स्वदायित्वस्य उत्तरदायी भविष्यति। र स म सबस बड प रब धन क पन य श ट स प त म ल य क द श न म , अथ , क पन य क इस समय प रब धन म प रब धन क र क स , ह : Sberbank Asset Management, VTB Capital Asset Management, Alfa Capital, Raiffeisen Capital, प शन ब च .

किं म्युचुअल् फण्ड् अस्ति तथा च कः विकल्पः कस्य अनुकूलः भवेत्

यदि निवेशकः शेयर्स् मध्ये निवेशं कर्तुं चिन्तयति तर्हि विचारणीयाः अनेके कारकाः सन्ति-

  1. म्यूचुअल फण्ड् निवेशस्य दिशायां भिन्नाः भवन्ति , अर्थात् म्यूचुअल फण्ड् सन्ति ये स्टॉक्स्, बाण्ड्, मुद्रासु, रियल एस्टेट्, बहुमूल्यधातुषु कलासु च निवेशं कुर्वन्ति। परन्तु भवद्भिः अवगन्तुं आवश्यकं यत् भागस्य म्युचुअल् फण्ड् सर्वदा सर्वेषां धनस्य शतप्रतिशतम् शेयर् मध्ये न प्रेषयति, नियमतः, केचन नियतप्रतिबन्धाः सन्ति, यथा, यदि शेयर्स् म्यूचुअल् फण्ड् अस्ति, तर्हि ८०% धनं भागेषु निवेशनीयं, २०% बन्धकेषु पतितुं शक्नोति।
  2. अत्र मिश्रितम्युचुअल् फण्ड् सन्ति ये ५०% तः ५०% पर्यन्तं निवेशं कुर्वन्ति । अर्धं स्टॉकेभ्यः दीयते, शेषं बन्धकेभ्यः। रूसदेशे ते योग्यनिवेशकानां कृते म्यूचुअल् फण्ड् इत्यत्र विभक्ताः सन्ति ये कस्यापि सम्पत्तिषु निवेशं कुर्वन्ति, अत्यन्तं जोखिमपूर्णेषु अपि, तथैव व्यापकदर्शकानां कृते उपलब्धेषु म्यूचुअल् फण्ड्स् मध्ये: अयोग्यनिवेशकाः, अथवा खुदरानिवेशकाः। तेषां उपलब्धसम्पत्त्याः परिधिः न्यूनतमजोखिमयुक्तवित्तीयसाधनपर्यन्तं सीमितः अस्ति ।

म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम् वयं भवन्तं स्मारयामः यत् बन्धनानि सर्वाधिकं विश्वसनीयं यन्त्रम्
अस्ति | अतः यदा निवेशकः अवगच्छति यत् म्यूचुअल् फण्ड् स्वधनं कुत्र निवेशयिष्यति तदा प्रत्येकस्य म्यूचुअल् फण्ड् इत्यस्य निवेशघोषणायां परिचयः भवितुं योग्यः भवति, यतः तस्मिन् स्पष्टतया उक्तं यत् निधिषु कस्मिन् भागे, केषु प्रबन्धनकम्पनीषु निवेशस्य अधिकारः अस्ति इति। निक्षेपकानां धनं यत्र गच्छति तत्र यन्त्राणां अतिरिक्तं म्यूचुअल् फण्ड् कालस्य दृष्ट्या भागक्रयविक्रययोः दृष्ट्या भिन्नं भवति अत्र मुख्यानि ३ वर्गाणि सन्ति- १.

द्वितीयः तृतीयः च प्रकारः – अन्तरालः तथा बन्द-अन्त-निधिः न्यूनतरल-यन्त्रेषु निवेशं कर्तुं समर्थः भवितुम् अर्हति, यतः ते निवेशकाः कदा तेभ्यः धनं निष्कासयितुं शक्नुवन्ति इति पूर्वानुमानं कुर्वन्ति एकतः न्यूनद्रवयन्त्राणां अधिकं जोखिमं भवति, परन्तु अपरतः तेषां लाभक्षमता अधिका भवति । अतः रूढिवादीनां कृते मुक्तम्युचुअल् फण्ड् इत्यस्य चयनं श्रेयस्करम्। यदि निवेशकः जोखिमं ग्रहीतुं सज्जः अस्ति तर्हि अन्तरालः वा बन्दाः वा करिष्यन्ति।

म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्
सरलशब्देषु म्यूचुअल् फण्ड् किम् अस्ति

एकः भागः कियत्

वयं भवन्तं स्मारयामः यत् प्रतिदिनं भागस्य मूल्यं परिवर्तते, तदनुसारं च तत् प्रत्यक्षतया कोषेन प्राप्तानां सम्पत्तिमूल्यानां उपरि निर्भरं भवति शेयरमूल्ये कियत् वर्धितम् इति निवेशकानां आयः निर्धारितः भविष्यति। प्रबन्धनकम्पनीनां जालपुटे अन्येषु मुक्तस्रोतेषु च भवन्तः शेयरस्य मूल्यस्य गतिशीलतां निरीक्षितुं शक्नुवन्ति । एते निधयः प्रतिदिनं दिवसस्य अन्ते भागमूल्यं प्रकाशयन्ति, तथा च अन्तरालस्य, बन्दस्य च मासे न्यूनातिन्यूनं एकवारं प्रकाशयन्ति। भागक्रयणे निवेशकः प्रीमियमं ददाति । इदं निवेशितनिधिराशिं, तथा च यस्य एजेण्टस्य माध्यमेन म्युचुअल् फण्ड् क्रयणं भवति तस्य आधारेण निवेशानां राशियाः ५ प्रतिशतं प्राप्तुं शक्नोति भागविक्रये भवन्तः तथाकथितेन छूटेन एव तत् कुर्वन्ति। निवेशकः कियत्कालं यावत् भागस्य स्वामित्वं कृतवान् इति अवलम्बते, एजेण्टस्य विशिष्टशर्तानाम् उपरि । नियमतः छूटः तस्य मूल्यस्य त्रयः प्रतिशतं न अतिक्रमति ।

म्यूचुअल् फण्ड् किम् अस्ति तथा च तेषु कथं धनं प्राप्तुं शक्यते, म्यूचुअल फण्ड् इत्यत्र निवेशः किमर्थं कार्यं करोति तथा च भवान् तेषु अर्जितुं शक्नोति:
  1. उपलब्धता . म्यूचुअल् फण्ड्-मध्ये निवेशानां प्रवेश-सीमा न्यूना भवति । भवन्तः 1000 रूबलतः आरभुं शक्नुवन्ति
  2. प्रबन्धने व्यावसायिकता . विशेषज्ञाः निवेशकानां धनस्य प्रबन्धनं कुर्वन्ति। वस्तुतः एषः तर्कः विवादास्पदः अस्ति, यतः विशेषज्ञाः तान्त्रिकदृष्ट्या निवेशं कर्तुं जानन्ति: खातं उद्घाटयन्तु, वित्तीयसाधनं क्रीणन्ति, व्यापारं उद्घाटयितुं शर्तं निर्धारयन्तु। परन्तु श्वः करोडपतिः भवितुम् किं क्रेतव्यमिति विशेषज्ञाः न जानन्ति यतोहि दुर्भाग्येन वित्तीयविपण्यं स्वभावतः अप्रत्याशितम् अस्ति। अतः कदाचित्, पॉल द ऑक्टोपस बहुवर्षीय अनुभवयुक्तस्य विशेषज्ञस्य अपेक्षया अधिकं सटीकं स्टॉक पूर्वानुमानं दातुं शक्नोति।
  3. उच्च उपज . यदा म्यूचुअल् फण्ड् विक्रीयते तदा क्रेतारं सम्भाव्य उच्च आयस्य विषये कथ्यते, यत् निक्षेपेषु आयस्य अपेक्षया अधिकं भविष्यति । प्रथमं, म्यूचुअल् फण्ड् इत्यस्मात् आयस्य किमपि प्रकारेण गारण्टी न भवति तथा च म्यूचुअल फण्ड् कस्मिंश्चित् प्रकारस्य सम्पत्तिषु निवेशं करोति। यदि निवेशकस्य म्यूचुअल् फण्ड् इत्यस्य स्वामित्वं भवति तदा तस्मिन् काले विपण्यं न वर्धते तर्हि म्यूचुअल् फण्ड् किमपि लाभप्रदतां न दर्शयिष्यति, यदा तु निक्षेपस्य लाभप्रदता अद्यापि निश्चिता अस्ति सामान्यतया म्युचुअल् फण्ड् इत्यस्य उपजस्य तुलना न निक्षेपेण सह, अपितु सूचकाङ्केन सह कर्तुं न्याय्यम् । तदा भवन्तः अवगन्तुं शक्नुवन्ति यत् सक्रियप्रबन्धनं कथं अधिकं लाभप्रदं भवति – केवलं सूचकाङ्के निवेशः एव।
  4. They talk about low commissions , परन्तु सूचना सर्वदा सत्यं न भवति। म्यूचुअल् फण्ड् इत्येतत् क्रीणातुः व्यक्तिस्य कृते अत्यन्तं महती कथा अस्ति, तथा च, अवश्यमेव, स्वयमेव निवेशस्य अपेक्षया बहु महती अस्ति ।
  5. तरलता . मुक्तनिधिस्य भागाः अतिरिक्तहानिम् विना कदापि विक्रेतुं शक्यन्ते, एतत् सत्यम्, परन्तु यदि वयं तरलयन्त्रेषु भागानां विषये वदामः तर्हि अतिरिक्तहानिः विना कदापि एतत् कर्तुं शक्यते।
  6. तरजीही कर . केचन वित्तीयकम्पनयः वदन्ति यत् म्यूचुअल् फण्ड्-सम्पत्त्याः वृद्ध्या निवेशकाः आयकरात् मुक्ताः भवितुम् अर्हन्ति यदि ते वर्षे त्रयः लक्षं रूबलात् न्यूनं भागं अर्जयन्ति, यदि ते त्रयः वर्षाणाम् अधिकं यावत् भागं धारयन्ति। एतत् नियमित-शेयर-बजारेषु यथा भवति तथा एव । तदनुसार सम्पत्ति मूल्य की वृद्धि पर आयकर का भुगतान नहीं किया जाता है।
म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्
म्यूचुअल फंड बुनियादी ढांचे

म्यूचुअल् फण्ड् इत्यस्य ईटीएफ इत्यस्य च मध्ये किं भेदः अस्ति ?

Today, the ETF instrument is gaining popularity
, अर्थात् विनिमय पर व्यापार किया गया धन, वे अच्छे पुराने रेट्रो-ग्रेड म्यूचुअल फण्ड की अपेक्षा अधिक लोकप्रिय हैं। यदि वयं म्यूचुअल् फण्ड् इत्यस्य ईटीएफ इत्यस्य च तुलनां कुर्मः तर्हि द्वितीयस्य लाभाः उपरि एव निहिताः सन्ति ।

  1. प्रथमं, ते अधिकं तरलम्, क्रयणं सुलभं, ते दलालखातेः माध्यमेन क्रीताः भवन्ति अथवा अन्येषु मञ्चेषु अपि क्रेतुं शक्नुमः, करलाभः अपि अस्ति।
  2. म्युचुअल् फण्ड् प्रबन्धनसंस्थायाः कार्यालये, तेषां जालपुटे क्रीतम् अस्ति । दलाली खाते इत्यादिभिः मञ्चैः म्यूचुअल् फण्ड् क्रेतुं न शक्यते । एषः नकारात्मकः बिन्दुः अस्ति ।
  3. म्यूचुअल् फण्ड् इत्यस्य सक्रियरूपेण प्रबन्धनं भवति । प्रबन्धकाः सर्वदा सूचकाङ्कात् अधिकं प्रदर्शनं कर्तुं प्रयतन्ते, यदा तु ईटीएफ प्रायः सर्वदा स्टॉकसूचकाङ्कस्य अनुसरणं कुर्वन्ति ।
  4. म्यूचुअल फण्ड् कृते यदि आयोगः ३.५ प्रतिशतस्य परिधिमध्ये अस्ति, मार्कअपं छूटं च न गणयित्वा, तर्हि ईटीएफ कृते आयोगाः न्यूनाः भवन्ति। रूसदेशे एतत् एकप्रतिशतात् न्यूनम् अस्ति, अत्र अतिरिक्तं आश्चर्यं न अपेक्षितव्यम् ।

म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्
म्यूचुअल् फण्ड् तथा ईटीएफ इत्येतयोः मध्ये किं अन्तरम् अस्ति
केषाञ्चन म्यूचुअल् फण्ड् इत्यस्य निवेशविनियमानाम् अचानकं परिवर्तनं कृत्वा निवेशकानां निवेशस्य दुर्व्यवहारः भवति अन्येषु सम्पत्तिषु धनं, निवेशकं तु न सूचितं भवेत्। ईटीएफ-तः एतादृशानि आश्चर्याणि न अपेक्षध्वम्।

ईटीएफ

निवेशकोषाः क्रमेण अप्रचलिताः भवन्ति यदा म्यूचुअल् फण्ड् इत्यस्य विषयः आगच्छति ये विनिमय-व्यापारित-यन्त्रेषु निवेशं कर्तुं प्रस्तावन्ति। अत्र द्वौ विकल्पौ स्तः – १.

  1. ईटीएफ इत्यस्मिन् निवेशः प्रायः म्यूचुअल् फण्ड् इत्यस्मात् अपेक्षया निवेशकस्य कृते अधिकलाभप्रदः विकल्पः भवति ।
  2. द्वितीयः विकल्पः अस्ति शेयर्स्, बाण्ड्, अन्यवित्तीयसाधनानाम् स्वतन्त्रक्रयणम् : दीर्घकालीननिवेशार्थं व्यक्तिगतनिवेशलेखाय, ततः करकटौतीयाः तदनन्तरं प्राप्तिः।

म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम् एकः नवीनः निवेशकः अपि स्वस्य कृते एकं पोर्टफोलियो निर्मातुम् अर्हति
यत् व्यावसायिकप्रबन्धकाः तस्य कृते कुर्वन्ति तस्मात् दुष्टतरं न भवति। अन्यत् वस्तु अस्ति यत् एतदर्थं भवतः कतिपयानि कौशल्यं भवितुमर्हति, यदि निवेशकस्य तादृशं कौशलं नास्ति तर्हि ETF धनं क्रेतुं श्रेयस्करम्।

म्युचुअल् फण्ड् कस्मिन् परिस्थितौ व्याजस्य भवितुम् अर्हति ?

यथा, यदि कश्चन व्यक्तिः स्थावरजङ्गमम् अवलोकयति तर्हि स्थावरजङ्गमस्य म्यूचुअल् फण्ड् तस्य कृते एकं अद्वितीयं साधनं भवितुम् अर्हति । एतत् वस्तुतः अमेरिकन-दराणां रूसी-अनुरूपम् अस्ति । अथवा कलावस्तुषु निवेशं कुर्वन्तः म्यूचुअल् फण्ड्, यतः विशिष्टकौशलं विना निवेशकस्य कृते IT उद्योगे निवेशः कर्तुं अत्यन्तं कठिनं भवति, तर्हि अत्र म्यूचुअल् फण्ड् इत्येतत् सर्वेभ्यः साहाय्यं करोति ये अस्मिन् क्षेत्रे प्रयासं कर्तुम् इच्छन्ति।

म्यूचुअल् फण्ड् इत्यत्र कथं निवेशः करणीयः ?

म्यूचुअल फण्ड् इत्यस्मिन् निवेशं कर्तुं भवन्तः दलालस्य समीपे खातं उद्घाटयितुं प्रवृत्ताः भविष्यन्ति, यदि खाता उद्घाटितः अस्ति तर्हि म्यूचुअल फण्ड् इत्यस्य सूचीयुक्तं ट्याब् अन्वेष्टुं समुचितं चयनं कर्तुं अवशिष्यते। व्यावसायिकानां मतं उत्तमम् अस्ति, परन्तु निवेशकस्य अर्थशास्त्रस्य मूलभूतविषयान् अवगन्तुं वांछनीयं भवति तथा च शेयर-बजारस्य विषये विचारः भवतु, यदि सम्भवं तर्हि दलालेन सह परामर्शं कुर्वन्तु। एतेन समीचीनं PIF चयनं सुलभं भवति ।

महत्त्वपूर्णम्: साइट् मध्ये अनुज्ञापत्रस्य उपलब्धतां पश्यन्तु: https://www.cbr.ru/registries/RSCI/activity_uk_if/

म्यूचुअल फंड उपज रेटिंग

म्यूचुअल फंड लब्धिः वेबसाइट्
सिस्टम कैपिटल – मोबाइल १४.८८% ९. https://sistema-capital.com/catalog/ इति वृत्तान्तः।
URALSIB स्वर्णम् ३.६६% ९. https://www.uralsib.ru/निवेश-एवं-बीमा/ivestitsii/paevye-investitsionnye-fondy-pif-/
Sberbank – वैश्विक ऋण बाजार २.५८% २. https://www.sber-am.ru/व्यक्ति/निधि/ .
आर जी एस-ज़ोलोटो २.०९% २. https://www.rgsbank.ru/व्यक्तिगत/निवेश/pif/open/ .
Raiffeisen – स्वर्ण २.०२% ९. https://www.raiffeisen.ru/retail/निक्षेप_निवेश/निधि/
गजप्रोबैंक – स्वर्ण १.७५% ९. https://www.gpb-am.ru/व्यक्तिगत/पिफ
नवीन निर्माण १.७२% ९. http://pif.naufor.ru/pif.asp?act=दृश्य&id=3164
कपिटल-सुवर्णम् १.६९% ९. http://www.kapital-pif.ru/ru/about/ इति सञ्चिकायाः ​​।

म्यूचुअल फण्ड् (म्यूचुअल फण्ड्): किम् अस्ति तथा च म्यूचुअल फण्ड् कथं कार्यं करोति, लाभप्रदतायाः आधारेण उत्तम म्यूचुअल फण्ड् इत्यस्य रेटिंग्: https://youtu.be/GB_UJvUDy_s

स्बेर्बैङ्कस्य म्युचुअल् फण्ड् – स्बेर्बैङ्क् इत्यस्मिन् भागः किम् ?

स्बेर्बैङ्क् एकः ज्ञातुं योग्यः विश्वसनीयः च बैंकः अस्ति यः १०० वर्षाणाम् अधिककालं यावत् अस्ति । एतादृशे बैंके निवेशः युक्तः, अस्य कृते च म्यूचुअल् फण्ड् इत्यस्य बहवः विविधताः सन्ति, वयं मुख्यानि प्रकाशयिष्यामः-
म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्

  1. बाण्ड कोषइल्या मुरोमेट्स ( https://www.sberbank.ru/ru/person/investments/pifs/fund_bond_im ). विश्वसनीय रूसी जारीकर्ताओं के राज्य, नगर निगम, निगम बांडों से मिलकर बनता है। कूपन-भुगतानात् आयं प्राप्नोति, सम्पत्तिमूल्ये वृद्धिः च भवति । 0-5% कम जोखिम प्रतिशत, 8-10% महंगाई से ऊपर आय एवं मध्यम तरलता वाला म्यूचुअल निवेश कोष।
  2. शेयर्स् तथा बाण्ड्स् कृते निधिः – संतुलितः ( https://www.sberbank.ru/ru/person/investments/pifs/fund_balanced ). मिश्रितम्युचुअल् फण्ड् द्वौ प्रकारौ प्रतिभूतिः संयोजयति । पूंजीगत लाभ से लाभ, बांड से आय। मुख्यतः रूसी वित्तीय साधनों, 10-20% उपज, उच्च जोखिम एवं मध्यम तरलता में निवेश करता है।
  3. डोब्रिन्या निकिटिच् कोषः ( https://www.sberbank.ru/ru/person/investments/pifs/fund_equity_dn- ) रूसीकम्पनीनां भागैः युक्तः अस्ति । किं निधिं अत्यन्तं जोखिमपूर्णं, लाभप्रदं 15-20% करोति तथा च मध्यमतरलतां निर्वाहयति।

स्बेर्बैङ्कस्य विनिमय-व्यापारित-म्यूचुअल् फण्ड्: निवेशस्य योग्यम् अस्ति वा – एसबीएमएक्स, एसबीएसपी, एसबीआरबी, एसबीसीबी तथा एसबीजीबी म्यूचुअल फण्ड्: https://youtu.be/DBRrF-z-1do

म्यूचुअल फंड्स Tinkoff

यह लोकप्रिय दलालों में अग्रणी स्थान रखता है, सक्रिय ग्राहकों की संख्या और बैंक के म्यूचुअल फंडों में निवेशों के मामले में प्रथम स्थान पर है, एक विश्वसनीय एवं लाभप्रद व्यवसाय माना जाता है।
म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्

  1. शाश्वत RUB पोर्टफोलियो ( https://www.tinkoff.ru/invest/etfs/TRUR/ ) – कोषः त्रयः साधनानि निवेशयति, रूसी स्टॉक्स् तथा बाण्ड्, सुवर्णम्। विभिन्नेषु वित्तीयसाधनेषु निवेशः कृत्वा निवेशं कुर्वन् न्यूनतमं जोखिमं ग्रहीतुं शक्यते, परन्तु तत्सहकालं न्यून-उत्पादकं ५-१०% भवति प्रवेश मूल्य 6.04 रूबल।
  2. शाश्वत आय USD ( https://www.tinkoff.ru/invest/etfs/TUSD/ ) – अमेरिकी स्टॉक, बाण्ड् तथा सुवर्ण त्रयो समान शेयरों में निवेश का प्रावधान करता है। डॉलररूपेण उपजं ५-१०%, न्यूनस्तरस्य जोखिमेन सह। एकस्य भागस्य मूल्यं ०.२ डॉलर भवति ।
  3. शाश्वत आय EU R ( https://www.tinkoff.ru/invest/etfs/TEUR/ ) – यूरोपीय-स्टॉक-बॉण्ड्-सुवर्णयोः निवेशस्य प्रावधानं त्रयः समान-शेयर-मध्ये करोति । यूरो मध्ये उपजः ३-५%, न्यूनजोखिमः। निवेशानां मूल्यं ०.१० यूरो अस्ति ।

म्यूचुअल फंड्स अल्फा कैपिटल

प्रबन्धकम्पनी विभिन्नवैश्विक-रूसी-कम्पनीषु रोचकप्रकारस्य निवेशं प्रदाति । व्यावसायिकाः प्रत्येकं कम्पनीयाः विश्लेषणं कुर्वन्ति ततः निवेशं कुर्वन्ति।

  • संसाधन ( https://www.alfacapital.ru/individual/pifs/opifa_akn/ ) – प्रबन्धकः अन्विष्यति, तेल-गैस-पेट्रोकेमिकल-खननक्षेत्रेषु आशाजनक-भण्डारस्य विश्लेषणं करोति। उपजः १५-३०% भवति । म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्
  • तरलशेयराः ( https://www.alfacapital.ru/individual/pifs/opifa_akliq/ ) – बृहत्तमानां रूसीविदेशीयनिर्गकानां चयनं भवति, उत्तमवित्तीयप्रदर्शनं विकाससंभावना च भवति उपज 15-25%। म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्
  • संतुलन ( https://www.alfacapital.ru/individual/pifs/opif_aks/ ) – सर्वोत्तम रूसी शेयरों एवं बांडों में निवेश। मध्यम जोखिम एवं 15-20% का रिटर्न।

म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम् म्यूचुअल् फण्ड् एकं सुलभं निवेशसाधनं भवति, अन्येषां निवेशानां इव भवद्भिः अपि बुद्धिपूर्वकं चयनं करणीयम्। म्यूचुअल फण्ड् इत्यस्मिन् निवेशं कृत्वा निवेशकः व्यक्तिगतशेयरेषु न प्रकीर्णं करोति, अपितु अर्थव्यवस्थायाः कस्मिन् अपि क्षेत्रे अथवा उद्योगे, देशे, सरकारीप्रतिभूतिषु, सुवर्णे च निवेशं करोति सुविधाजनकं तथा च येषां निवेशेषु निपुणतां प्राप्तुं कष्टं भवति अथवा अस्मिन् विषये समयं व्ययितुं न इच्छन्ति तेषां साहाय्यं करिष्यति। यदि भवान् उच्चविश्वसनीयता-रेटिंग्-युक्तं उत्तम-प्रबन्धन-कम्पनीं चिनोति तर्हि निवेशित-निधि-कृते भवान् शान्तः भवितुम् अर्हति । म्यूचुअल फण्ड् क्रयणार्थं केवलं दलालस्य वेबसाइट् गत्वा Investments ट्याब् गच्छन्तु, अधिकतया म्यूचुअल फण्ड् उपशीर्षकं भवति, तत्र म्यूचुअल फण्ड् इत्यस्य संरचना अपि पठित्वा उपजस्य गणनां कर्तुं शक्नुवन्ति, तथैव गणनां कर्तुं शक्नुवन्ति निवेशस्य जोखिमाः। न्यूनप्रवेशसीमा वित्तीयसाधनस्य आकर्षणे योगदानं करोति । म्युचुअल् फण्ड् इत्यस्य मूल्यं ६ रूबलात् अधिकं च भवति, प्रायः दलालः वा प्रबन्धनकम्पनी न्यूनतमराशिरूपेण १०० वा १००० रूबलं चयनं करोति । तत्सह क्रीतभागानां संख्या सीमितं नास्ति । म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम् म्यूचुअल् फण्ड् एकं सुलभं निवेशसाधनं भवति, अन्येषां निवेशानां इव भवद्भिः अपि बुद्धिपूर्वकं चयनं करणीयम्। म्यूचुअल फण्ड् इत्यस्मिन् निवेशं कृत्वा निवेशकः व्यक्तिगतशेयरेषु न प्रकीर्णं करोति, अपितु अर्थव्यवस्थायाः कस्मिन् अपि क्षेत्रे अथवा उद्योगे, देशे, सरकारीप्रतिभूतिषु, सुवर्णे च निवेशं करोति सुविधाजनकं तथा च येषां निवेशेषु निपुणतां प्राप्तुं कष्टं भवति अथवा अस्मिन् विषये समयं व्ययितुं न इच्छन्ति तेषां साहाय्यं करिष्यति। यदि भवान् उच्चविश्वसनीयता-रेटिंग्-युक्तं उत्तम-प्रबन्धन-कम्पनीं चिनोति तर्हि निवेशित-निधि-कृते भवान् शान्तः भवितुम् अर्हति । म्यूचुअल फण्ड् क्रयणार्थं केवलं दलालस्य वेबसाइट् गत्वा Investments ट्याब् गच्छन्तु, अधिकतया म्यूचुअल फण्ड् उपशीर्षकं भवति, तत्र म्यूचुअल फण्ड् इत्यस्य संरचना अपि पठित्वा उपजस्य गणनां कर्तुं शक्नुवन्ति, तथैव गणनां कर्तुं शक्नुवन्ति निवेशस्य जोखिमाः। न्यूनप्रवेशसीमा वित्तीयसाधनस्य आकर्षणे योगदानं करोति । म्युचुअल् फण्ड् इत्यस्य मूल्यं ६ रूबलात् अधिकं च भवति, प्रायः दलालः वा प्रबन्धनकम्पनी न्यूनतमराशिरूपेण १०० वा १००० रूबलं चयनं करोति । तत्सह क्रीतभागानां संख्या सीमितं नास्ति ।

निवेश अवधि

निवेशकः एकस्मिन् एव दिने भागं क्रेतुं विक्रेतुं च शक्नोति, परन्तु भवद्भिः अवगन्तुं आवश्यकं यत् तदा आयोगेषु धनं नष्टं भवति। भवन्तः यावत्कालं यावत् भागं धारयन्ति, तावत् अधिकं लाभप्रदं निवेशः, उच्चप्रतिफलनयुक्तैः सुन्दरैः संख्याभिः सह लोभयति, तेषां अर्थः ३ वा ५ वर्षाणां अवधिः, एकमासस्य कृते निवेशाः भागस्य मूल्ये न योजयितुं शक्नुवन्ति।

संशय

न्यूनस्तरस्य जोखिमयुक्ताः भिन्नाः भागाः सन्ति, परन्तु तदा उपजं न्यूनं भविष्यति । यथा अधिकं प्रतिफलनं भवति तथा तथा अधिकं जोखिमम्। यतो हि वित्तीयसाधनाः विपण्यस्य उतार-चढावात् अप्रतिरक्षिताः न भवन्ति तथा च यदा विपण्यस्य पतनं भवति तदा कोषस्य मूल्यं पतितुं शक्नोति ।

info
Rate author
Add a comment