असफलतायाः भयम् – रुबिकनं न लङ्घ्य जीवनं जीवतु

Карьера

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः असफलतायाः भयं असफलतायाः भयं च कथं अतितर्तव्यं, भयस्य निवारणं कथं करणीयम्, असफलतायाः अपेक्षायाः कथं मुक्तिः, सर्वेषां कृते एतत् कर्तुं किमर्थं महत्त्वपूर्णम्? असफलतायाः भयम् - रुबिकनं न लङ्घ्य जीवनं जीवतु असफलतायाः भयम् एकं अतीव अप्रियं कार्यं करोति – अस्मान् लकवाग्रस्तं करोति। निष्क्रियतायाः एकं कारणं सम्यक् असफलतायाः भयम् अस्ति । विना कर्मणा विफलता नास्ति। यावत् कश्चन व्यक्तिः एतां अत्यन्तं नकारात्मकं भावं न दूरीकरोति तावत् सः स्वजीवने क्वाण्टम्-उत्प्लवं कर्तुं सज्जः न भविष्यति । असफलतायाः भयं परिणामस्य अप्रत्याशिततायाः अथवा कतिपयानां परिस्थितीनां सम्भाव्यनकारात्मकपरिणामानां स्वाभाविकप्रतिक्रिया भवति । जीवनस्य विभिन्नेषु क्षेत्रेषु भवितुं शक्नोति, भवेत् तत् कार्यं निवेशः च, सम्बन्धः वा व्यक्तिगतलक्ष्यसाधने वा ।असफलतायाः भयं सीमितकारकं भवितुम् अर्हति यत् अस्मान् अस्माकं क्षमताम् अवगन्तुं, आत्मनः अतिक्रमणं च न करोति ।. असफलतायाः भयं दूरीकर्तुं एकः प्रमुखः उपायः अस्ति असफलतायाः प्रति भवतः दृष्टिकोणं परिवर्तयितुं । असफलतायाः भयस्य स्थाने भवन्तः तत् वर्धयितुं अनुभवात् शिक्षितुं च अवसररूपेण द्रष्टव्याः । प्रायः असफलतायाः एव महत्त्वपूर्णाः पाठाः आगच्छन्ति ये अस्माकं विकासे, उत्तमाः भवितुम् च साहाय्यं कुर्वन्ति । अपि च असफलतायाः भयस्य सामना कर्तुं यथार्थलक्ष्याणि निर्धारयितुं तानि प्राप्तुं किं किं कर्तव्यमिति स्पष्टं भवितुं महत्त्वपूर्णम् । वैश्विकं कार्यं लघु उपकार्यं कृत्वा विभज्य असफलतायाः भयं न्यूनीकर्तुं सफलतायाः मार्गं अधिकं जागरूकं कर्तुं साहाय्यं करिष्यति । तथापि असफलतायाः भयस्य निवारणे सर्वाधिकं महत्त्वपूर्णं वस्तु कर्म एव । प्रायः असफलतायाः भयं अस्मान् लकवाग्रस्तं करोति, कठिनकार्यं कर्तुं प्रयोगं वा कर्तुं न शक्नोति । भयम् अस्ति चेदपि कार्यवाही कृत्वा क्रमेण स्वस्य आरामक्षेत्रस्य विस्तारं कर्तुं महत्त्वपूर्णम् अस्ति। असफलतायाः भयम् - रुबिकनं न लङ्घ्य जीवनं जीवतु

असफलता जीवनस्य एकः भागः अस्ति। यदि त्रुटयः परिहर्तुं न शक्यन्ते तर्हि तेभ्यः शिक्षित्वा स्थितिं स्वलाभाय परिवर्तयितुं आवश्यकम् ।

असफलतायाः भयस्य निवारणे ज्ञानस्य अनुभवस्य च महत्त्वपूर्णा भूमिका भवितुम् अर्हति । विषयस्य अन्वेषणं, अन्यैः सफलैः जनानां सह शिक्षणं, अनुभवान् साझां च कृत्वा अस्माकं क्षमतासु आत्मविश्वासः, विश्वासः च विकसितुं साहाय्यं कर्तुं शक्नोति। अन्ते स्मर्तव्यं यत् असफलता मार्गस्य अन्तः न भवति, अपितु सफलतायाः मार्गे एकः विरामः एव भवति । असफलताभ्यः शिक्षितुं महत्त्वपूर्णं, तत्रैव न स्थगितव्यम्। असफलतायाः भयं दूरीकर्तुं शक्यते यदि वयं तत् न बाधकरूपेण, अपितु व्यक्तिगतव्यावसायिकवृद्धेः अवसररूपेण द्रष्टुं शिक्षेम ।

अहं सफलतायाः भीतः अस्मि यतः अहं असफलतायाः भीतिम् अनुभवामि!

अनेकेषां चिन्ताजनकानाम् एकः समस्या एतादृशी सूत्रितुं शक्यते यत् अहं सफलतायाः योग्यः अस्मि, परन्तु तत्सहकालं तस्मात् भीतः अस्मि । अहं किमपि नूतनं प्रयतितुं इच्छामि, परन्तु अहं भीतः अस्मि।

चिन्ता मा कुरुत, सर्वं आगमिष्यति। यदि भवन्तः चेतनतया व्यवस्थिततया च कुर्वन्ति।

एतत् कुर्मः। वयं नूतनव्यापारस्य, परियोजनायाः, व्यवसायस्य, अथवा भवतः यत् किमपि भवति तस्य कृते सशर्तं 200k रूबलं पार्श्वे स्थापयामः। तत्सह, वयं एतत् विचारं आन्तरिकं कुर्मः यत् एषः भवतः सर्वं परिवर्तनस्य प्रयासः अस्ति, पूर्वमेव भवतः शिरसि योजनां निर्मातुं च। एतत् धनं हातुं भवन्तः सज्जाः भवितुम् अर्हन्ति। अवसरशुल्कम् अस्ति. अप्रियं कार्यं, प्रातःकाले अलार्मघटिका च मेट्रोयाने एकः स्थूलः वयस्कः – एतत् सर्वं पुनः तेषां सह न मिलितुं अवसरस्य एव कृते। EN रूबलं सञ्चयितुं स्वयमेव लक्ष्यं निर्धारयन्तु अस्य लक्ष्यस्य कृते सर्वं कुर्वन्तु। ततः च केवलं तत् गृहीत्वा कुरुत। 200k हानिः प्राणहानिः अपेक्षया श्रेयस्करम्। भवतः सम्पूर्णजीवनस्य स्केलेन अप्रियकार्यस्य अन्तिमाः कतिचन मासाः किमपि न सन्ति, भवतः प्रियं लक्ष्यं प्रति गच्छन् स्मितं कुरुत। भवता सत्यं अवगन्तुं आवश्यकम्। यत्र यत्र भवन्तः वृद्ध्यर्थं धनं निवेशयन्ति तत्र तत्र असफलतायाः जोखिमः भवति… सर्वदा अपवादं विना। परन्तु यदि भवन्तः जोखिमं न गृह्णन्ति तर्हि भवन्तः सुभाषितरूपेण कोटिः न अर्जयिष्यन्ति । असफलतायाः भयम् - रुबिकनं न लङ्घ्य जीवनं जीवतु रियलिटी ट्रांससर्फिंग् इत्यस्मिन् ज़ीलैण्ड्-देशः सम्यक् अवदत् यत् धनं कदापि लक्ष्यं न भवेत् इति । इदं केवलं संसाधनम् एव। तथा च न्यूनतया चिन्ता कर्तुं भवद्भिः अन्यं सुरक्षाकुशनं पार्श्वे स्थापयितव्यम्, यत् किमपि घटते चेत् २-३ मासान् यावत् “कार्यं न कर्तुं” शक्नोति ।

यदि धनिनः भाग्यवन्तः सन्ति तर्हि भवन्तः अपि भाग्यवन्तः भविष्यन्ति

धनिनः केवलं भाग्यवन्तः एव इति बहवः जनाः मन्यन्ते । उत्तराधिकारः, बान्धवः, ग्रहाणां परेडः। प्रथमं, एतत् सर्वदा न भवति । केचन दारिद्र्ये एव आरब्धाः । एतस्य पुष्टिः अनेकैः उदाहरणैः आत्मकथैः च भवति । तेभ्यः अपि निष्पद्यते यत् प्रत्येकस्य धनिकस्य पृष्ठतः एकः प्रियः सहपाठी अस्ति यः तं न पश्यति स्म । यत् द्विचक्रिका सः क्रेतुं न शक्तवान्। एकः समुद्रः यस्य सः गन्तुं न शक्तवान्। परन्तु भाग्यं न भवति। कारणं, अधिकतया, यौवनस्य दुर्भाग्यम् एव ।

२०२१ तमे वर्षे याहू वित्तस्य आँकडानुसारं प्रथमलक्षं प्राप्तवन्तः ८३% जनाः किमपि न कृत्वा आरब्धवन्तः ।

द्वितीयम्। अन्येषां धनं मा गणयतु। एषः मृतमार्गः अस्ति। सफलाः जनाः तान् अर्जयितुं के के पदानि स्वीकृतवन्तः इति ज्ञातव्यम्। यदि भवन्तः नूतनपदात् न बिभेषि तर्हि पदस्यैव महत्त्वं नास्ति। सदैव जोखिमः भवति। कार्यं अन्विष्यमाणे अपि च उद्याने सरलयात्रायाः समये अपि। परन्तु भवन्तः उत्तमं कार्यं अन्वेष्टुं, गल्ल्याः गमनं च न त्यजन्ति । किं न ? जीवने सर्वं सुलभं न भवति। सिद्धिं प्राप्तुं बहु कार्यं भवति, परन्तु क्षणिकसिद्धिः सर्वान् परिश्रमान् सार्थकं करोति । कुख्यातः प्रथमकोटिः आगमिष्यति। तथा च तया सह पूर्वविद्यार्थीसमागमे सहपाठिनः प्रशंसनीयरूपं, लीटरस्य डुकाटी, विश्वस्य कस्यापि रिसोर्टस्य असीमितवीजा च। परन्तु नूतनचेतनायां भवतः एतत् सर्वं आवश्यकं भविष्यति इति तथ्यं नास्ति । नूतनानि लक्ष्याणि नूतनानि शिखराणि च भविष्यन्ति। धाव-धावन-धावन। इति जीवनस्य रोमाञ्चः। कार्यं कुरुत, भवतः अपि भाग्यं भविष्यति।स्मर्यतां यत् यदा भवन्तः सफलतां प्राप्नुवन्ति तदा जनाः भवतः असफलतां विस्मरिष्यन्ति .

info
Rate author
Add a comment