तकनीकीविश्लेषणव्यापारस्य विकासस्य कालखण्डे बहवः साधनानि उद्भूताः सन्ति । परन्तु व्यापारे सरलतमेषु, उपयोगिषु, सुरक्षितेषु, सामान्येषु च सूचकेषु चलसरासरीविशिष्टानि सन्ति । निम्नलिखित में व्यापार में उनकी आवश्यकता एवं व्यापार रणनीति में विभिन्न प्रकार के चल औसतों के उपयोग के विशेषताओं का वर्णन किया गया है।
- व्यापारे चलसरासरी किम् अस्ति
- Moving Average के मुख्य प्रकार एवं उनके वर्णन
- व्यावहारिक अनुप्रयोग – एल्गोरिदम चल औसत का उपयोग कैसे करें
- चलने के माध्यम से एक प्रवृत्ति का निर्धारण
- चल औसत क्रॉसओवर
- प्रतिरोध एवं समर्थन स्तर का निर्धारण
- परस्परं समानान्तरे त्रीणि चलसरासानि
- प्रत्येकं प्रकारस्य चलसरासरीगणनायाः सूत्राणि
- एस एम ए सूत्र
- ईएमए गणना सूत्र
- SMMA गणना सूत्र
- LWMA गणना सूत्र
- अवधिनिर्धारणस्य विशेषताः
- स्कैल्पिंग् कृते चल औसताः
- चलसरासरीव्यापारस्य विशेषताः, उदाहरणैः सह
- चल औसत पर व्यापार हेतु अवधि का सही चयन
- शेयर बाजार में चल औसतों की स्थिति
व्यापारे चलसरासरी किम् अस्ति
चल औसत, अथवा यथा इदमपि कथ्यते, चल औसत (MA) मूल्यगतिम् अनुसृत्य व्यापारसूचकं भवति । प्रवृत्तिनिर्देशं तस्य स्निग्धसंभावना च तस्य प्रयोजनम् । चलसरासरीगणनायां विशेषज्ञाः विशिष्टकालपर्यन्तं कस्यचित् यन्त्रस्य मूल्यस्य औसतं कर्तुं चयनं कुर्वन्ति ।
परन्तु मिथ्यासंकेताः (कदाचित् बहुसंख्यायां) न निराकृताः भवन्ति ।
यदि अतिदीर्घकालः प्रयुक्तः भवति तर्हि तस्य नाटकीयविलम्बः भवितुम् अर्हति इति अवगन्तुं महत्त्वपूर्णम् । अस्यैव कारणात् प्रणाली पुरातनं इतिहासं प्रदर्शयिष्यति । दीर्घकालीनसमर्थनार्थं प्रतिरोधाय वा प्रायः बृहत् अवधिः उपयुज्यते ।
Moving Average के मुख्य प्रकार एवं उनके वर्णन
एम.ए.सूचकस्य ४ मुख्यप्रकाराः सन्ति । निवेश बाजार के तकनीकी विश्लेषण के कार्यान्वयन में सरल, घातीय, सुचारू एवं रेखीय भारित चल औसत का प्रयोग किया जाता है।
- सरल चल औसत चयनित यन्त्र के समापन मूल्यों का योग है, जो कई अवधियों का प्रतिनिधित्व करता है। अपि च, एषः सूचकः एतेषां अवधिसङ्ख्यायाः विभक्तः अस्ति । न तु यदृच्छया सूचकः सरलः इति उच्यते स्म, तस्य उपयोगः सुलभः, मूलभूतः च इति मन्यते ।
- घातीय चल औसत – इस सन्दर्भ में, वास्तविक समापन मूल्य का एक भाग चल औसत के पूर्व मूल्य में जोड़ा जाता है।
- रेखीयभारितचलसरासरी परिवारस्य सर्वाधिकं सक्रियसूचकं भवति । एषः प्रकारः बहूनां मिथ्यासंकेतान् दातुं शक्नोति, परन्तु मूल्ये परिवर्तनं चिन्तयितुं अन्येभ्यः अपेक्षया द्रुततरं भवति । व्यापारिणः एतस्य सूचकस्य उपयोगं दुर्लभतया एव कुर्वन्ति ।
- अन्येषु स्निग्धं चलसरासरी स्निग्धतमम् अस्ति । SMMA एकं गणनापद्धतिं प्रदाति यत् SMA इत्यस्य विपरीतम्, पुरातनमूल्यानि अपि गृह्णाति । वैसे व्यवहारे स्निग्धचलसरासरी अत्यन्तं दुर्लभतया प्रयुक्ता भवति।
व्यावहारिक अनुप्रयोग – एल्गोरिदम चल औसत का उपयोग कैसे करें
चल औसत एकः प्रवृत्तिसूचकः अस्ति, अस्मिन् विषये, तस्मिन् आधारितव्यापाररणनीतयः अत्यन्तं प्रासंगिकाः सन्ति। संकेतानां उपयोगस्य ३ मुख्याः उपायाः सन्ति : १.
- सामान्य दिशा . वास्तविक प्रवृत्ति मापों का प्रतिनिधित्व करता है। अल्पकालिकं, मध्यमं वा दीर्घकालीनं वा भवितुम् अर्हति । अस्मिन् सति एमए ऊर्ध्वप्रवृत्तौ, अधःप्रवृत्तौ च अधः निर्देशितः भवति । अन्यः गुणः अस्ति – समतलः, यदा चलसरासरी क्षैतिजः भवति ।
- भिन्न अवधि के साथ चल औसत पार करना . संकेतस्तरः सर्वदा लघुतमकालयुक्ते MA इत्यस्य उपरि निर्भरं भवति। यदि अग्रिमरेखायाः (अधः उपरि) पारः भवति तर्हि सम्पत्ति-अधिग्रहणस्य चिह्नम् । अन्यथा विक्रयसंकेतः एव ।
- समर्थन एवं प्रतिरोध . रेखायाः च्छेदः च्छेदस्यैव दिशि एकप्रकारः संकेतः भवति । सम्पत्तिविशेषस्य सूचकः सर्वथा भिन्नः भवति । एतत् स्मर्तुं शस्यते ।
चलने के माध्यम से एक प्रवृत्ति का निर्धारण
चलसरासरी प्रवृत्तिस्य दिशां दर्शयति। यस्मिन् सन्दर्भे मूल्यसूचकः रेखायाः उपरि स्थितः भवति, यत् ऊर्ध्वं भवति, तदा प्रवृत्तिः ऊर्ध्वं भवति । यदा ३ चलसरासरी समानान्तररेखासु परिणमति, निश्चितदिशि “पश्यति” तदा एषः एव प्रबलतमः संकेतः भवति । एकस्मिन् समये तेषां भिन्नाः अवधिः भवेयुः । यदि मूल्यं विपण्यां निश्चितपरिधिमध्ये (एकेन प्रक्षेपवक्रेण न) गच्छति तर्हि अतिरिक्तसंकेतानां बहूनां संख्यायाः सम्भावना वर्तते ।
चल औसत क्रॉसओवर
यदा द्रुतगतिसरासरी मन्दं लङ्घयति तदा अधः ऊर्ध्वं क्रयणार्थं (Buy) तुल्यप्रबलः संकेतः सम्भाव्यते । यदि स्थितिः विपर्यस्तः भवति (ऊर्ध्वतः अधः यावत्), तर्हि एषः विक्रयणस्य (विक्रयणस्य) संकेतः अस्ति । परन्तु यदि निवेशविपण्ये उद्देश्यपूर्णप्रवृत्तिः नास्ति तर्हि बहवः रिक्तसंकेताः सन्ति ये अपेक्षितलाभं न आनयिष्यन्ति।
प्रतिरोध एवं समर्थन स्तर का निर्धारण
एतेषां स्तरानाम् निर्माणकाले मूल्यं चलसरासरीतः दूरं गन्तुं शक्नोति । महत्त्वपूर्णावधियुक्तस्य घातीयचलसरासरीस्य सन्दर्भे एतत् अधिकं लक्ष्यमाणतया भवति । अस्मिन् समये कस्यापि स्थितिं प्रविष्टुं सर्वाधिकं लाभप्रदं भवति ।
परस्परं समानान्तरे त्रीणि चलसरासानि
प्रायः ते परस्परं समानान्तरं प्रायः निर्मिताः भवन्ति । प्रवृत्तिस्य ऊर्ध्वतां प्रविष्टुं एषः अतीव उत्तमः अवसरः अस्ति। यदि आरम्भे एव क्रिया चार्टे चित्रिता भवति तर्हि व्यापारिणां सशर्तभाषायां “मगरस्य मुक्तमुखम्” इति वर्णयितुं शक्यते ।
प्रत्येकं प्रकारस्य चलसरासरीगणनायाः सूत्राणि
व्यापारे प्रत्येकं प्रकारस्य चलसरासरीविषये परिचितः भूत्वा तेषां गणनासूत्राणां अध्ययनं कर्तुं शस्यते ।
एस एम ए सूत्र
सरलस्य चल औसतस्य सूचकं ज्ञातुं निम्नलिखितसूत्रं प्रयोक्तुं पर्याप्तम् अस्ति :
SMA \u003d SUM (CLOSE (i), N) / N
व्याख्या:
- सुम इति योगः;
- CLOSE (i) प्रस्तुत अवधि का मूल्य का अर्थ है;
- न इति अवधिसंख्या ।
एसएमए एकस्य विशेषस्य समयसीमायाः मूल्यानां सन्तुलनार्थं निर्मितम् अस्ति । कस्यचित् अनन्तरं मूल्यस्य विशिष्टगुरुत्वं तस्मिन् एव सेट् भवति । मूर्तमूल्यकूलानां सन्दर्भे एसएमए मानकमूल्यप्रवृत्त्या सह तान् गृह्णीयात्।
ईएमए गणना सूत्र
घातीय चल औसत की गणना करने के लिए आपको सूत्र इस प्रकार लिखना होगा:
EMA = (CLOSE (i) * P) + (EMA (i – 1) * (100 – P))
व्याख्या:
- CLOSE (i) – दत्त अवधि का मूल्य सूचक;
- ईएमए (i – 1) – पूर्वकालस्य ईएमए इत्यस्य डिग्री;
- P मूल्यमूल्यस्य विशिष्टः भागः अस्ति ।
व्यापारे ईएमए सर्वाधिकं प्रयुक्तः चलसरासरीप्रकारः अस्ति । तस्य साहाय्येन एस.एम.ए. अस्मिन् सति विशेषकालखण्डे सटीकविपण्यस्थितिं ज्ञातुं निष्पद्यते । तथा च DEMA सूचकः – डबल EMA: https://articles.opexflow.com/analysis-methods-and-tools/indikator-dema.htm
SMMA गणना सूत्र
सुचारू चल औसत की गणना करने के लिए, आप निम्नलिखित सूत्र का उपयोग कर सकते हैं:
SMMA (i) = (SMMA (i – 1) * (N – 1) + CLOSE (i)) / N
व्याख्या:
- SMMA (i – 1) – पूर्वमोमबत्ती का सूचक;
- CLOSE (i) – वर्तमान समापन मूल्य;
- N इति स्निग्धकालस्य प्रमाणम् ।
LWMA गणना सूत्र
रेखीय भारित चल औसत की गणना करते समय आपको निम्नलिखित सूत्र द्वारा निर्देशित होना आवश्यक है:
LWMA = SUM (CLOSE (i) * i, N) / SUM (i, N)
व्याख्या:
- SUM – योग सूचक;
- CLOSE(i) – वास्तविक समापन मूल्य;
- SUM (i, N) गुणांकों का योग है।
- न इति अवधिनिर्देशः ।
रेखीयरूपेण भारितस्य सुस्पष्टस्य च चलसरासरीणां धन्यवादेन विशिष्टगणनाकालस्य मूल्यानां महत्त्वं समीकरणं कर्तुं शक्यते
अवधिनिर्धारणस्य विशेषताः
उपयोक्तुः इच्छानुसारं सूचकमापदण्डान् विन्यस्तुं शक्यते । सः सुलभं समयान्तरं निर्धारयितुं शक्नोति। यथा यथा लघु भवति तथा तथा संकेतप्रदाने चलसरासरी अधिकं संवेदनशीलं सटीकं च भवति । विविधदृष्टिकोणानां अभावेऽपि “समीचीनः” समयान्तरः नास्ति । उत्तमं समयसीमा निर्धारयितुं उपयोक्त्रे किञ्चित्कालं यावत् प्रयोगः कर्तव्यः भविष्यति । फलतः सः स्वस्य व्यक्तिगतरणनीत्यानुसारं तस्य कृते कः अवधिः सर्वाधिकं अनुकूलः इति अवगमिष्यति । TradingView इत्यस्मिन् चल औसताः:
स्कैल्पिंग् कृते चल औसताः
“स्केल्पिङ्ग्” इति व्यापारे स्लैङ्ग्-पदं मन्यते । तथाकथित अल्पकालिक व्यापार रणनीतियाँ। स्कैल्पिंग् इत्यस्मिन् चलसरासरीः बहूनां लेनदेनस्य कार्यान्वयनेन भेदः भवति । ये लाभदृष्ट्या वैश्विकलक्ष्याणि न साधयन्ति तेषां कृते एषा पद्धतिः उपयुक्ता अस्ति । स्कैल्पिङ्ग् व्यापारे प्रायः लघुसमयसीमायुक्तानां चार्ट्स् इत्यस्य उपयोगः भवति । इयं रणनीतिः पर्याप्तं पुरातनं सामान्यम् अस्ति, अद्यतनकाले। एतत् मार्जिन ट्रेडिंग् इत्यस्य उपयोगस्य कारणेन आसीत् । एषा पद्धतिः अतीव प्रभावी अस्ति, उत्तमं वित्तीयफलं च आनेतुं शक्नोति। लघुनिक्षेपेषु निवेशं कृत्वा अल्पकालीनसहकार्यं प्रति स्थगयन्तः व्यापारिणां कृते स्कैल्पिङ्ग् सुलभम् अस्ति। परन्तु एतस्य अर्थः न भवति यत् रणनीतिः सरलः, न्यूनशक्तिप्रधानः च अस्ति । उपयोक्तारं उच्चा आयं प्राप्तुं बहुकालं समर्पयितुं प्रवृत्तं भविष्यति। व्यापारसंकेतं अन्वेष्टुं, तथा च मुक्तव्यवहारस्य समर्थनार्थं नियमितरूपेण अन्तरदिवसीयवित्तीयविपण्यं द्रष्टुं आवश्यकम्। स्कैल्पिङ्ग् इत्यस्य कारणेन व्यापारी उत्तमं आयं आकर्षयितुं समर्थः भविष्यति। मुख्यं वस्तु व्यापारव्यवस्थायाः व्यवहारे परीक्षणं करणीयम्, प्रयोगेभ्यः न भयम्, लेनदेनं कर्तुं पर्याप्तं समयं समर्पयितुं व्यवस्थितरूपेण कर्तुं च। चल औसत सूचक – QUIK व्यापार टर्मिनल: https://youtu.be/ZOUMHFmpruk
चलसरासरीव्यापारस्य विशेषताः, उदाहरणैः सह
चलसरासरीणां उपयोगेन बहवः व्यापाररणनीतयः सन्ति । तेषु व्यापारार्थं ४ मुख्यविविधतां प्रकाशयितुं योग्यम् अस्ति :
- मूल्येन एम.ए.-पारः;
- २ वा अधिकस्य चलसरासरीयाः भङ्गः;
- मिथ्या पार करना एम.ए.;
- औसतं प्रति प्रत्यागच्छतु।
कदाचित् केषाञ्चन सूचकानाम् अन्यैः सह संयोगाः भवन्ति । प्रत्येकं प्रकरणस्य विस्तरेण विचारः करणीयः इति प्रस्तावितः । मूल्येन एसएमए पारं करणं सरलतमं रणनीतिं मन्यते यत् कोऽपि उपयोक्ता प्रयोक्तुं शक्नोति, निवेशक्षेत्रे तेषां ज्ञानस्य स्तरं यथापि भवतु। यथा विदेशी मुद्रा बाजारस्य विषये एतादृशी रणनीतिः प्रभावी न भविष्यति। यदि SMA अधः उपरि लङ्घयति तर्हि दीर्घस्थानं प्रविष्टुं शक्यते, अन्यथा (ऊर्ध्वतः अधः), लघुप्रविष्टिः क्रियते । व्यापारात् निर्गन्तुं भवन्तः अग्रिम-विच्छेदस्य प्रतीक्षां कुर्वन्तु ।
चल औसत पर व्यापार हेतु अवधि का सही चयन
पदार्पणव्यापारिणः प्रायः रुचिं लभन्ते यत् व्यापारार्थं अवधिं कथं सर्वोत्तमरूपेण चयनं कर्तव्यम् इति। वस्तुतः किमपि जटिलं नास्ति, मुख्यं वस्तु सरलसत्यस्य अवगमनम् अस्ति। यथा – चलसरासरीकालः कालखण्डे मोमबत्तीनां संख्या भवति । चल औसतस्य समयकालः बहुधा तस्मिन् निर्भरं भवति यत् उपयोक्ता कियत्कालं यावत् व्यापारं धारयितुं शक्नोति। यथा, सः सौदान् प्रायः १ घण्टां यावत् स्थापयितुं योजनां कृतवान् । अस्मिन् सति ५-निमेष-चार्टे सूचकः (१२) करिष्यति । स्पष्टतया, एते १ घण्टायाः औसतमूल्यानि सन्ति। भवन्तः किञ्चित् भिन्नरूपेण कार्यं कर्तुं शक्नुवन्ति। मानातु यत् १-२ सप्ताहान् यावत् पदं धारयितुं इच्छा अस्ति। अस्मिन् सति पूर्वस्मात् अपि अधिकं D1 इत्यत्र EMA (7) (14) च करिष्यन्ति । परन्तु सप्ताहे केवलं ५ कार्यदिनानि भवन्ति इति तथ्यं दृष्ट्वा (यतोहि सप्ताहान्ताः न गृह्यन्ते) ईएमए (५) (१०) च ग्रहीतुं अधिकं तार्किकं भवति।
शेयर बाजार में चल औसतों की स्थिति
अत्र विस्तारस्य अवश्यमेव स्थानम् अस्ति । यतो हि शेयर-बजारे चल-सरासरी-मूल्यानि बहु अधिकं महत्त्वपूर्णानि सन्ति, अतः एतत् विषयं सम्यक् अवगन्तुं योग्यम् अस्ति । कारणं विदेशी मुद्राविपण्यस्य विशिष्टविनिमययन्त्राणां च मध्ये अन्तरे अस्ति। यदि भवान् विवरणेषु गहनतया गच्छति तर्हि स्पष्टं भवति यत् विदेशी मुद्रापत्रे द्वयोः पृथक् राज्ययोः अर्थव्यवस्थानां अनुपातः अत्यन्तं अप्रत्याशितम् भवितुम् अर्हति। स्थितिः नियमितरूपेण परिवर्तते। अतः मुद्रायुग्माः प्रायः स्वदिशां नाटकीयरूपेण परिवर्तयन्ति । अपि च नित्यवृद्धेः स्पष्टप्रवृत्तिः, तीक्ष्णपातस्य वा विपरीतम् । यत्र यावत् शेयर-बजारस्य विषयः अस्ति, तत्र उल्लास-प्रवर्तकाः शेयर्-सूचकाङ्काः च सपाटरूपेण वर्धन्ते, अतः अपि अधिकं पूर्वानुमानीयाः भवन्ति । परन्तु संकटकाले बृहत् गतिः, कूर्दनानि च भवन्ति, येषां पूर्वानुमानं कर्तुं कठिनं भवति । एवं निष्पद्यते कि शेयर मार्केट व्यावहारिक रूप से एक शुद्ध ब्राण्ड है, कुछ अपवादों के साथ। अस्य अर्थः अस्ति यत् यदि भवान् एतत् कार्यं गम्भीरतापूर्वकं गृह्णाति तर्हि भवान् वास्तवतः चल औसतेषु उत्तमं धनं प्राप्तुं शक्नोति।