Методы и инструменты анализа
Методы и инструменты анализа
अहं प्रश्नेन भ्रमितः अभवम् यत् के स्टॉक्स् अधिकतया वर्धन्ते प्रतिदिनं २% पतन्ति च। बशर्ते यत् दिवसस्य समापनमूल्यं उद्घाटनमूल्यात् एतत् एव २% वा अधिकं वा
व्यापारे स्टॉक् आर्डर् पुस्तकं किम्, कथं पठितव्यं विश्लेषितुं च। व्यापारिकस्य काचः केन पूरितः अस्ति ? मार्केट् ग्लास इति एकं सारणी यत् वित्तीयविपण्येषु
yalm 100b इत्यनेन प्रयोगं कृत्वा एकः आकर्षणः प्रादुर्भूतः यत् मया अस्य व्यवसायस्य कृते बजटसर्वरस्य संयोजनं कर्तव्यम् इति। अहं न जानामि किमर्थम्, केवलं
व्यापारे तकनीकीविश्लेषणस्य मुख्यसूचकाः विनिमयस्थाने तेषां उपयोगः च – तकनीकीसूचकानाम् एकः विश्वकोशः, प्रवृत्तिः, दोलनशीलः। अनेकाः व्यापारिणः मौलिकसूचकानाम्
ट्रेलिंग स्टॉप किम्, ट्रेलिंग स्टॉप विषये सामान्याः अवधारणाः, तस्य आवश्यकता किमर्थम् अस्ति तथा च कुत्र स्थापयितव्यम्, सम्यक् ट्रेलिंग स्टॉप् कथं चयनीयम्
व्यापारे मूल्यमार्गस्य उपयोगः, व्यवहारे निर्माणं अनुप्रयोगरणनीतिः च। कोऽपि व्यापारी भवन्तं वक्ष्यति यत् विपण्यप्रवृत्तीनां परिचयः धनं प्राप्तुं कुञ्जी
एटीआर सूचकस्य उपयोगः कथं करणीयः, एटीआर सूचकस्य आधारेण चार्टे औसतसत्यपरिधिः कथं दृश्यते, सेटिंग्, एटीआर सूचकस्य आधारेण व्यापाररणनीतयः, कदा तस्य उपयोगः करणीयः
रिवर्सल पैटर्न्स् किम् अस्ति तथा च तेषां सारः किम्, चार्ट्स् इत्यत्र जापानी ट्रेण्ड् रिवर्स कैण्डलस्टिक पैटर्न्स् कथं निर्मातव्याः पठितव्याः च। व्यापारे
Keltner Channel किम् अस्ति तथा च चार्ट् मध्ये कथं प्लॉट् कर्तव्यम् : सूचकस्य उपयोगः कथं करणीयः, Keltner Channel सेटिंग्स्, द्विचक्रीयविकल्पानां कृते कथं
व्यवहारे इलियट् तरङ्गाः कानि सन्ति, तरङ्गसिद्धान्तस्य उदाहरणानि, नियमाः रणनीतिश्च, सूचकाः चार्ट्स् च, इलियट् तरङ्गानाम् निर्माणार्थं टर्मिनलेषु साधनानि।