रूसी शेयर बाजार के ब्लू चिप्स – 2024 में निवेश कहाँ करें

Акции

२०२२ तमे वर्षे रूसी-शेयर-बाजारस्य ब्लू चिप्स् ।
नीलचिप्सदेशस्य स्थिरतमानां कम्पनीनां भागानां नामकरणं कुर्वन्तु। ते प्रथमस्तरीयाः स्टॉकाः अपि उच्यन्ते । सांख्यिकीनुसारं तेषु निवेशं कुर्वन् निवेशस्य हानिः न्यूनतमः जोखिमः भवति । स्बेर्बैङ्क् इत्यस्य भागस्य स्वामित्वं एकं वस्तु, अज्ञातस्य लेट्स् गो इत्यस्य कृते च सर्वथा अन्यत्, यस्य अनुज्ञापत्रं कदापि हरितुं शक्यते। रूसी नीलचिप्स् उद्योगे अग्रणीः सन्ति, तेषु बहवः रूसदेशे राज्यनियन्त्रिताः सन्ति । राज्यं गजप्रोम् इत्यस्य मुख्यभागधारकम् अस्ति – ५०% अधिकं भागम् । लाभांशः बजटस्य महत्त्वपूर्णा रेखा अस्ति, अतः निवेशकानां कोऽपि संदेहः नास्ति यत् यदि समस्याः उत्पद्यन्ते तर्हि राज्यं वित्तीयसमर्थनं दास्यति। नीलचिप्स् इत्यस्य बहवः देशे रणनीतिककम्पनयः सन्ति । गजप्रोम् इति गैसनिर्यातस्य एकाधिकारः अस्ति । पोल्युस् सुवर्णखनने अग्रणी अस्ति । योग्यस्य प्रतियोगिनः उद्भवः असम्भाव्यः – अस्मिन् विपण्ये प्रवेशार्थं भवतः बहु पूंजी आवश्यकी भवति।

“नीलचिप्स्” इति पदं पोकर इत्यस्मात् आगतं तथा च इदं तु मनमाना एव । रूसदेशे कस्यापि कम्पन्योः ब्लू चिप् कम्पनी इति वर्गीकरणं केन स्पष्टं मापदण्डं नास्ति । परन्तु मुख्यमापदण्डानां परिचयः कर्तुं शक्यते।

रूसी शेयर बाजार के ब्लू चिप्स - 2024 में निवेश कहाँ करें कम्पनी देशे व्यापकतया प्रसिद्धा भवितुमर्हति, कतिपयवर्षेभ्यः स्थिरलाभवृद्धिः भवितुमर्हति। शेयर्स् इत्यस्य अत्यधिकं पूंजीकरणं भवितुमर्हति। कम्पनीयाः स्थायिव्यापारप्रतिरूपं भवितुमर्हति, राज्यस्य उद्योगस्य विकासे रुचिः भवितुमर्हति।

प्रथम स्तरीय स्टॉक के लाभ

रूसी नीलचिप्स् इत्यस्य किं किं लाभाः सन्ति

तरलता

भागस्य यथा यथा अधिकं तरलता भवति तथा तथा बृहत् परिमाणस्य विद्यमानसम्पत्त्याः विक्रयणं सुलभं भवति । विपण्यमूल्यस्य कियत् समीपे व्यवहारः भविष्यति इति अपि तरलतायाः उपरि निर्भरं भवति । रूसी नीलचिप्स् सर्वोत्तमतरलता अस्ति – तेषां व्यापारः प्रतिदिनं शतशः व्यापारिभिः क्रियते । अतः स्बेर्बैङ्कस्य अथवा गजप्रोमस्य दैनिकं कारोबारं दशकोटिरूप्यकाणां भवति।

विश्वसनीयता

यस्य निवेशकस्य प्रथमस्तरीयभागाः (रूसीनीलचिप्स्) सन्ति सः स्वनिवेशे विश्वासं कर्तुं शक्नोति । एतेषु कम्पनीषु स्थिरव्यापारः, अधिका ऋणरेटिंग्, न्यूनः उत्तोलनं, अधिकानि संसाधनानि च सन्ति । अत एव एतेषु भागेषु निवेशः आरम्भकानां कृते उपदेशः दीयते।

लाभांशः

रूसदेशस्य अधिकांशः ब्लू चिप्-कम्पनयः लाभांशं ददति । एतानि स्थायिकम्पनयः सन्ति ये लाभस्य भागं भागधारकैः सह साझां कर्तुं शक्नुवन्ति। केषाञ्चन प्रदेशानां बजटस्य बृहत् भागः लाभांशः भवति । रूसदेशे राज्यस्वामित्वयुक्ताः कम्पनयः स्वस्य लाभस्य न्यूनातिन्यूनं अर्धं भागं लाभांशरूपेण दातव्यम् । रूसी शेयर बाजार के ब्लू चिप्स - 2024 में निवेश कहाँ करें शेयरविक्रयेण पेन्शनस्य महती वृद्धिः अभवत्। एषः उपायः अधिकं जोखिमपूर्णः अस्ति – यदि कम्पनी अपेक्षानुसारं न जीवति तथा च विपण्यं त्यजति तर्हि भवान् निवेशान् हातुं शक्नोति। यथा – युकोस्-भागधारकाणां कृते एतत् अभवत् । विविधविभागेन सह, हानिः पूंजीकृते महत्त्वपूर्णा नास्ति तथा च अन्यैः लाभप्रदस्थानैः आच्छादयितुं शक्यते । १-२ भागेषु निवेशं कुर्वन् निवेशकः सर्वं नष्टं करोति । परन्तु पूर्वानुमानं सम्यक् भवति चेत् लाभः अधिकः भवति।

info
Rate author
Add a comment