यदि कश्चन व्यापारी केवलं प्रतिभूतिविपण्ये स्वयात्राम् आरभते तर्हि तस्य कृते कार्यस्य नूतनविशिष्टतां ज्ञातुं तस्य कृते सुलभं न भविष्यति। दत्तमापदण्डानुसारं प्रतिभूतिः शीघ्रं छानयितुं भवतः सहायतार्थं विशेषकार्यक्रमाः विकसिताः सन्ति – स्टॉकस्क्रीनर् (Stock Screener) ते निर्दिष्टमापदण्डानुसारं पृष्ठभूमितः प्रतिभूतिचयनं कर्तुं शक्नुवन्ति । एतादृशाः कार्यक्रमाः न केवलं आरम्भकानां कृते, अपितु व्यावसायिकदलालानां व्यापारिणां च कृते उपयोगिनो भविष्यन्ति।
स्टॉक स्क्रीनरः किम्, अनुप्रयोगस्य प्रयोजनं किम्
स्टॉक स्क्रीनरः किम् इति अधिकतया अवगन्तुं वयं नियमितं भण्डारं उदाहरणरूपेण ग्रहीतुं शक्नुमः । अस्तु, कश्चन व्यक्तिः कुकीजक्रयणार्थं खुदरा-विक्रय-स्थानम् आगच्छति । सः एकस्मिन् भण्डारे गत्वा अलमार्यां ५० भिन्नानि कुकीजानि पश्यति। तेषां प्रत्येकस्य स्वकीयानि लक्षणानि, लाभाः, हानिः च सन्ति । तथापि, भवन्तः पूरणयुक्तं क्रीमकुकीजं क्रेतव्याः, प्रतिकिलोग्रामं ७० रूबलात् अधिकं न। यदि भवान् भण्डारस्य सर्वेषां उत्पादानाम् माध्यमेन मैन्युअल् रूपेण क्रमणं कर्तुं आरभते तर्हि क्रेता बहुकालं व्यययिष्यति यस्य उपयोगः अधिक-उपयोगि-वस्तूनाम् कृते कर्तुं शक्यते । फलतः क्रेता विक्रेतुः समीपं गच्छति । सः तस्मै इष्टस्य उत्पादस्य मापदण्डं वदति, विकल्पे साहाय्यं याचते च। विक्रेता स्वस्य भण्डारस्य उत्पादानाम् अतीव सम्यक् जानाति, अतः सः अर्धनिमेषे एव सम्यक् कुकीजं सहजतया ज्ञातुं शक्नोति। यदि कश्चन व्यापारी स्वयमेव तत् अन्वेषयति स्म तर्हि सः २०-३० निमेषान् तस्मिन् एव कार्ये व्यययति स्म । स्क्रीनर्-जनाः एकस्मिन् एव सिद्धान्ते कार्यं कुर्वन्ति । वस्तुतः एषः कार्यक्रमः अपि न, अपितु एकः सेवा अस्ति यस्मिन् कतिपयानि दर्जनानि फ़िल्टराणि निर्मिताः सन्ति । अत्र निवेशकः/व्यापारी स्क्रीनरं द्रष्टुम् इच्छन्ति प्रतिभूतिषु मापदण्डान् सूचयितुं बाध्यः भवति । कार्यक्रमः अनुरोधस्य विश्लेषणं करोति, निर्दिष्टानि आवश्यकतानि पूरयन्तः स्टॉक्स् इत्यस्य आँकडाधारस्य माध्यमेन क्रमयति तथा च https://finbull.ru/stock/ इत्यत्र सेण्ट् पीटर्स्बर्ग् स्टॉक एक्सचेंज स्टॉक स्क्रीनर इत्यस्य अन्तरफलकस्य माध्यमेन तान् प्रदर्शयति:
स्क्रीनरः निवेशकं वा व्यापारीं वा प्रतिभूतिविपण्यं कम्पनीविशेषस्य कार्याणि च अवगन्तुं आवश्यकतायाः मुक्तिं न ददाति, एतत् साधनं केवलं कतिपयानां मापदण्डानां अनुसारं भागान् छानयति, तथा च किं ते वास्तविकस्थितेः आधारेण सम्यक् सेट् भवन्ति वा इति प्रोटीन मन का दायित्व।
स्क्रीनरः कथं कार्यं करोति ?
स्टॉक स्क्रीनर इत्यनेन बहुगुणानां अनुपातानाञ्च उपयोगेन स्टॉकस्य प्राथमिकविश्लेषणं कर्तुं शक्यते । प्रत्येकं स्क्रीनरं स्वस्य सॉफ्टवेयर शेल् मध्ये अन्तः निर्मिताः फ़िल्टर् भवन्ति । व्यापारी तान् हस्तचलितरूपेण पूरयति वा सेवाद्वारा प्रदत्तमूल्यानां मध्ये मापदण्डान् चयनं करोति। प्रविष्टदत्तांशस्य विश्लेषणं कृत्वा परीक्षकः निर्दिष्टमापदण्डेषु अनुरूपं प्रतिभूतिषु चयनं करोति । अत्र व्यापारी विविधानि मापदण्डानि सेट् कर्तुं शक्नोति । भवितुम् अर्हति : १.
- मौलिक लक्षण;
- पी/ई, पी/बीवी, पी/एस, पी/एफसीएफ, ईवी/ईबीआईटीडीए, ई/पी गुणक, ग्राहम, ड्यूपॉन्ट, आल्टमैन एवं अन्य अनुमान;
- प्रचलने स्थितानां भागानां संख्या;
- विश्लेषकाणां पूर्वानुमानानुसारं महती क्षमतायुक्ताः प्रतिभूतयः;
- लेखा या वित्तीय प्रतिवेदन के लिए विभिन्न मानदंड।
स्क्रीनर का प्रयोग कैसे करें
अधिकांशस्य विद्यमानस्य परीक्षकाणां अन्तरफलके निम्नलिखितविभागाः सन्ति ।
- कम्पनीयाः वर्णनम्;
- लाभांशः;
- गुणक;
- वित्तीय विवरणानि;
- वित्तीय अनुपाताः;
- तरलता।
प्रत्येकं खण्डे उपखण्डानां संख्या भवति । यथा, “कम्पनीविवरणम्” इत्यत्र भवन्तः यत्र भागाः विक्रीयन्ते तत्र विनिमयस्य विषये, क्रियाकलापस्य उद्योगस्य विषये, सुरक्षा सूचकाङ्केषु पतति वा इति विषये च आँकडानां विषये सूचनां प्राप्तुं शक्नुवन्ति एकः व्यापारी स्वतन्त्रतया विभागानां उपखण्डानां च कृते फ़िल्टर् विन्यस्तुं शक्नोति । एतत् मैन्युअल् रूपेण अपि च टेम्पलेट् इत्यस्य उपयोगेन कर्तुं शक्यते । प्रथमे सति विशिष्टानि फ़िल्टर-मूल्यानि विहितं वा प्रस्तावितेषु विकल्पेषु चयनं वा आवश्यकम् ।
, यतः तेषु बहवः स्वकीय-स्क्रीनर्-युक्ताः सन्ति । अस्मिन् सन्दर्भे फ़िल्टर् स्थापयितुं भवद्भिः “Euro” इति मुद्रारूपेण चयनं कर्तव्यं भविष्यति, तथा च कम्पनीयाः विशेषतासु “IT उद्योगः” इति चयनं कर्तव्यं भविष्यति ।
- प्रथमं P/E Ratio मानदण्डस्य आधारेण स्टॉकस्य चयनं भवति। एतेन प्रतिभूतिषु न्यूनमूल्याङ्कनं भवति इति सूचितं भवति । स्किनर् इत्यत्र एतत् फ़िल्टरं सक्षमीकरणेन व्यापारी स्वस्य विकल्पं ३-४ सहस्रात् १००-२०० भागपर्यन्तं संकुचितं करोति ।
- तदनन्तरं P/BV फ़िल्टर चालू भवति । 1 इत्यस्मात् अधिकं मूल्यं सेट् कर्तुं शस्यते, परन्तु अन्येभ्यः विशिष्टसङ्ख्याभ्यः न्यूनम् । तदनुसारं, उत्पादनं तेषां पुस्तकमूल्यात् उपरि विक्रीयमाणानां प्रतिभूतानाम् विकल्पाः भविष्यन्ति, परन्तु, तथापि, एतत् सूचकं बहु न अतिक्रमयन्ति।
- ततः कम्पनीनां तुलना आरओए, आरओई इत्येतयोः दृष्ट्या भवति । एतस्य धन्यवादेन व्यापारी अवगन्तुं शक्नोति यत् कम्पनी निवेशकानां धनस्य कियत् प्रभावी उपयोगं करोति।
- एतानि सर्वाणि क्रियाणि कृत्वा स्क्रीनर-पर्दे ५-१० विकल्पाः अवशिष्यन्ते । तेषां निरीक्षणं हस्तचलितरूपेण भवति, तेषु सर्वाधिकं आशाजनकं चयनं भवति।
एवं निवेशविपण्यस्य मनः अवगमनं च पूर्णतया स्क्रीनरः प्रतिस्थापयितुं न शक्नोति। केवलं अनावश्यकसूचनाः छानयितुं साहाय्यं करोति। र स य ब ज र म स ट क क म ल क व श ल षण, 4 स क र न र क म ध यम स व श ल षण, क स आक ड़ क स म ल य क त करन क ल ए: https://youtu.be/GVzeqKjhTk8
रूसी बाजार के लिए लोकप्रिय स्टॉक स्क्रीनर का अवलोकन
फिन्विस्
एषः व्यापारिणां मध्ये सरलतमेषु प्रसिद्धेषु च स्क्रीनर्षु अन्यतमः अस्ति । अत्र भवद्भिः पञ्जीकरणस्य आवश्यकता नास्ति। सेवां प्रविष्ट्वा भवन्तः तत्क्षणमेव फ़िल्टर्स् इत्यस्य मूल्यं सेट् कृत्वा प्रतिभूतिषु अन्वेषणं आरभुं शक्नुवन्ति । चयनं स्वयमेव अद्यतनं भविष्यति। स्क्रीनरस्य केवलं आङ्ग्लभाषायाः संस्करणम् अस्ति इति तथ्यम् अस्ति चेदपि अस्य सरलं सहजं च अन्तरफलकं अस्ति । ये आङ्ग्लभाषां न वदन्ति ते अपि तत् अवगन्तुं शक्नुवन्ति। सेवायां त्रयः बृहत् फ़िल्टरसमूहाः सन्ति : १.
- वर्णनात्मक – वर्णन।
- मौलिक – मौलिक लक्षण।
- तकनीकी – तकनीकी विश्लेषण।
ज़क्स्
अत्र व्यावहारिकरूपेण तान्त्रिकविश्लेषणछिद्रकाः नास्ति । परन्तु लेखामापदण्डाः सन्ति। स्क्रीनरस्य धन्यवादेन भवन्तः १८ खण्डेभ्यः लक्षणं संग्रहीतुं शक्नुवन्ति । एतेन भवान् स्वस्य प्रोग्राम् संकलितुं शक्नोति । तेषु प्रत्येकं अन्ये ५ तः १५ उपखण्डाः सन्ति । तानि। अत्र सेटिङ्ग्स् इत्यस्य समुच्चयः निर्दिष्टमापदण्डानुसारं प्रतिभूतिषु प्रभावीरूपेण अन्वेषणं कर्तुं शक्नोति । माइनस् मध्ये, एतत् ज्ञातुं शक्यते यत् मुक्तसंस्करणे सर्वे फ़िल्टर् न उपलभ्यन्ते । यथा – रेटिंग्-द्वारा वा वृद्धि-क्षमता-द्वारा वा कम्पनीनां अन्वेषणं कर्तुं न शक्यते । तथापि एतत् हस्तचलितरूपेण कर्तुं शक्यते ।
“Markethameleon” से स्क्रीनर।
ते सुलभाः सुलभाः च सन्ति । यथा एव कश्चन व्यापारी पैरामीटर् क्षेत्राणि पूरयितुं आरभते तथा एव पूर्वमेव प्रविष्टमापदण्डैः सह मेलनं कुर्वन्ति कम्पनयः तत्क्षणमेव स्क्रीनस्य अधः दृश्यन्ते स्क्रीनरः तस्य उपयोगस्य विस्तृतनिर्देशैः सह आगच्छति, तथैव प्रशिक्षणस्य भिडियो अपि अस्ति । केवलं ते सर्वे आङ्ग्लभाषायां सन्ति। निःशुल्कसंस्करणं अन्वेषणपरिणामानां रक्षणं न करिष्यति। केषाञ्चन क्षेत्राणां पूरणं अपि असम्भवं भविष्यति । उत्तरार्द्धाः मुख्यतया तान्त्रिकविश्लेषणसम्बद्धाः सन्ति ।
याहू स्क्रीनर
इदं प्रतिभूतिषु सज्ज-अन्वेषण-मापदण्डैः सह आगच्छति । भवान् इच्छति चेत् कदापि टेम्पलेट् सम्पादयितुं शक्नोति । सर्वथा व्यापारिणा स्वयमेव केचन क्षेत्राणि पूरयितव्यानि भविष्यन्ति । ये आरम्भकर्तृभ्यः विपण्या परिचिताः न सन्ति, तेषां कृते एतत् जटिलं प्रतीयते । केषाञ्चन महत्त्वपूर्णानां मापदण्डानां सुधारणं, उदाहरणार्थं, समानानि विकासदराणि लाभप्रदता च, सशुल्कसंस्करणस्य क्रयणस्य अनन्तरमेव उपलब्धं भविष्यति
स्क्रीनर तुलना
स्टॉक स्क्रीनर नाम | आरम्भकानां कृते उपयुक्तम् अस्ति वा ? | क्षेत्राणि स्वयमेव पूर्णं कुर्वन्तु | अतिरिक्त इनपुट विकल्पों की उपलब्धता |
फिन्विस् | + इति | + इति | + इति |
ज़क्स् | + इति | – 1 . | – 1 . |
“Markethameleon” से स्क्रीनर। | – 1 . | + इति | + इति |
याहू स्क्रीनर | – 1 . | + इति | – 1 . |
स्टॉक स्क्रीनरः व्यापारिणः सहायकः भवति । परन्तु एतत् केवलं सहायकम् एव। सः कार्यं सम्पन्नं कर्तुं न शक्नोति। कार्यक्रमः केवलं निर्दिष्टमापदण्डानुसारं प्रतिभूतिम् अन्वेषयति । मापदण्डाः कियत् सक्षमतया निर्धारिताः सन्ति इति व्यापारिणः एव कौशलस्य आधारेण भवति ।