एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च

Методы и инструменты анализа

एटीआर सूचकस्य उपयोगः कथं करणीयः, एटीआर सूचकस्य आधारेण चार्टे औसतसत्यपरिधिः कथं दृश्यते, सेटिंग्, एटीआर सूचकस्य आधारेण व्यापाररणनीतयः, कदा तस्य उपयोगः करणीयः, केषु यन्त्रेषु च, तद्विपरीतम्, कदा न कर्तव्यम् इति। एटीआर (औसत सच्चा सीमा) सूचक एक तकनीकी विश्लेषण सूचक को संदर्भित करता है
जो बाजार या मूल्य अस्थिरता की गणना करता है। एतेन
कस्यापि प्रतिभूतेः मूल्ये परिवर्तनेन सह सम्बद्धस्य अस्थिरतायाः विश्लेषणं भवति ततः व्यापारार्थं सर्वोत्तमसमयं चयनं भवति । एटीआर अतीव लोकप्रियः व्यापारसूचकः इति मन्यते, परन्तु व्यापारिणः एटीआरस्य व्याख्यां वा अशुद्धरूपेण उपयोगं वा कुर्वन्ति इति द्रष्टुं सामान्यम् अस्ति ।
एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च

एटीआर चार्टे सूचकः किम् अस्ति तथा च सूचकः किं दर्शयति

एटीआर एकः तकनीकीसूचकः अस्ति यः कस्यापि सम्पत्तिमूल्यस्य अस्थिरतां मापयति । यतः एटीआर अस्थिरतासूचकः अस्ति, तस्मात् विशिष्टसमयसीमायां मूल्ये औसतेन कियत् उतार-चढावः भवति इति दर्शयति । मूल्यस्य उतार-चढावः विशालः द्रुतश्च भवति तदा औसतसत्यपरिधिः उच्चमूल्यं प्राप्नोति । सूचकस्य न्यूनतममूल्यानि दीर्घकालस्य पार्श्वगतिकालस्य विशिष्टानि सन्ति, ये विपण्यस्य उपरिभागे समेकनस्य समये च भवन्ति
एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च औसतसत्यपरिधिः (ATR) निम्नलिखितरूपेण व्याख्यातुं शक्यते ।

  1. सूचकमूल्यं यथा अधिकं भवति तथा प्रवृत्तिपरिवर्तनं अधिकं पूर्वानुमानीयम् ।
  2. मूल्यं यथा लघु भवति तथा प्रवृत्तिगतिः दुर्बलता भवति।

महत्वपूर्णः! सूचकः मूल्यप्रवृत्तिसूचनानि न दर्शयति, अपितु केवलं मूल्यस्य अस्थिरतायाः प्रमाणं दर्शयति ।

एटीआर मूल्यानि अधिकतया १४ दिवसकालस्य कृते गण्यन्ते । विश्लेषकाः तस्य उपयोगं कुर्वन्ति यत्किमपि अवधिपर्यन्तं अस्थिरतां मापनार्थं, अन्तर्दिनसमयसीमातः उच्चतरसमयसीमापर्यन्तं । उच्च एटीआर मूल्यं वर्धिता अस्थिरतां सूचयति, यदा तु न्यून एटीआर मूल्यं न्यूनतमं अस्थिरतां सूचयति । https://articles.opexflow.com/व्यापार-प्रशिक्षण/समय-सीमा.htm

एटीपी सूचकस्य गणनायाः उदाहरणम्

स्टॉक्स्, विदेशी मुद्रा तथा वस्तुओं की अस्थिरता को मापने के लिए एक उपकरण के रूप में एटीआर को क्रिप्टो व्यापार में भी उपयोग किया जा सकता है। क्रिप्टोमुद्रामूल्यानां घातीयवृद्धेः पतनस्य च कारणेन उच्च-अस्थिरतायाः कारणेन क्रिप्टो-वातावरणस्य कृते इदं सुयोग्यं भवति विधिः निश्चितकालपर्यन्तं मूल्यगतिः गणयितुं शक्नोति । परन्तु एटीआर प्रत्यक्षतया क्रिप्टो-प्रवृत्तेः दिशां न सूचयति । अपि तु प्रवृत्तिपरिवर्तनस्य संकेतं ददाति । एटीआर मूल्यं यथा अधिकं भवति तथा बिटकॉइन / अन्यस्य क्रिप्टोमुद्रायाः प्रवृत्तौ परिवर्तनस्य सम्भावना अधिका भवति तथा च मूल्यं यत्किमपि न्यूनं भवति तथा उतार-चढावः गतिः दुर्बलः भवति।

एटीआर सूचकः किं दर्शयति ?

इदं सूचकं MT4 टर्मिनल् सहितं कस्मिन् अपि व्यापारकार्यक्रमे उपलभ्यते, तथा च Insert मेनूद्वारा चार्ट् स्क्रीन मध्ये योजयितुं शक्यते । मुख्यचार्टस्य अधः संकेतरेखारूपेण पटले दृश्यते ।
एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च एटीआर रेखा प्रवृत्तिस्य दिशां बलं वा न सूचयति । अन्यस्य सूचकस्य उपयोगेन एतत् दत्तांशं निर्धारितव्यम् । परन्तु एल्गोरिदम् इत्यस्य उपयोगेन उच्च-निम्न-अस्थिरतायुक्तानि विपण्यं द्रष्टुं शक्यते । यदि सूचकः निम्नस्तरस्य अस्ति तर्हि सपाटः अपेक्षितः, आदेशस्य उद्घाटनस्य आवश्यकता नास्ति । सर्वे दत्तांशाः पूर्णतया स्वचालितविधाने प्रदर्शिताः भवन्ति । व्यापारिणां गणनायाः आवश्यकता नास्ति, केवलं संकेतानां सम्यक् व्याख्या करणीयम्। केषुचित् सन्दर्भेषु भवन्तः सूचकस्य उपयोगेन विपण्यप्रवेशबिन्दवः अन्वेष्टुं शक्नुवन्ति । विभिन्नसूचकाङ्कानां विपरीतम् एटीआर मूल्यविपर्ययः न दर्शयति । केवलं दत्तसमये अस्थिरतायाः निर्धारणाय एव तस्य उपयोगः भवति । न केवलं एतस्य सूचकस्य प्रयोगः सम्भवति । अन्येषां तान्त्रिकसूचकानाम् आवश्यकता वर्तते।

एटीआर गणना सूत्र

True Range इत्येतत् निम्नलिखितमूल्यानां मध्ये बृहत्तमम् अस्ति ।

  • अतीतस्य समापनमूल्यस्य वर्तमानस्य उच्चस्य च मध्ये अन्तरम्;
  • वास्तविक अधिकतम एवं न्यूनतम के बीच का अन्तर;
  • अतीतस्य समापनमूल्यस्य वर्तमानस्य च न्यूनस्य च मध्ये अन्तरम्।

True Range = Max(High[1]-Low[1]; High[1] – Close[2]; Close[2]-Low[1]) औसत True Range को सत्य श्रेणी का चल औसत माना जाता है: औसत True सीमा = एसएमए (टीआर,एन)। सेटिङ्ग्स् इत्यस्य विषये अस्मिन् सति केवलं १४ इत्यस्य समः औसतकालः एव उपलभ्यते ।

एटीआर गणना

अतः, मोमबत्तीनां सरल-उदाहरणानाम् आधारेण एटीआर-गणना कथं भवति । कस्यचित् व्यापारिणः सम्यक् कार्यं कर्तुं तस्य सूचकाः कथं निर्मीयन्ते इति अवगन्तुं आवश्यकम्। एटीआर इत्यस्य अर्थः अस्ति Average True Range इति, यस्य अर्थः अस्ति यत् ATR इत्यनेन औसतेन मूल्यं कियत् चलति इति माप्यते । अधः भवन्तः कतिचन उदाहरणानि द्रष्टुं शक्नुवन्ति यत् सूचकः स्वगणनार्थं किं प्रयुङ्क्ते । यथा यथा ऊर्ध्वं गच्छति तथा तथा अन्तिमस्य निकटस्य तथा मोमबत्तीयाः वर्तमानस्य उच्चस्य (वामस्य) मध्ये दूरं निर्धारयति । क्षयस्य समये एटीआर अतीतं निकटं निकटं (मध्यम) मोमबत्तीं च पश्यति। पूर्वनिमीलनस्य वर्तमाननिम्नस्य च न्यूनतमदूरे सूचकः मोमबत्तीयाः पूर्णपरिधिं दृष्ट्वा उच्चं निम्नं च (दक्षिणे) गृह्णीयात्
एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च पुनः एटीआर अस्थिरतामापनसाधनम् अस्ति । अस्थिरता गतिरूपेण आगच्छति। एतेन सम्पत्तिं वा भागं वा क्रयविक्रयं वा कर्तुं बहु दबावः सूचितः भवति । चार्टे लघुतराः मोमबत्तयः समेकनस्य अवधिः भवन्ति यदा स्टॉकाः तावत् अस्थिराः न भवन्ति। एकः वर्धमानः एटीआरः दर्शयति यत् स्टॉकः चलति। परन्तु गतिदिशां न दर्शयिष्यति।

संचालन का सिद्धान्त

एटीआर भवन्तं औसतस्य उपयोगेन प्रवृत्तिपरिवर्तनस्य पूर्वानुमानं कर्तुं शक्नोति तथा च अस्थिरतायाः पहिचानं करोति। यदि एटीआर मूल्यं वर्धते तर्हि उच्चा अस्थिरता भवति तथा च प्रवृत्तिपरिवर्तनस्य उच्चा सम्भावना भवति। तथैव न्यूनः एटीआरः न्यूनमूल्यानां अस्थिरतां निर्दिशति । अनिवार्यतया, एतत् एकस्य सुरक्षापरिधिस्य मौलिकसंकल्पनायाः अनुसरणं करोति (मूल्यं उच्चम् – मूल्यं न्यूनम्); यदि परिधि उच्चा भवति तर्हि अस्थिरता अधिका भवति तथा च तद्विपरीतम्। एटीआर सूचकः अदिशात्मकः अस्ति । तस्य सटीकदिशायाः अपेक्षया प्रवृत्तिपरिवर्तनस्य पूर्वानुमानेन सह अधिकः सम्बन्धः अस्ति । न कदापि दिशा निर्दिशति, यथा वृषभविपर्ययः भविष्यति वा न वा इति। एटीआर ब्रेकआउट् अन्वेष्टुं, प्रवेशसंकेतानां पत्ताङ्गीकरणाय, स्टॉप लॉस् स्थापनार्थं सूचकरूपेण अधिकं उपयोगी भवति । तदतिरिक्तं सर्वदा अन्यैः सूचकैः सह संयोगेन उपयुज्यते,
प्रवृत्ति रेखाएँ .

एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च
समर्थन एवं प्रतिरोध रेखाएँ सामान्यतः क्षैतिज होती हैं
ATR माप एक बहुमुखी सूचक है क्योंकि यह संपत्ति वर्गों या बाजारों में मूल्य परिवर्तनों की अस्थिरता को माप सकता है . तदतिरिक्तं, अन्तदिनात् उच्चतरसमयसीमापर्यन्तं, कस्यापि विशिष्टकालस्य कृते अस्थिरतायाः मापनार्थं तस्य उपयोगः भवति । ATR सूचकस्य उपयोगस्य रहस्यं, यस्य विषये सर्वे मौनम् सन्ति, कथं उपयोगः विन्यस्तः च: https://youtu.be/Wu-U0L7T3wE

एकस्य स्थितिं निर्गन्तुं ATR इत्यस्य उपयोगः

एटीआर प्रायः अनुकूलविरामहानिः सेट् कर्तुं उपयुज्यते, तथैव प्लवमानं स्थिरं च । व्यापारस्य कृते अस्थिरतायाः आधारेण स्टॉप लॉस् निर्धारयितुं विचारः प्रायः उपयुज्यते । आवश्यकस्य स्टॉप-आर्डर-आकारस्य गणनाय सूचकाङ्कमूल्यं केनचित् स्थिरांकेन गुणितं भवति, यत् भविष्यस्य व्यापारस्य सैद्धान्तिक-अवधितः भिन्नं भवति उदाहरणरूपेण घण्टायाः चार्ट्स् कृते नित्यं २-४ इति विचारयन्तु । कथयतु, EURUSD इत्यत्र प्रतिघण्टाचार्टे ATR = 0.0062 इत्यनेन सह लेनदेनस्य सन्दर्भे भवद्भिः 6.2 इत्यस्य गुणनं स्थिरांकेन करणीयम्, कथयतु 3, ततः स्टॉप् 18-19 बिन्दुः भविष्यति
एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च ट्रेलिंग स्टॉप्स् कृते एटीआर इत्यस्मात् बहु अधिकं व्यावहारिकम्। अस्मिन् सन्दर्भे विपण्यस्य अस्थिरतायाः आधारेण अनुगामी स्टॉप मूल्यं स्वयमेव समायोजितं भविष्यति। मानातु यत् व्यापारः कृतः, स्थितिः लाभः भवति, निश्चितदूरस्य अनन्तरं अनुगामी विरामः मूल्यस्य दिशि गन्तुं आरभते मूल्यं इष्टदिशि तीक्ष्णतया गन्तुं आरभते। अस्मिन् सन्दर्भे अनुगामी-विरामः अत्यन्तं दूरम् आसीत्, येन विपण्यं निरन्तरं गन्तुं शक्नोति स्म । तदनन्तरं प्रक्रिया निवर्तते, सपाटः आरभ्यते च । एटीआर तदनुसारं न्यूनीभवति, तथा च पन्थाः लघुः भवति – विरामः मूल्यस्य समीपं गच्छति। प्रबलप्रवृत्तेः अवधिः डुबकीभिः अनुवर्तते तथा च मूल्यानि सहसा पुनः गन्तुं आरभन्ते, न तु समीचीनदिशि इति अनिवार्यम्। यदि सपाटकालस्य अनन्तरं विपर्ययः भवति तर्हि अल्पं नष्टं भवति – विरामः मूल्यस्य अत्यन्तं समीपे एव भविष्यति।

एटीआर इत्यस्य उपयोगः फ़िल्टररूपेण

एटीआर इत्यस्य उपयोगः ट्रेण्ड् फिल्टर् इत्यस्य रूपेण अपि भवति । एतत् एटीआर-चार्ट् मध्ये माध्यिकारेखां आकृष्य क्रियते । यदा एषा रेखा भग्नः भवति तदा महत्त्वपूर्णाः मूल्यचरणाः भवन्ति । सूचकः नकारात्मकः न भवितुमर्हति न च भवेत्, न च तस्य विवक्षितमध्यरेखा भवेत् । चक्षुषा चयनं भवति, प्रत्येकं विशिष्टे । दीर्घकालीन
चल औसत स्थापित करना सर्वोत्तम हैएटीआर चार्ट पर मध्य रेखा के रूप में। यद्यपि एटीआर तस्य चलसरासरीतः अधः अस्ति तथापि उतार-चढावः लघुः अस्ति तथा च विपण्यं शान्तम् अस्ति। यदा एटीआर चलसरासरीतः उपरि पारं करोति तदा एकः प्रवृत्तिः आरभ्यते । अपि च, विशेषज्ञाः भिन्नसमयसीमासु सूचकस्य उपयोगं कर्तुं सल्लाहं ददति, यथा H1 तथा D1 इत्यत्र । यदि तेषां दिशः संयोगं कुर्वन्ति, न्यूनसमये च सूचकः मध्यरेखां लङ्घितवान्, तर्हि विपणेन कूर्दनं कृतम् अस्ति । पुनः, भवद्भिः प्रत्येकस्य विपण्यस्य कृते प्रत्येकं समयसीमायाः कृते च पृथक् पृथक् एटीआर तथा मध्यमरेखा समायोजितुं आवश्यकम्।
एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च एटीआर१४ तथा एमए१०० व्यापारप्रणालीनां कृते मध्यरेखारूपेण सम्यक् कार्यं कुर्वन्ति ये मध्यमं प्रति प्रत्यागमनस्य सिद्धान्ते आधारिताः सन्ति । अपि च अतीव उत्तमम् अस्ति Envelopes (240) सूचकः ATR सूचकमूल्येषु प्रयुक्तः – यदा ATR
Envelopes इत्यस्य अधः भवति, अस्थिरता न्यूना भवति, तथा च चैनलस्य भङ्गस्य अनन्तरं प्रबलं अस्थिरता अपेक्षिता अस्ति।

एटीआर सूचकस्य आधारेण व्यापाररणनीतयः येषां विषये चर्चा न भवति: सेटअपः अनुप्रयोगः च
MT5 टर्मिनले Envelopes ENV सूचकः
सूचकस्य उपयोगः अपि प्रायः औसतमोमबत्तीदीर्घतां स्थापयितुं भवति यदि ATR इत्यस्य वर्तमानमूल्यं, कथयतु, 20 इत्यस्मात् अधिकं वा, विपरीतरूपेण, 10 इत्यस्मात् न्यूनं वा भवति तर्हि प्रविष्टिः लोप्यते । अस्मिन् सति सर्वं सर्वथा स्पष्टं भवति यत् यदि विपण्यां अत्यल्पानि मोमबत्तयः सन्ति तर्हि लाभस्य सम्भावना न्यूनीभवति । यदि मोमबत्तयः अतीव विशालाः सन्ति तर्हि अत्यन्तं घटनाः विपण्यं प्रभावितं करिष्यन्ति, यथा महत्त्वपूर्णवित्तीयवार्तानां घोषणा।

अतृ+दात्र

विपण्यस्य सामान्यदिशां, समयसीमायाः उच्चतरस्थितिं च अवगन्तुं आवश्यकम् । अधिकांशविशेषज्ञाः न्यूनसमयसीमासु व्यापारं कुर्वन्ति तथा च भिन्नसमयसीमायाः विश्लेषणानन्तरं उच्चसमयसीमासु किं किं लक्षितं तत् न गृह्णन्ति। DATR एकः दैनिकः औसतः सत्यः परिधिसूचकः अस्ति । एवं सति अस्थिरता केवलं दैनिकसमयान्तरे एव माप्यते । यथा, DATR सर्वं अधः गन्तुं शक्नोति, यदा तु निम्नकालपरिधिः ATR तरङ्गैः गमिष्यति । परन्तु एटीआर अस्थिरता में सभी निम्न समय स्पाइक बहुत अल्पकालिक हो सकते हैं। एतेन ज्ञायते यत् समग्रतया उच्चतरसमयसीमास्थितेः अवगमनं निम्नसमयसीमासु किं भवितुम् अर्हति इति अवगन्तुं महत्त्वपूर्णम् अस्ति ।

एटीआर सूचक के पक्ष एवं विपक्ष

पक्षपातः १.

  • भिन्न-भिन्न-समय-सीमासु कार्यं कर्तुं उपयुक्तम् – अल्पकालीन-अन्तर्दिवस-व्यापारार्थं दीर्घकालीन-चार्टेषु निवेशार्थं च ।
  • लोकप्रियव्यापारमञ्चेषु पूर्वनिर्धारितरूपेण उपलब्धम्;
  • संवेदनशीलतां निर्धारयितुं चरकालः भवति;
  • एटीआर भवन्तं व्यापाराणां लाभक्षमताम् अपि अवगन्तुं साहाय्यं करिष्यति;
  • सामान्यतया व्यापारिणः एटीआर मूल्यं पश्यन्ति यत् स्टॉप लॉस् स्तरं निर्धारयितुं शक्नुवन्ति, परन्तु तस्य उपयोगस्य अन्ये उपायाः सन्ति ।

माइनसः – १.

  • सूचकः स्वावलम्बी साधनं नास्ति, व्यापारसंकेतान् न ददाति। अतः भवद्भिः व्यापारनिर्णयस्य अन्यैः पद्धतीभिः सह एटीआर इत्यस्य उपयोगः करणीयः ।

अन्ते अयं सूचकः वर्धमानं अस्थिरतां व्यक्तं करोति । सम्भाव्यव्यापारान् अन्वेष्टुं व्यापारिभ्यः अस्थिर-भण्डारस्य आवश्यकता वर्तते । एटीआर संकेतं दातुं शक्नोति यत् अस्थिरता वर्तते वा पर्याप्तं प्रबलं च यत् सम्भाव्यतया प्रवृत्तिं निर्मातुं शक्नोति वा। परिवर्तनशीलविपण्यस्थितीनां अनुकूलनस्य विषये एटीआर इत्येतत् उत्तमं समाधानम् इति वक्तुं शक्यते। परन्तु एकदा अस्थिरतायां महत्त्वपूर्णपरिवर्तनं जातं चेत् विपण्यपरिवर्तनस्य पूर्वानुमानार्थं सर्वोत्तमसूचकः अपि भवितुम् अर्हति । अधिकांशव्यापारिणः असङ्गतपरिणामान् अनुभवन्ति, यत् प्रायः अनम्यव्यापारपद्धतेः परिणामः भवति । उच्चतरसमयसीमायाः अस्थिरव्यवहारेन सह तथा च ऊर्ध्वप्रवृत्तीनां अधःप्रवृत्तीनां च मध्ये अन्तरेन सह एटीआर बहुमुखीव्यापारसाधनं निर्माति

info
Rate author
Add a comment