व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवति

Обучение трейдингу

सरलतया व्यापारे स्टॉप लॉस् किम्, कथं कार्यं करोति तथा च आदेशः कथं भवति – स्टॉप लॉस् आदेशः। जोखिमप्रबन्धनार्थं स्टॉप लॉस् महत्त्वपूर्णं वित्तीयसाधनम् अस्ति, तेषां सह व्यापारिणां कृते पूंजीहानिः च । अस्य भूमिका पूर्वनिर्धारितं अधिकतमं हानिसीमा निर्धारयितुं भवति यत् व्यापारी यदि विषयाः भ्रष्टाः भवन्ति तर्हि स्वीकुर्वितुं इच्छुकः भवति। सर्वे प्रमुखव्यापारमञ्चाः
भवन्तं स्टॉप लॉस् सेट् कर्तुं शक्नुवन्ति, अतः अस्मात् दृष्ट्या अल्पाः प्रतिबन्धाः सन्ति । तस्य सम्यक् उपयोगः कथं करणीयः इति अवगन्तुं महत्त्वपूर्णं यतः अप्रवीणव्यापारिणः तस्य उपयोगं विरले एव कुर्वन्ति, अन्ये निवेशकाः तु एतेषु स्थानेषु दुरुपयोगं कर्तुं शक्नुवन्ति यत्र एतत् परिहर्तव्यम्
व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवति

Contents
  1. किं stop loss इति, आरम्भकानां कृते सामान्या अवधारणाः
  2. Stop Loss and Stop Limit – किं भेदः ?
  3. व्यवहारे भवतः किमर्थं स्टॉप लॉस् इत्यस्य आवश्यकता अस्ति
  4. कुत्र कथं च स्टॉप लॉस् स्थापयितव्यम्
  5. कथं सम्यक् स्टॉप लॉस् चयनं कर्तव्यं तथा च कथं सेट् कर्तव्यम्
  6. स्टॉप लॉस कुत्र स्थापयितव्यम् इति निर्धारयन्ते सति विचारणीयाः कारकाः
  7. Binance, Tinkoff पर एक स्टॉप लॉस सेट करना
  8. स्टॉप् सेट् कर्तुं के के उपायाः सन्ति
  9. कथं न सेट् स्टॉप लॉस
  10. स्टॉप लॉस् सेट् कर्तुं किं सर्वोत्तमम् उपायम्
  11. स्टॉप लॉस् कथं कार्यं करोति
  12. Stop Loss एवं रिस्क टू रिवार्ड अनुपात
  13. इसे सेट करें और इसे रणनीति को विस्मरें
  14. सीमितकालपर्यन्तं Stop Loss गणनाम्
  15. ब्रेक इवन को स्टॉप लॉस को लेकर
  16. स्टॉप्-निष्कासनम् – कथं भवन्तः तस्य उपयोगं स्वलाभाय कर्तुं शक्नुवन्ति
  17. मानसिक रोक हानि : लाभ एवं हानि

किं stop loss इति, आरम्भकानां कृते सामान्या अवधारणाः

कोऽपि निवेशकः स्वस्य पोर्टफोलियोमध्ये हानिः न रोचते। जटिलपरिचालनरणनीतयः विविधीकरणपर्यन्तं हानिपरिहाराय विविधाः हेजिंगविधयः सन्ति
येषां उपयोगः कर्तुं शक्यते, परन्तु सम्भवतः कार्यान्वयनस्य सरलतमः उपायः हानिः स्थगयितुं भवति अस्य परिभाषा सहजज्ञानयुक्ता अस्ति। पदं प्राप्तं मूल्यस्तरं सूचयति यस्मिन् व्यापारी स्वयमेव विपणात् निर्गच्छति। सारतः, एकः स्टॉप लॉस्, सरलशब्देषु, क्रयविक्रयस्य वा आदेशः अस्ति, यः केवलं तदा एव निष्पादितः भविष्यति यदा मूल्यं लेनदेनस्य विरुद्धं एतावत् गच्छति यत् तत् अधिकतमं हानिम् आनयति यत् व्यापारी स्वीकुर्वितुं इच्छति अर्थात् तस्य बृहत् हानिः भवितुं पूर्वं व्यवहारः “च्छेदः” भविष्यति।
व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवतितेन भवन्तः सटीकं जोखिमं स्वीकृत्य हानिम् न्यूनीकर्तुं शक्नुवन्ति । परन्तु यदि व्यवहारः स्वदिशं परिवर्तयति तर्हि सज्जः भवेत् इति पूर्वमेव तस्य गणना महत्त्वपूर्णा अस्ति।
यथा, एकः व्यापारी 200 इत्यस्य काल्पनिकमूल्येन एकं स्टॉकं क्रेतुं निर्णयं करोति तथा च -5% इति स्टॉप लॉस् निर्धारयति। अस्य अर्थः अस्ति यत् यदि विपण्यं विपरीतदिशि गच्छति तर्हि स्थितिः १० हानिः भवति (मूल्यं १९० यावत् पतति, हानिः निवेशराशिः ५% भविष्यति, निवेशः दलालेन बन्दः भविष्यति) .इयं अतीव सरलहानिसीमितप्रणाली अस्ति तथा च मुख्यतया तान् व्यापारिभिः उपयुज्यते ये तकनीकीविश्लेषणं प्राधान्यं ददति। ते जोखिमं सीमितं कर्तुं वा व्यापारस्थाने विद्यमानस्य लाभस्य किञ्चित् रक्षणार्थं वा स्टॉप आदेशं ददति। प्रत्येकं व्यापारे व्यापारमञ्चस्य माध्यमेन विकल्परूपेण स्टॉप लॉस प्लेसमेण्ट् प्रस्तावितं भवति तथा च कदापि परिवर्तयितुं शक्यते।
व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवतितकनीकी दृष्टिकोण से, स्टॉप लॉस क्रय विक्रय करने का सीमा आदेश है, जो व्यापार प्रवेश स्तर के साथ ही दलाल को भेजा जाता है। व्यापारी यत् प्रतिभूतिः क्रेतुं विक्रेतुं वा गच्छति तत् निश्चितमूल्यं प्राप्नोति तदा एव व्यवहारः निष्पादितः भविष्यति । एकदा स्टॉकः एतत् मूल्यं प्राप्तवान् तदा स्टॉप-आर्डरः मार्केट-आर्डरः भवति, अग्रिम-उपलब्ध-मूल्ये (न तु अनिवार्यतया स्टॉप-मूल्येन) पूरितः भवति । व्यापारे स्टॉप लॉस् किम् अस्ति तथा च तस्य आवश्यकता किमर्थम् अस्ति :

  • अपेक्षितप्रतिफलनस्य अनुरूपं जोखिमपुञ्जं संयोजयति;
  • हानिव्यापाराणां न निर्गमनस्य सामान्यदोषं परिहरन्तु (यदा ते वदन्ति “शीघ्रं वा पश्चात् वा पुनः उत्तिष्ठति”, तावत्पर्यन्तं हानिः प्राप्यते);
  • लाभदायक सौदा बंद करें।

व्यवहारे यदा व्यापारी वित्तीययन्त्रे दिशात्मकं स्थानं उद्घाटयति तदा सः दीर्घं वा लघु वा गन्तुं निश्चयति, तत्सहकालं सः यस्मिन् दिशि सट्टेबाजीं करोति तस्य विपरीतपक्षे मूल्यसीमा निर्धारयति, तदनन्तरं स्थितिः स्वयमेव भवति दलालेन निमीलितम्। हस्तचलितरूपेण स्थानं पिधातुं तुलने स्टॉपस्य लाभः अस्ति यत् सर्वं स्वयमेव भवति । मुक्तमञ्चयुक्तस्य सङ्गणकस्य स्मार्टफोनस्य वा पुरतः भवितुं आवश्यकता नास्ति। दलालस्य निर्देशं प्राप्यमाणमेव सः तथापि तस्य अनुसरणं करिष्यति। अवधारणा अस्ति यत् व्यापारलेखे अनिश्चितकालं यावत् हानिस्थानानि स्थापयितुं कोऽपि अर्थः नास्ति।

अतः, हानिः स्थगयतु, आदानप्रदाने तस्य किं अर्थः ? वित्तीयव्यवहारेषु, रोक-हानिः अधिकतमं पूंजी-राशिं “निर्धारयति” यत् व्यापारी हानिम् कर्तुं इच्छति, एकस्य निश्चितमूल्यस्तरस्य आधारेण, यस्य अधः सः श्रेणीबद्धरूपेण स्टॉकस्य पतनं न इच्छति व्यापारे विशिष्टलक्ष्याणां अतिरिक्तं रणनीतिं च अनुसृत्य धनव्यवस्थापनस्य नियमानाम् पालनम् आवश्यकम् । स्टॉप लॉस् निर्धारयितुं एतेषां नियमानाम् भागः अस्ति । एषः स्वचालितः आदेशः अस्ति यः “आत्मिक” निर्णयान् विना व्यापारं यांत्रिकरूपेण बन्दं कर्तुं शक्नोति ।

Stop Loss and Stop Limit – किं भेदः ?

विपण्यमूल्यात् निश्चितमूल्यस्तरं (पूर्वनिर्दिष्टं) तदा एव स्टॉप-आदेशः विपण्य-आदेशः भवति । नूतनस्थानप्रवेशार्थं विद्यमानस्थानात् निर्गमनार्थं च तस्य उपयोगः कर्तुं शक्यते । तत्र भेदः- १.

  • मूल्यं निश्चितस्तरात् अधः पतति चेत् विक्रयणार्थं मार्केट् आदेशं सक्रियं कृत्वा विक्रयविरामहानिः दीर्घस्थानानां रक्षणं करोति। स्टॉप सेल् मूल्यं वर्तमानविपण्यमूल्यात् सर्वदा अधः भवति। यदि मूल्यम् एतावत् न्यूनं पतति तर्हि तदपि पतनं निरन्तरं कर्तुं शक्नोति इति कल्पनायाः आधारेण एषा रणनीतिः अस्ति ।
  • क्रयणविरामहानिः अवधारणात्मकरूपेण समाना भवति, परन्तु लघुस्थानानां रक्षणार्थं उपयुज्यते । स्टॉप मूल्यं वर्तमानविपण्यमूल्यात् उपरि अस्ति तथा च यदि मूल्यं तस्मात् स्तरात् उपरि वर्धते तर्हि तत् प्रवर्तयिष्यते।

स्टॉप लिमिट् आदेशाः स्टॉप लॉस् इत्यस्य सदृशाः सन्ति। परन्तु यथा नाम सूचयति, ते यस्मिन् मूल्ये निष्पादिताः भविष्यन्ति तस्य सीमा अस्ति। द्वौ मूल्यौ निर्दिष्टौ – एकं स्टॉप् मूल्यं, यत् आदेशं विक्रय-आदेशे परिवर्तयति, सीमामूल्यं च । मार्केट विक्रय आदेश न भवितुं स्थाने, सः एकः सीमा आदेशः भवति यः निश्चिते वा उत्तममूल्यस्तरेन वा पूरितः भविष्यति। अंतरण:

  • क्रयसीमा आदेशः दलालं केवलं तदा एव क्रेतुम् वदति यदा मूल्यं निर्दिष्टस्तरं प्राप्नोति वा अधः वा गच्छति।
  • विक्रय सीमा आदेश के साथ दलाल को निर्दिष्ट स्तर या उससे अधिक स्तर पर पहुँचने पर ही विपण्य मूल्य पर विक्रय करने का निर्देश दिया जाता है।

व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवतिअवश्यं, विशेषतः यदि स्टॉकमूल्यं तीव्रगत्या वर्धते वा पतति वा तर्हि तस्य निष्पादनं भविष्यति इति गारण्टी नास्ति । कदाचित् मूल्यं सीमायाः अधः पतति चेत् स्टॉप-लिमिट्-आदेशानां उपयोगः भवति, निवेशकः विक्रेतुं न इच्छति तथा च सीमामूल्यं यावत् न वर्धते तावत् प्रतीक्षितुं सज्जः भवति
यथा, स्टॉकः स्टॉप लॉस् मूल्यं यावत् न पतति, अपितु निरन्तरं वर्धमानः भविष्यति, अन्ते प्रतिशेयरं $50 यावत् प्राप्स्यति। व्यापारी $41 इत्यत्र स्टॉप लॉस् आदेशं रद्दं करोति तथा च $47 इत्यत्र स्टॉप लॉस् स्थापयति, यस्य सीमा $45 भवति। यदि शेयरमूल्यं $47 तः न्यूनं भवति तर्हि आदेशः सीमा आदेशः भवति । यदि आदेशस्य पूरणात् पूर्वं शेयरमूल्यं $45 तः न्यूनं भवति। यावत् मूल्यं $45 यावत् न भवति तावत् अपूरितं तिष्ठति।अनेकाः निवेशकाः यदि कस्यचित् स्टॉकस्य मूल्यं सीमामूल्यात् अधः पतति तर्हि स्टॉप सीमां निष्कासयन्ति, यतः ते केवलं मूल्यस्य पतने हानिः सीमितं कर्तुं तान् स्थापयन्ति यतः तेषां निर्गमनस्य अवसरः नष्टः अस्ति, अतः ते मूल्यस्य उदयं प्रतीक्षन्ते। सीमा-आदेशस्य एकः प्रभावी अनुप्रयोगः भवितुम् अर्हति यत् व्यापारी स्थितिं बन्दं कर्तुं पूर्वं यत् लाभं कर्तुम् इच्छति तस्य पूर्वानुमानं कर्तुं शक्नोति। यथा, यदि क्रयणस्थानं उद्घाटितं भवति तर्हि भवान् एकस्मिन् निश्चितस्तरस्य (वर्तमानस्य उपरि निश्चितसङ्ख्यायां बिन्दुसङ्ख्यायां) विक्रयसीमाक्रमस्य उपयोगं कर्तुं शक्नोति, यत् मूल्यवृद्धेः समये स्वयमेव स्थितिं बन्दं करोति (एवं एते बिन्दवः अर्जयन्ति)

व्यवहारे भवतः किमर्थं स्टॉप लॉस् इत्यस्य आवश्यकता अस्ति

पूर्वतया व्यापारी न जानाति यत् तस्य पूर्वानुमानं विपण्यां पुष्टिः भविष्यति वा, अतः सः मूल्यसीमा निर्धारयति, यत् विपण्यं तस्य व्यापारस्य विपरीतदिशि गच्छति चेत् तस्य रक्षणं करोति स्टॉप लॉस का मुख्य उद्देश्य व्यापारी के व्यापार योजना एवं रणनीति के अनुसार अपेक्षित हानि पर स्थिति को बंद करना होता है। स्पष्टं भवति यत् एकस्मिन् दिशि वा अन्यस्मिन् वा (दीर्घे वा लघु वा) स्थानस्य उद्घाटनस्य पृष्ठे व्यापारिणा कृतं विश्लेषणं (तांत्रिकं वा मौलिकं वा) भवति। वित्तीयबाजारेषु कार्यान्विता कस्यापि रणनीतिः, सांख्यिकीयरूपेण वा न वा, तस्य परिणामाः कार्याणां तुल्यविस्तृतपरिधिः भवति, ये सकारात्मकाः नकारात्मकाः च भवितुम् अर्हन्ति https://articles.opexflow.com/analysis-methods-and-tools/osnovy-i-metody-texnicheskogo-trajdinga.htm वित्तीयबाजाराणां पूर्वानुमानं कर्तुं असम्भवं भवति तथा च कोऽपि व्यापारी, तस्य अनुभवस्य परवाहं विना, मार्गस्य गलत् पार्श्वे भवितुं शक्नोति। एवं सर्वेषां वित्तीयविपण्यसञ्चालकानां कृते स्टॉप लॉस् एकं उपयोगी साधनम् अस्ति। सर्वोत्तमक्रिया अस्ति यत् एकं सुरक्षातन्त्रं प्रदातव्यं यत् व्यवहारस्य इष्टा दिशा गलता भवति चेत् प्रयुक्तं भवति, व्यापारिणा च अधिकतमं सम्भाव्यं हानिः सीमितं भवति

कुत्र कथं च स्टॉप लॉस् स्थापयितव्यम्

सर्वप्रथमं, एतत् ट्रेलरस्य जोखिमदहलीजस्य उपरि निर्भरं भवति – मूल्येन हानिः न्यूनीकर्तव्या, सीमितं च कर्तव्यम्। स्टॉप लॉस अनुमानित स्थितिओं पर रखा जाता है, जैसे जब
अंतर के लिए अनुबंध (CFD) के माध्यम से निवेश करते समय तथा उत्तोलन का उपयोग करते समय। यतो हि अनुमानात्मकस्थानानि अल्पकालीनरूपेण मूल्यं कुत्र गमिष्यति इति पूर्वानुमानस्य आधारेण भवन्ति ।

तद्विपरीतम् दीर्घकालीननिवेशं कुर्वन् एतत् साधनं न्यूनलाभप्रदं भवति । वस्तुतः अधिकांशेषु दीर्घकालीननिवेशेषु तस्य उपयोगस्य अर्थः न भवति ।

दिनव्यापारे स्टॉप लॉस् इत्यस्य उपयोगः महत्त्वपूर्णः इति कारणस्य वित्तीय-उत्साहस्य सह सम्बन्धः अस्ति, यत् अल्पकालिकनिवेशानां कृते विशिष्टं भवति तथा
स्कैल्पिंग् “मार्जिन इन्वेस्टिङ्ग्” इति अपि उच्यते इति उत्तोलनेन व्यापारी वित्तीयसाधनक्रयणार्थं स्वदलालात् धनं ऋणं गृह्णाति । एतेन निवेशानां उतार-चढावः वर्धते, यतः भवन्तः यथा यथा अधिकं निवेशं कुर्वन्ति तथा तथा अधिकं लाभं प्राप्नुवन्ति तथा च अधिकं हानिः भवति ।
व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवतिउत्तोलनस्य उपयोगेन विशेषतः यदि उच्चं भवति तर्हि मूल्यस्य लघु उतार-चढावः निवेशिते पूंजीयां महत्त्वपूर्णं प्रभावं कर्तुं शक्नोति। अतः, स्टॉप लॉस् अत्यधिकं बृहत् उतार-चढावं परिहरितुं साहाय्यं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति, येन सर्वेषां निवेशितानां धनानाम् हानिः भवितुम् अर्हति । अवश्यं, एकं स्टॉप लॉस् कथं स्थापयितुं शक्यते इति ज्ञातुं बहु अभ्यासः महत्त्वपूर्णः अस्ति यत्र सः स्थितिं लाभं प्राप्तुं न निवारयित्वा यथासम्भवं हानिः सीमितं कर्तुं शक्नोति। व्यापारिणः जानन्ति यत् एतादृशाः समयाः सन्ति यदा पुनः उपरि गमनम् आरभ्यतुं पूर्वं व्यापारः किञ्चित् नकारात्मकः भवति। अनुभवं प्राप्तुं स्वपुञ्जं जोखिमं न कृत्वा डेमो खातं उद्घाटयितुं सर्वोत्तमम्। दीर्घकालीननिवेशैः सह एकः स्टॉप-लोस् निरर्थकः भवति यतोहि वैश्विक-आर्थिक-वृद्धेः परिणामेण दीर्घकालं यावत् वित्तीय-विपणयः वर्धन्ते । अल्पकालीनरूपेण अपि उतार-चढावः भवति चेदपि आर्थिकस्थितौ परिवर्तनस्य कारणेन (मन्दता, केन्द्रीयबैङ्कस्य दरवृद्धिः इत्यादयः अनिश्चितताः) एतेन दीर्घकालीनदृष्टिकोणे परिवर्तनं न भवति एतत् विशेषतया तदा सत्यं भवति यदा दीर्घकालीनवृद्धिलक्ष्याणि सन्ति येषु वित्तीयसाधनेषु निवेशः भवति, तथाकथिताः विकाससमूहाः (ये द्रुतगत्या वर्धन्ते परन्तु अद्यापि लाभांशं न ददति) इति विश्वप्रसिद्धब्राण्ड्-युक्ताः बृहत्-कैप्-कम्पनयः सन्ति चेदपि ते आर्थिकदृष्ट्या तरुणाः एव तिष्ठन्ति । आर्थिकवातावरणे लघुपरिवर्तनं (केन्द्रीयव्याजदरेषु परिवर्तनम्) तेषां मूल्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति । तथा च स्टॉप लॉस् निर्धारयति समये कम्पनीयाः दीर्घकालीनसंभावनानां घोषणायै समयः प्राप्तुं पूर्वं तत् अधः आनयिष्यते इति जोखिमः भवति। आर्थिकस्थितौ परिवर्तनस्य कारणात् (मन्दी, केन्द्रीयबैङ्कानां उच्चदराणि अन्ये च अनिश्चितताः) एतेन दीर्घकालीनदृष्टिकोणे परिवर्तनं न भवति एतत् विशेषतया तदा सत्यं भवति यदा दीर्घकालीनवृद्धिलक्ष्याणि सन्ति येषु वित्तीयसाधनेषु निवेशः भवति, तथाकथिताः विकाससमूहाः (ये द्रुतगत्या वर्धन्ते परन्तु अद्यापि लाभांशं न ददति) इति विश्वप्रसिद्धब्राण्ड्-युक्ताः बृहत्-कैप्-कम्पनयः सन्ति चेदपि ते आर्थिकदृष्ट्या तरुणाः एव तिष्ठन्ति । आर्थिकवातावरणे लघुपरिवर्तनं (केन्द्रीयव्याजदरेषु परिवर्तनम्) तेषां मूल्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति । तथा च स्टॉप लॉस् निर्धारयति समये कम्पनीयाः दीर्घकालीनसंभावनानां घोषणायै समयः प्राप्तुं पूर्वं तत् अधः आनयिष्यते इति जोखिमः भवति। आर्थिकस्थितौ परिवर्तनस्य कारणात् (मन्दी, केन्द्रीयबैङ्कानां उच्चदराणि अन्ये च अनिश्चितताः) एतेन दीर्घकालीनदृष्टिकोणे परिवर्तनं न भवति एतत् विशेषतया तदा सत्यं भवति यदा दीर्घकालीनवृद्धिलक्ष्याणि सन्ति येषु वित्तीयसाधनेषु निवेशः भवति, तथाकथिताः विकाससमूहाः (ये द्रुतगत्या वर्धन्ते परन्तु अद्यापि लाभांशं न ददति) इति विश्वप्रसिद्धब्राण्ड्-युक्ताः बृहत्-कैप्-कम्पनयः सन्ति चेदपि ते आर्थिकदृष्ट्या तरुणाः एव तिष्ठन्ति । आर्थिकवातावरणे लघुपरिवर्तनं (केन्द्रीयव्याजदरेषु परिवर्तनम्) तेषां मूल्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति । तथा च स्टॉप लॉस् निर्धारयति समये कम्पनीयाः दीर्घकालीनसंभावनानां घोषणायै समयः प्राप्तुं पूर्वं तत् अधः आनयिष्यते इति जोखिमः भवति। केन्द्रीयबैङ्कस्य दरवृद्धिः अन्ये च अनिश्चितताः) दीर्घकालीनदृष्टिकोणं न परिवर्तयति। एतत् विशेषतया तदा सत्यं भवति यदा दीर्घकालीनवृद्धिलक्ष्याणि सन्ति येषु वित्तीयसाधनेषु निवेशः भवति, तथाकथिताः विकाससमूहाः (ये द्रुतगत्या वर्धन्ते परन्तु अद्यापि लाभांशं न ददति) इति विश्वप्रसिद्धब्राण्ड्-युक्ताः बृहत्-कैप्-कम्पनयः सन्ति चेदपि ते आर्थिकदृष्ट्या तरुणाः एव तिष्ठन्ति । आर्थिकवातावरणे लघुपरिवर्तनं (केन्द्रीयव्याजदरेषु परिवर्तनम्) तेषां मूल्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति । तथा च स्टॉप लॉस् निर्धारयति समये कम्पनीयाः दीर्घकालीनसंभावनानां घोषणायै समयः प्राप्तुं पूर्वं तत् अधः आनयिष्यते इति जोखिमः भवति। केन्द्रीयबैङ्कस्य दरवृद्धिः अन्ये च अनिश्चितताः) दीर्घकालीनदृष्टिकोणं न परिवर्तयति। एतत् विशेषतया तदा सत्यं भवति यदा दीर्घकालीनवृद्धिलक्ष्याणि सन्ति येषु वित्तीयसाधनेषु निवेशः भवति, तथाकथिताः विकाससमूहाः (ये द्रुतगत्या वर्धन्ते परन्तु अद्यापि लाभांशं न ददति) इति विश्वप्रसिद्धब्राण्ड्-युक्ताः बृहत्-कैप्-कम्पनयः सन्ति चेदपि ते आर्थिकदृष्ट्या तरुणाः एव तिष्ठन्ति । आर्थिकवातावरणे लघुपरिवर्तनं (केन्द्रीयव्याजदरेषु परिवर्तनम्) तेषां मूल्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति । तथा च स्टॉप लॉस् निर्धारयति समये कम्पनीयाः दीर्घकालीनसंभावनानां घोषणायै समयः प्राप्तुं पूर्वं तत् अधः आनयिष्यते इति जोखिमः भवति। तथाकथित वृद्धि स्टॉक (कम्पनियों जो तीव्रता से बढ़ती हैं परन्तु अभी तक लाभांश नहीं देती हैं)। विश्वप्रसिद्धब्राण्ड्-युक्ताः बृहत्-कैप्-कम्पनयः सन्ति चेदपि ते आर्थिकदृष्ट्या तरुणाः एव तिष्ठन्ति । आर्थिकवातावरणे लघुपरिवर्तनं (केन्द्रीयव्याजदरेषु परिवर्तनम्) तेषां मूल्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति । तथा च स्टॉप लॉस् निर्धारयति समये कम्पनीयाः दीर्घकालीनसंभावनानां घोषणायै समयः प्राप्तुं पूर्वं तत् अधः आनयिष्यते इति जोखिमः भवति। तथाकथित वृद्धि स्टॉक (कम्पनियों जो तीव्रता से बढ़ती हैं परन्तु अभी तक लाभांश नहीं देती हैं)। विश्वप्रसिद्धब्राण्ड्-युक्ताः बृहत्-कैप्-कम्पनयः सन्ति चेदपि ते आर्थिकदृष्ट्या तरुणाः एव तिष्ठन्ति । आर्थिकवातावरणे लघुपरिवर्तनं (केन्द्रीयव्याजदरेषु परिवर्तनम्) तेषां मूल्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति । तथा च स्टॉप लॉस् निर्धारयति समये कम्पनीयाः दीर्घकालीनसंभावनानां घोषणायै समयः प्राप्तुं पूर्वं तत् अधः आनयिष्यते इति जोखिमः भवति।

कथं सम्यक् स्टॉप लॉस् चयनं कर्तव्यं तथा च कथं सेट् कर्तव्यम्

तत्र मूलभूताः नियमाः सन्ति ये बुद्धिपूर्वकं लाभप्रदतया च स्टॉप लॉस् निर्धारयितुं सूचयन्ति।

  1. सटीकं प्रवेशमूल्यं चिनुत . कदापि यादृच्छिकमूल्येन व्यापारं न उद्घाटयन्तु, परन्तु प्रवेशमूल्यं अध्ययनं कृत्वा अस्मिन् बिन्दौ एव विपण्यं प्रविशन्तु। एवं प्रवेशबिन्दुतः अल्पदूरे एव स्टॉप लॉस् स्थापयितुं शक्यते, यत्र मूल्यानि केवलं तदा एव आगन्तुं शक्नुवन्ति यदा विपण्यविश्लेषणं गलत् आसीत् । एवं आदेशः भवन्तं अल्पक्षतिं कृत्वा निर्गन्तुं, विपण्यं, स्थितिं च पुनः विश्लेषितुं, सम्भवतः, उत्तममूल्येन पुनरागमनं च कर्तुं शक्नोति ।
  2. stop loss इति परिभाषयतु . भवद्भिः पूर्वमेव निर्णयः करणीयः यत् कियत् पूंजी जोखिमं कर्तव्यम् (पिप्स् वा धनेन वा)। महत्त्वपूर्णं यत् स्टॉप लॉस व्यापारात् अपेक्षितलाभात् न्यूनं भवति, अन्येषु शब्देषु, हानिनिर्गमनमूल्यं लाभनिर्गममूल्यात् विपण्यप्रवेशमूल्यस्य समीपे एव भवेत्।
  3. संचालनात् पूर्वं व्यापारयोजनां कुर्वन्तु . हानिस्य लाभस्य च कृते अग्रिमप्रवेशनिर्गमनमूल्यानां विश्लेषणं चयनं च कुर्वन्तु। प्रत्येकं लेनदेनं अध्ययनार्थं, विपण्यस्य स्थितिं विश्लेषणार्थं किञ्चित् समयं समर्पयितुं आवश्यकम्।

व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवति

व्यापारिणः कृते कठिनतमं कार्यं पराजयं स्वीकुर्वितुं भवति। यदि निवेशः अपेक्षितरूपेण न गच्छति तथा च स्टॉप लॉस् मारयति तर्हि भवन्तः तत् सुलभतया ग्रहीतव्यम्। एकः महती त्रुटिः अस्ति यदा कश्चन व्यापारी स्टॉप लॉस् चालयति येन यदि किमपि त्रुटिः भवति तर्हि मूल्येन प्रभावितः न भवति।

स्टॉप लॉस कुत्र स्थापयितव्यम् इति निर्धारयन्ते सति विचारणीयाः कारकाः

Stop loss positioning वास्तवतः तर्कस्य अनुसरणं कर्तव्यम्। स्टॉप लॉस बिन्दुः सः बिन्दुः भवेत् यस्मिन् मूलव्यापारविचारः (यः व्यापारं प्रेरितवान्) पुनः मान्यः नास्ति । अत्यन्तं न्यूनं स्टॉप लॉस् निर्धारयितुं व्यापारिणः उत्तमं परिणामं प्राप्तुं संभावनानां हानिः भवति इति धमकी ददाति, यतः अधिकांशव्यापाराः लाभं प्राप्तुं पूर्वं निमीलिताः भविष्यन्ति स्पष्टतया, अत्यधिकं स्टॉप लॉस् सेटिङ्ग् अपि नकारात्मकं परिणामं जनयति, यतः अपेक्षितानि हानिः अतिशयेन भवितुम् अर्हति ।

Binance, Tinkoff पर एक स्टॉप लॉस सेट करना

Binance इत्यस्य OCO (One Cancel the Other) इति नामकः आदेशविकल्पः अस्ति यः एकस्मिन् समये take profit तथा ​​stop loss रणनीतयः सेट् कर्तुं शक्नोति । वस्तुतः तेषु एकः एव निष्पादितः भविष्यति । एकः अनुप्रयोगः आंशिकरूपेण पूर्णतया वा निष्पादितमात्रेण शेषः रद्दः भवति ।
व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवतिओसीओ प्रपत्रस्य “लेनदेन” विभागे द्रष्टुं शक्यते यत्र भर्तुं ४ क्षेत्राणि प्रदत्तानि सन्ति, यत्र सन्ति:

  • मूल्यं यत्र take profit मूल्यं सूचितं भवति
  • Stop, यत् stop loss सक्रियणस्य स्तरं सूचयति
  • सीमा – स्टॉप लॉस का वास्तविक मूल्य

किमर्थं स्थगित्वा सीमां स्थापयित्वा ? यतः मूल्यं पुस्तके वस्तुतः न दृश्यते यावत् स्टॉपः न मारितः, यस्मिन् बिन्दौ मूल्यं सीमाविधाने प्रविशति यत्र ततः निष्पादितं भविष्यति । अस्य कारणात् Limit Stop इत्यस्य अधः अस्ति । स्पष्टतया, उल्टाः भागाः चालनं लघु (मार्जिन) व्यापारार्थं अपि कार्यात्मकं भवति। एवं सति मूल्यानि विपर्यस्तानि भविष्यन्ति, यतः लाभस्य मूल्यं न्यूनं भविष्यति, विरामस्य च अधिकं मूल्यं भविष्यति । अन्यः विधिः पूर्वक्रयणद्वारा व्यापारी पूर्वमेव विपण्यं प्रविष्टः इति कल्पयति । परन्तु अस्मिन् स्तरे ओसीओ इत्यस्य लाभः अपि ग्रहीतुं शक्यते । मानातु यत् विपण्यस्थितिः परिभाषिता नास्ति। एवं क्रयमूल्यं न्यूनस्तरं निर्धारयितुं शक्यते, सम्भवतः पुनरागमनस्य अवरोधनार्थम् । परन्तु यदि एतत् न भवति तर्हि मूल्यं अक्षरशः ऊर्ध्वं “विस्फोटयति” इति भवितुं शक्नोति । अस्मिन् परिस्थितौ स्पष्टं भवति यत् उच्चतरं प्रविष्ट्वा न्यूनं अर्जयिष्यसि, परन्तु न्यूनातिन्यूनं पूर्णोदये भविष्यति। सर्वथा अपि अस्य आयोजनस्य अन्तिमभागात् लाभं ग्रहीतुं शक्नुवन्ति ।
व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवतिTinkoff
Investments -इत्यत्र द्वौ स्टॉप-आदेशौ निर्धारयितुं शक्यते – लाभं गृहीत्वा हानि-स्थगितम् । आवश्यकः:

  • Investment ट्याब् → Catalog → इत्यत्र गत्वा इष्टं कार्यं चिनोतु । stop loss/take profit इति क्षेत्रे +Add नुदन्तु । ततः (ऊर्ध्वदक्षिणविण्डो मध्ये) Requests toggle स्विच् चालू कुर्वन्तु ।
  • मूल्यं वा स्टॉप आदेशं वा निर्दिशन्तु।
  • लॉटस्य संख्यां निर्दिशतु (क्रयणं विक्रयणं वा)।
  • Expose इत्यत्र क्लिक् कुर्वन्तु ।

व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवतिSberbank Investor अनुप्रयोगे stop loss function
इत्येतत् stop limit इति उच्यते । वयं विक्रयणस्य विषये वदामः इति वदामः। वयं इष्टं सम्पत्तिं चिनोमः, sell बटन् उपरि क्लिक् कुर्मः, एकं पृष्ठं दृश्यते यस्मिन् वयं इष्टं कार्यं सूचयामः । क्रयणं समानम् । स्टॉप लॉस कथं स्थापयितव्यम् : १.

  • S अक्षरयुक्तं उद्धृतानां अङ्गुलीनां चिह्नं नुदन्तु ।
  • एकं विण्डो उद्घाट्यते यत्र भवान् stop loss execution पैरामीटर्स् सेट् कर्तुं शक्नोति ।
  • आदेश सक्रियण शर्त (विक्रय, खरीद) निर्दिष्ट करें।
  • एकं स्टॉप लॉस स्ट्राइक मूल्यं चिनुत (दीर्घस्थानस्य प्रवेशमूल्यात् अधः, लघुस्थानस्य प्रवेशबिन्दुतः अधः)।
  • यस्मिन् मूल्ये आदेशः स्थापितः भवति तत् मूल्यं निर्धारयन्तु (सुरक्षिततमः विकल्पः “विपण्यमूल्ये” अस्ति) ।

स्टॉप् सेट् कर्तुं के के उपायाः सन्ति

वयं निश्चितरूपेण वक्तुं शक्नुमः यत् यदा कश्चन व्यापारी स्टॉप लॉस् उद्घाटयितुं निश्चयति तदा सः अस्मिन् व्यवहारे किञ्चित् धनं जोखिमं कर्तुं सज्जः भवति। अवश्यं, हानिः कटयितुं एकं कौशलं वर्तते यत् व्यापारिणः कालान्तरे शिक्षन्ति यदि लक्ष्यं उच्चसफलतां प्राप्तुं भवति। यः कोऽपि व्यापारी विपण्यां प्रवेशं कर्तुं निश्चयति सः निश्चितरूपेण जानाति यत् कदा व्यापारे प्रवेशः निर्गमनं च कर्तव्यः, व्यापारमञ्चे स्थानं उद्घाटयितुं पूर्वमपि स्टॉप लॉस् स्थापनार्थं विविधाः मापदण्डाः सन्ति, यद्यपि एक-आकार-सर्व-योग्य-उत्तम-मार्गः नास्ति । एतत् पदं चयनं कृत्वा भवन्तः यत् जोखिमं गृह्णन्ति तत् अवगन्तुं महत्त्वपूर्णम्। तकनीकीव्यापारिणः विपण्यं समयं निर्धारयितुं उपायान् अन्विषन्ति, तथा च प्रयुक्तानां समयविधिप्रकारस्य आधारेण स्टॉप हानिः, स्टॉप सीमाः च भिन्नरूपेण प्रयुक्ताः भवन्ति केषुचित् सन्दर्भेषु सार्वत्रिकस्थापनस्य उपयोगः भवति, यथा सर्वेषु प्रतिभूतिषु ६% अनुगामीविरामः, अन्येषु, ते स्टॉक अथवा प्रतिमानविशिष्टाः सन्ति, यत्र सत्यपरिधिस्य औसतप्रतिशतविरामाः सन्ति । के आधार पर हानि प्रकार बंद करें:

  • प्रतिशतेषु;
  • मौद्रिकदृष्ट्या;
  • मोमबत्ती-प्रतिमानैः चित्रात्मकैः आकृतीभिः च;
  • तकनीकी स्तरों द्वारा (स्थिर एवं गतिशील समर्थन एवं प्रतिरोध);
  • अस्थिरता द्वारा (एटीआर सूचक का उपयोग करके)।

https://articles.opexflow.com/analysis-methods-and-tools/yaponskie-svechi-v-trajdinge.htm प्रतिशतपद्धतेः कृते, व्यापारी इच्छुकस्य पूंजीस्य परिमाणस्य आधारेण सर्वोत्तमा स्टॉप लॉस स्थितिः निर्धारिता भवति प्रत्येकं व्यापारे जोखिमं कर्तुं। इसके तात्पर्य है कि अंतर्निहित सम्पत्ति के पूर्व निर्धारित प्रतिशत द्वारा दिशा के विरुद्ध परिवर्तन होने के बाद किसी स्थिति से निर्गमन होता है। अनुभविनो ट्रेलर् प्रत्येकस्य व्यापारस्य कृते 2% अधिकं पूंजी निवेशं न कर्तुं सल्लाहं ददति। मनी स्टॉप लॉस – किसी दिए गए व्यापार पर होने वाले धन हानि के आधार पर एक आदेश प्रकार। यथा – पूर्वनिर्धारितं मौद्रिकहानिः प्राप्य व्यापारी कस्यापि स्थितिं बन्दं कर्तुं निर्णयं कर्तुं शक्नोति । Candlestick Patterns and Chart Patterns इत्यस्य आधारेण – विशिष्टानां Candlestick patterns इत्यस्य स्थानस्य आधारेण, अथवा reversal अथवा trend continuation patterns इत्यस्य आधारेण ये अमान्यीकरणस्तराः सन्ति। https://लेखाः।
समर्थन एवं प्रतिरोध स्तरों को वर्तमान व्यापार को अमान्य करने वाला सबसे उपयुक्त स्तर निर्धारित करने के लिए। एते तेजी-रणनीतयः कृते क्षैतिजं वा गतिशीलं समर्थनं, मन्द-रणनीतयः कृते स्थिरं वा गतिशीलं वा प्रतिरोध-स्तरं भवितुम् अर्हन्ति ।

अस्थिरता
आधारितं स्टॉप लॉस्
सर्वाधिकं “सुरक्षितम्” इति गणयितुं शक्यते । अस्थिरतायाः आधारेण आदेशं दत्त्वा मूल्यानि “श्वासं” ग्रहीतुं शक्नुवन्ति, अस्थायी प्रतिकूलमूल्यगति-कारणात् अकालं स्थगितानि परिहरन्ति

स्टॉप लॉस की गणना एवं सेट कैसे करें, लाभ लेना, ट्रेलिंग स्टॉप एवं पोजीशनों का आंशिक समापन: https://youtu.be/s8K2NIXhaaM

कथं न सेट् स्टॉप लॉस

स्टॉप लॉस् इत्यस्य मुख्या समस्या अस्ति यत् ते गलत् दिशि कार्यं कुर्वन्ति। यदा स्टॉक्स् न्यूनीभवन्ति तदा ते सर्वोत्तमनिवेशः भवन्ति। इक्विटी इत्यस्य प्रतिफलनं प्रत्यक्षतया सम्बद्धं भवति यत् एकः स्टॉकः कियत् सस्तो भवति। अन्ये वस्तूनि समानानि भवन्ति, यथा यथा सस्तो स्टॉकः भवति तथा तथा अधिकं सम्भाव्यप्रतिफलनं भवति। स्टॉप लॉस् सेट् करणस्य अर्थः अस्ति यत् इदानीं स्टॉकं न विक्रेतुं, अपितु यदा अपेक्षितं प्रतिफलं अधुना अपेक्षया अधिकं भवति तदा तस्य विक्रयणं कर्तुं निर्णयः। तस्य किमपि अर्थः नास्ति। अपि तु सीमा-आदेशानां उपयोगः कर्तुं शक्यते । स्टॉप लॉस लेवलम् अत्यधिकं दूरं निर्धारयित्वा व्यापारी बहु धनस्य हानिः भवति यदि वित्तीयसाधनं गलतदिशि गच्छति। वैकल्पिकरूपेण, क्रयमूल्यस्य अतिसमीपे स्टॉप लॉस लेवलं निर्धारयित्वा व्यापारी धनं हानिम् अनुभवति यतः ते व्यापारेभ्यः अतिशीघ्रं बहिः गृहीताः भवन्ति व्यापारस्य समये समायोजनं विना नियतं वा कठिनं वा स्टॉप लॉस् स्थापितं भवति। व्यापारस्य उद्घाटने स्थापयित्वा तत्रैव स्थापितं भवति (अथवा कदाचित् व्यापारिणः विरुद्धं विपण्यं गच्छति चेदपि भङ्गं कर्तुं उपरि गच्छति)। मूलविचारः अस्ति यत् स्टॉप लॉस् मार्केट रिस्पॉन्सिव न भवति, यावत् व्यापारः बन्दः न भवति तावत् यावत् चालयितुं अनुमन्यते। परन्तु प्रत्येकं वित्तीयसम्पत्तिः कालान्तरे भिन्नरूपेण गच्छति इति दृष्ट्वा एषः दुष्टः विचारः अस्ति ।

स्टॉप लॉस् सेट् कर्तुं किं सर्वोत्तमम् उपायम्

किं स्टॉप लॉस् स्थापयितुं उत्तमः उपायः अस्ति ? न, यथा विपण्यं गच्छति विश्लेषणस्य उपरि अवलम्बते। विशेषज्ञाः मन्यन्ते यत् आदर्शः स्टॉप लॉस् ३:१ स्तरस्य परितः भवेत् । यथा, एकः व्यापारी ३०० पिप्स् कर्तुम् इच्छति तथा च चयनितप्रवेशमूल्यात् १०० पिप्स् इति स्टॉप् लॉस् सेट् करोति । तथापि निश्चितं निरपेक्षं च तन्त्रं नास्ति । स्टॉप लॉस बिन्दु को उस व्यापार विचार के “अमान्यता बिन्दु” के रूप में माना जाना चाहिए जिससे व्यापारी स्थिति खोला। अतः मूल्यं यदा एकं बिन्दुं प्राप्नोति तदा अधिकं हानिः न भवेत् इति स्थितितः बहिः गन्तुं श्रेयस्करम् इति अर्थः । स्टॉप लॉस स्थायित्वं भवितुमर्हति, अथवा हानिः व्यापारार्थं उपलब्धां पूंजीम् महत्त्वपूर्णतया न प्रभावितं कर्तव्यम्। नियमतः एकस्य व्यवहारस्य कृते यदि उपलब्धपुञ्जस्य १-२% भवति तर्हि तत् स्वीकार्यं मन्यते । केचन अधिकं प्रतिशतं, ५–७% इति अनुशंसन्ति । परन्तु व्यापारी कियत् जोखिमं ग्रहीतुं इच्छति इति अवलम्बते। सर्वथा, निश्चितदक्षतायाः व्यापाररणनीतिं प्रयोक्तुं महत्त्वपूर्णम् अस्ति । स्टॉप लॉस “स्मार्ट” भी होना चाहिए, अर्थात् अवलोकित चार्ट पर रणनीतिक बिन्दुओं पर स्थित होना चाहिए। सिद्धान्ततः महत्त्वपूर्णविपण्यस्विंगबिन्दुभ्यः अधः (दीर्घकालं यावत्) अथवा उपरि (संक्षिप्तरूपेण) भवेत् । एतेन मूल्येषु “अल्पं श्वसनकक्षम्” त्यज्यते । अन्येषु शब्देषु, भवन्तः पूर्वस्य उच्चस्य अथवा निम्नस्य तथा स्टॉप लॉस स्तरस्य मध्ये किञ्चित् स्थानं त्यक्तव्यम् । व्यापारी यया यन्त्रेण कार्यं करोति तस्य अस्थिरतां गृहीत्वा महत्त्वपूर्ण-स्विंग-बिन्दुभ्यः दूरं निर्धारयितव्यम् । केवलं जोखिमं न्यूनीकर्तुं चार्टे भिन्न-भिन्न-बिन्दुषु विरामं स्थापयित्वा तस्य प्रवर्तनस्य सम्भावना वर्धते, यस्य परिणामेण स्थितिः निर्गमनं भवति ततः मूल्यानां लक्ष्यं मारयितुं भवति, व्यापारिणा सेट् । एतत् तथाकथितस्य विपण्यकोलाहलस्य परिणामः अस्ति । स्टॉप लॉस आकारस्य निर्णयं कुर्वन् व्यापारी अन्यत् विचारं गृह्णीयात् तत् शान्ततया स्वीकुर्वीत । अन्यथा चिन्ताग्रस्तः व्यापारी पूर्वमेव स्वस्थानं पिधास्यति इति जोखिमः अस्ति । सेट् स्टॉप लॉस की वास्तविक उपलब्धि से पूर्व भी अर्थात्।

स्टॉप लॉस् कथं कार्यं करोति

अस्य साधनस्य उपयोगितायाः निकटसम्बद्धं अवधारणात्मकं कार्यं विशेषतया व्यवहारे स्थापिते सति तुल्यकालिकतया सुलभतया अवगन्तुं शक्यते । सैद्धान्तिकरूपेण स्टॉप लॉसस्य कार्यं निम्नलिखितपक्षेषु भवति ।

  1. केन्द्रीयक्रमः एव अस्ति यस्मिन् विराम-हानि-सम्मेलनं कार्यं क्रियते । एतत् गैज्प्रोम-शेयर-क्रयणं, सुवर्णस्य सूक्ष्म-लोट्, अथवा वैकल्पिकरूपेण ईटीएफ-क्रयणम् इति चिन्तनीयम् । एते क्रयणानन्तरं मूल्यं वर्धयितुं न्यूनीकर्तुं वा शक्नुवन्ति इति यन्त्राणि सन्ति ।
  2. प्रवृत्तिः उपरि अधः च भवितुम् अर्हति . यत्र यत्र हानिः अपेक्षिता भवति तत्र तत्र Stop loss इति सेट् भवति । यदि भवन्तः लाभस्य भागरूपेण तत् निश्चेयुः तर्हि तत् take profit स्यात्।
  3. यदि आदेशशर्तं पूर्णं भवति तर्हि एव स्टॉप लॉस् स्वयमेव प्रवर्तते |
  4. A stop order is usually placed at the resistance level , अथवा किञ्चित् न्यूनतर, प्रतिप्रत्याहारस्य अभावे अधिकानि हानिः न भवेत् इति कृत्वा

Binance पर स्टॉप लॉस कैसे काम करता है: https://youtu.be/BJIZI-8KtBM

Stop Loss एवं रिस्क टू रिवार्ड अनुपात

यदा जनाः स्टॉप लॉस् इति वदन्ति तदा तेषां अर्थः जोखिमस्य पुरस्कारस्य च अनुपातः अपि भवति । यह एक स्टॉप लॉस है जो चर जोखिम और पुरस्कार अनुपात को ध्यान में रखता है और अपेक्षित लाभ की राशि को अपेक्षित हानि की राशि के साथ सहसंबंधित करता है। अतः जोखिम पुरस्कार अनुपात जितना अधिक होगा, उतना ही इस प्रकार का व्यापार वांछनीय होगा। यथा, एकः व्यापारी $5 मूल्येन भागक्रयणं कर्तुं निश्चयति, पूर्वानुमानं च वदति यत् तेषु लाभः $10 भविष्यति। अस्य अर्थः अस्ति यत् शेयरस्य मूल्यं $15 यावत् वर्धयितुं शक्नोति। अस्मिन् सन्दर्भे स्टॉप लॉस् $2.50 इति निर्धारितं भविष्यति, अर्थात् $10 लाभं प्राप्तुं निवेशितस्य पूंजीस्य 50% भागः। अस्य अर्थः अस्ति यत् जोखिम-पुरस्कार-अनुपातः १०:२.५ अथवा ४:१ भविष्यति । (गणक – लाभप्रदता, हर – जोखिम)।

इसे सेट करें और इसे रणनीति को विस्मरें

किं स्टॉप लॉस् केवलं सुरक्षायै उपयुज्यते वा रणनीत्याः अभिन्नभागरूपेण वा, व्यापारिणां मध्ये विवादः भवति यत् स्थिरः (कठोरः), अनुगामी (अनुगामी) स्टॉपः, अथवा द्वयोः संयोजनः श्रेष्ठः अस्ति वा इति वास्तविकता अस्ति यत्, अधिकांशवस्तूनाम् इव, एतत् सर्वं परिस्थितिषु निर्भरं भवति, प्रत्येकस्य प्रकारस्य आदेशस्य पक्षपातः भवति। केचन लाभाः हानिः च व्यापारशैल्याविशेषविशिष्टाः सन्ति, अन्ये सामान्याः । कठिनविरामहानिः “सेट् इट एण्ड् विस्मरतु” इति विशेषतायाः लाभः भवति । यावत् व्यापारः उद्घाटितः भवति तावत् यावत् व्यापारी विपण्यस्य निरीक्षणं न करोति। सर्वप्रथमं, यदि संचालकः प्रतिरोधस्तरयोः स्टॉप लॉस् सेट् कर्तुं केन्द्रितः अस्ति, यत्, नियमतः, एकस्मिन् निश्चिते बिन्दौ आदेशसञ्चयस्य कारणेन स्थिरं तिष्ठति ट्रेलिंग स्टॉप मार्केट परिस्थितियों पर प्रतिक्रिया करता है, . अर्थात् यथा यथा विपण्यं परिवर्तते तथा तथा विरामः। इदं ज्ञातव्यं यत् एतत् केवलं व्यापारस्य प्रवेशानन्तरं स्टॉप लॉस मूवमेंटं न भवति, तस्य अर्थः अस्ति यत् एतत् केषाञ्चन पूर्वनिर्धारितमापदण्डानां व्यापाररणनीत्यां च अनुसारं कार्यं करोति।

सीमितकालपर्यन्तं Stop Loss गणनाम्

पूर्वनिर्धारित समय अवधि पर आधारित स्टॉप लॉस का सिद्धान्त उच्च अस्थिरता क्षणों का उपयोग करके व्यापार संकेतों के अनुरूप होता है। एषा किञ्चित् जटिला पद्धतिः अस्ति । यदि केवलं यतोहि तत् तकनीकीविश्लेषणसूचकं गृहीत्वा स्टॉप लॉस निर्धारणप्रक्रियायाः केन्द्रे स्थापयति। सैद्धान्तिकस्तरस्य किमपि अबोधनीयं अस्पष्टं वा नास्ति : उतार-चढावैः आकृष्यमाणस्य मूल्यपरिधिस्य तत्क्षणं पश्चात् स्टॉप-हानिः स्थापितः भवति सरलतया वक्तुं शक्यते यत्, एकस्य स्टॉप् स्थितिः अस्थिरतायाः “बहिः” इति अर्थः भवति । स्पष्टतया किञ्चित् दूरं, केवलं कतिपयानि पिप्स्। मूलसिद्धान्तः तार्किकात् अधिकः अस्ति । यदि मूल्यं निश्चितकालपर्यन्तं “शारीरिक” उतार-चढावस्य अन्तः तिष्ठति तर्हि मूल्यं अल्पकालीनरूपेण मार्गं विपर्ययितुं शक्नोति, येन व्यापारः सर्वदा पुनः प्राप्तुं शक्यते यतः एकः स्टॉप लॉस् भवन्तं विपणात् निर्गन्तुं शक्नोति यदा स्थितिः पुनः पुनः स्वस्थः न भवति, स्पष्टम् अस्थिरतायाः परं मूल्यस्तरः निर्धारितव्यः इति। तथापि समस्या अस्ति एव – अस्थिरता कथं निर्धारयितव्या ? भवद्भिः तान्त्रिकविश्लेषणस्य उपयोगः करणीयः। अतः, अन्ततः, एषा पद्धतिः सूचकानाम् उपयोगं करोति । तस्य व्यावहारिकरूपेण कोऽपि दोषः नास्ति। यदा व्यापारः यथार्थतया अनिवृत्तः भवति, यथा तान्त्रिकविश्लेषणेन समर्थितः, परन्तु अभ्यासः कठिनः भवति तदा हस्तक्षेपं करोति। प्रथमं भवद्भिः न केवलं पठितुं शक्यते, अपितु सूचकं सम्यक् सेट् कर्तव्यम् । द्वितीयं, मिथ्यासंकेतानां भेदं कर्तुं शक्नुवन्, मिथ्याव्याख्यापरिहाराय आवश्यकम् । यदा व्यापारः यथार्थतया अनिवृत्तः भवति तदा एतत् तान्त्रिकविश्लेषणेन पुष्टिः भवति, परन्तु अभ्यासः कठिनः भवति । प्रथमं भवद्भिः न केवलं पठितुं शक्यते, अपितु सूचकं सम्यक् सेट् कर्तव्यम् । द्वितीयं, मिथ्यासंकेतानां भेदं कर्तुं शक्नुवन्, मिथ्याव्याख्यापरिहाराय आवश्यकम् । यदा व्यापारः यथार्थतया अनिवृत्तः भवति तदा एतत् तान्त्रिकविश्लेषणेन पुष्टिः भवति, परन्तु अभ्यासः कठिनः भवति । प्रथमं भवद्भिः न केवलं पठितुं शक्यते, अपितु सूचकं सम्यक् सेट् कर्तव्यम् । द्वितीयं, मिथ्यासंकेतानां भेदं कर्तुं शक्नुवन्, मिथ्याव्याख्यापरिहाराय आवश्यकम् ।

ब्रेक इवन को स्टॉप लॉस को लेकर

Breakeven इति बिन्दुः यत्र व्यापारी हानिम् न करोति, परन्तु लाभं अपि न प्राप्नोति । भवतः स्टॉप लॉस् इत्यस्य ब्रेकइवेन् प्रति स्थानान्तरणं सत्निर्णयः वा दुष्टनिर्णयः वा भवितुम् अर्हति, एतत् सर्वं परिस्थितिषु निर्भरं भवति। वित्तीयविपण्येषु व्यापारं कुर्वन्तः अधिकांशः दावान् करोति यत् ते स्वपुञ्जीरक्षणार्थं तत् कुर्वन्ति । स्टॉप लॉस् १० पिप्स अधिकं, अथवा प्रवेशमूल्यात् १० पिप्स अधः स्थानान्तरयितुं शक्यते, परन्तु व्यापारिणः अद्यापि तत् सटीकप्रवेशमूल्ये स्थानान्तरयितुं रोचन्ते वस्तुतस्तु प्रयोजनं जयेच्छापेक्षया हानिभयेन अधिकं प्रज्वलितं भवति । लाभार्थं हानिस्य जोखिमं न कर्तुम् इच्छति इति एतत् मनोविज्ञानं विनाशकारी भवति (प्रायः सम्भाव्यलाभप्रदव्यापारात् अतिशीघ्रं बहिष्कारस्य परिणामः भवति), एतादृशेषु परिस्थितिषु सफलव्यापारी भवितुं सुलभं न भवति स्टॉप लॉस इत्यस्य समग्रं आधारं व्यापारिणं व्यापारात् बहिः नेतुम् अस्ति, यदि मार्केट् सेटअपं रद्दं करोति। अस्मिन् प्रायः उच्चं वा निम्नं वा कुञ्जी भङ्गः भवति, यत् संचालकः महत्त्वपूर्णरूपेण परिभाषयति (व्यापारव्यवस्थापनस्य कृते) । प्रवेशमूल्ये स्थापितः स्टॉप लॉस् एतत् किमपि न करोति। अवश्यं, एतेन पूंजी रक्षणं भवति, परन्तु ब्रेक इवन् स्टॉप् मारयित्वा सेटअपं अमान्यं न भवति यतोहि मार्केट् न जानाति यत् व्यापारी कुत्र प्रविष्टः अस्ति। मूल्यक्रियाव्यापारः कार्यं करोति यतोहि विश्वस्य सर्वेभ्यः विपण्यप्रतिभागिनः वास्तविकसमये समानं गठनं पश्यन्ति। वृषभध्वजप्रतिमानं प्रायः अधिकं भङ्गं करोति यतोहि पर्याप्तव्यापारिणः समानप्रतिमानं पश्यन्ति तथा च जानन्ति यत् एतस्य अर्थः अस्ति यत् प्रतिरोधस्य भङ्गस्य समये अधिकमूल्यानां सम्भावना वर्तते। व्यापारे किं स्टॉप लॉस् भवति, कथं कार्यं करोति तथा च आदेशः कथं भवतित्वं एव पृथिव्यां व्यक्तिः जानाति यत् त्वया कुत्र व्यापारः उद्घाटितः। व्यापारी स्वस्य स्टॉप लॉस् ब्रेकइवेन् मध्ये चालयति सः एव जानाति यत् सः कुत्र व्यापारे प्रविष्टवान्, सः स्वस्य विशिष्टस्तरस्य आधारेण स्वस्य मापदण्डान् परिवर्तयति, न तु सर्वत्र महत्त्वपूर्णं स्तरम्। मनमानस्तरं प्रति स्थापनस्य स्थाने विपण्यं रणनीतिकस्तरं प्रति स्थानान्तरयितुं लक्ष्यं भवेत् यत् विपण्यं महत्त्वपूर्णं मन्यते । सांख्यिकीयवास्तविकता अस्ति यत् यदि भवान् रणनीतिद्वारा उत्पन्नव्यापारप्रविष्टीः अथवा प्रविष्टीः पश्यति तर्हि भवान् अवलोकयिष्यति यत् अधिकांशप्रसङ्गेषु मूल्यं तुल्यकालिकमहत्त्वपूर्णकालस्य अनन्तरं अपि प्रवेशस्तरं प्रति आगच्छति। उच्चतरं स्विंग् लो भङ्गं कृत्वा मूल्यं न प्रत्यागमिष्यति इति सूचयति यत् तकनीकी विकासः अस्ति चेदपि, अथवा निम्नतर स्विंग उच्च, यह अभी भी वापस आ सकता है और एक नया ब्रेकइवन स्टॉप लॉस मार सकता है। निश्चितकालस्य प्रतीक्षा, यत् व्यापाराय पर्याप्तं समयं विश्रामं दातव्यं, तत् कार्यं कर्तुं शक्नोति इति उपायः । समयस्य अन्ते यदि व्यापारः हानिम् दर्शयति तर्हि भवन्तः निर्गमनस्य आवश्यकतां अनुभवन्ति, परन्तु यदि लाभः अस्ति तर्हि स्टॉप लॉस् इत्येतत् ब्रेक इवन् कर्तुं चालयन्तु। यदा व्यापारिणः एतत् पद्धतिं निरन्तरं प्रयोजयन्ति तदा ते दुष्टव्यापारेभ्यः शीघ्रनिर्गमनेषु यत् सद्व्यापारेभ्यः प्रारम्भिकनिर्गमनेषु त्यजन्ति तत् रक्षितुं शक्नुवन्ति। “विजेता हारितः न परिणमतु” इति सिद्धान्तं प्रयोजयित्वा भवन्तः प्रवेशस्तरस्य कक्षातः परं गन्तुं पर्याप्तं कृत्वा अपि विरामं भङ्गं कर्तुं परिवर्तयितुं शक्नुवन्ति यावत् व्यापारः स्टॉप लॉस् इत्यस्य न्यूनातिन्यूनं त्रिगुणं लाभं न प्राप्नोति तावत् प्रतीक्षितुं श्रेयस्करम्,

स्टॉप्-निष्कासनम् – कथं भवन्तः तस्य उपयोगं स्वलाभाय कर्तुं शक्नुवन्ति

“धावनविरामः” इति पदं व्यापारिभिः प्रयुज्यते येषां विरामाः चालस्य निम्नस्थाने एव प्रहारं कुर्वन्ति, ततः तेषां विना स्टॉकः तत्क्षणमेव उपरि गन्तुं आरब्धवान् तेषां मतं यत् विपण्यनिर्मातारः “तान् स्थानात् बहिः नीतवन्तः” इति । यथा विनिमयस्थाने स्टॉप्स् स्थापिताः भवन्ति तथा मार्केट् निर्मातारः सर्वेषु तान् द्रष्टुं शक्नुवन्ति तथा च कथितरूपेण अवसरेषु स्टॉकमूल्ये हेरफेरं कृत्वा बहूनां स्टॉप्स् प्रेरयितुं शक्नुवन्ति तथा च शेयर्स् प्राप्तुं शक्नुवन्ति।
वस्तुतः अन्येषां दोषं दत्तुं एकः बहाना अस्ति यत् व्यापारिणः स्वयमेव पूरयन्ति येषां विरामाः आहताः आसन्, तदनन्तरं मूल्यं तेषां स्थितिदिशि गतः। अयं षड्यंत्रसिद्धान्तः तर्कस्य अवहेलनां करोति। विपण्यं नीलामम् अस्ति। तरलतायाः अभावे विपण्यनिर्माता विपण्यं निर्माति, सः बोलीं प्रस्तावमूल्यं च निर्धारयति।यः कोऽपि मूल्यगतिः (up bid or down ask) सह आदेशेन सह आगच्छति सः तस्मिन् पक्षे मार्केट् भवति। यदि वित्तीयसंपत्तिः तरलः अस्ति तर्हि वर्तमानमूल्यस्य समीपे आदेशपुस्तिकायां शतशः वा सहस्राणि वा आदेशाः भवितुम् अर्हन्ति – तथा च प्रत्येकं आदेशः १०० वा १००० भागस्य कृते भवति। व्यापारी वर्तमानमूल्यात् $2 अधः एकं स्टॉप् आदेशं स्थापयति तथा च तेषां मध्ये आदेशपुस्तके 50,000 भागाः सन्ति इति कल्पयति। मूल्यानि $2 न्यूनीकर्तुं, स्टॉपं निष्कासयितुं ततः मार्केटं विपर्ययितुं च मार्केट मेकर 50,000 शेयर्स् विक्रेतुं गच्छति इति विश्वासः विचित्रम्। सर्वे च व्यापारिविशेषस्य कृते। संकीर्ण विराम प्रायः कार्यं करोति। व्यापकाः न भवन्ति, कदाचित् स्टॉक्स् केवलं तत्र पतन्ति यत्र विरामः स्थापितः आसीत्। सर्वथा हानिस्य उत्तरदायित्वं व्यापारिणः एव भवति । एतत् अवगन्तुं स्वीकुर्वितुं च महत्त्वपूर्णम्,

मानसिक रोक हानि : लाभ एवं हानि

व्यापारं निवेशं वा उद्यमं आरभ्यमाणः अनुभवहीनः व्यापारी अनेकानि वस्तूनि आविष्करोति, येषां सफलतायै रणनीतिरूपेण उपयोगात् पूर्वं ज्ञातव्यानि अवगन्तुं च आवश्यकानि सन्ति अनेकव्यापारकार्यक्रमेषु स्टॉप लॉस् इत्येतत् एतादृशं उपयोगी साधनम् अस्ति । परन्तु ते तस्य उपयोगं भिन्न-भिन्न-रीत्या कुर्वन्ति, एकमेव लक्ष्यं – लाभप्रदतां – प्राप्तुं प्रयतन्ते । हानिः सीमितं कर्तुं कठिनः उपायः सर्वाधिकं प्रयुक्तः अस्ति । इदं सरलं सेटअपं च अनेकेषां संचालकानाम् कृते आश्वासनप्रदः पद्धतिः अस्ति, यत् सुनिश्चितं करोति यत् यदि मूल्यं अप्रत्याशितस्य वा विस्तारितस्य वा पतनस्य कृते गच्छति तर्हि स्थितिः स्वयमेव स्थगितम् अस्ति तथा च पतनस्य अधः यावत् एकस्मिन् निश्चितस्तरस्य धारयति। दुष्परिणामः अस्ति यत् प्रायः मूल्यं स्टॉपं मारयित्वा व्यापारिणः पक्षे पुनः उच्छ्वासयति। अन्ततः हानिः अपव्ययः भवति। परन्तु वक्तुं महत्त्वपूर्णम् अस्ति यत् विधिः सम्यक् वा असम्यक् वा वक्तुं न शक्यते। प्रश्नः अस्ति यत् व्यापारिणः कृते किं अधिकं सुलभं भवति। संस्थागत व्यापारी मानसिक स्टॉप लॉस का उपयोग करते हैं, जिसमें एक स्टॉप लॉस मानसिक रूप से निर्धारित किया जाता है और एक मूल्य स्तर स्थापित होने के साथ ही मैन्युअल रूप से निष्पादित किया जाता है जिस पर संचालक अल्पकालिक या दीर्घकालिक लाभ के आधार पर वित्तीय साधन को विक्रय करने का निर्णय लेता है . परन्तु मूलसमाधानस्य पूर्णप्रतिबद्धतायाः अतिरिक्तं विशेषज्ञकौशलस्य, जोखिमस्य उच्चसहिष्णुतायाः च आवश्यकता वर्तते । संस्थागतक्रीडकानां कतिपयानि व्यापाररणनीतयः सन्ति, अधिकतया दीर्घकालीनाः, सुप्रशिक्षिताः, अनुभविनो च । ते किमपि उत्तोलनं न उपयुञ्जते तथा च औसतव्यापारिणापेक्षया व्यापकतर-उतार-चढावम् आच्छादयितुं शक्नुवन्ति। अस्य प्रकारस्य लाभः अस्ति यत् व्यापारिणः स्टॉप् इत्यस्य उपरि पूर्णं नियन्त्रणं भवति । यदि मूल्यं पूर्वनिर्धारितविरामस्थानं न गच्छति तर्हि दिग्गजव्यापारी यावत् दृढतरपुष्टिं न प्राप्नोति तावत् तत् न स्थापयितुं चयनं कर्तुं शक्नोति । एतेन प्लवमानाः ड्रॉडाउन्स्, अकट् ट्रेड्स् च भवन्ति । व्यापारी क्रीडायां तिष्ठति, लाभप्रदतां प्रति प्रत्यागन्तुं अवसरः च भवति। इदं व्यापारिणं बहु लचीलतां ददाति यत् परिवर्तनशीलविपण्यस्थितौ समायोजनं कर्तुं तेषां व्यापारशैल्यानुरूपं भवति। परन्तु एतस्य लचीलतायाः सम्यक् शोषणं कर्तुं शक्नुवन्ति इति मूल्यक्रियायाः गहनबोधस्य आवश्यकता वर्तते। हानिः अस्ति यत् अस्मिन् प्रकारे विपण्यस्य निरन्तरं निरीक्षणस्य आवश्यकता भवति, व्यापारी सर्वदा स्वव्यवहारस्य विषये अवगतः भवितुमर्हति। व्यापारी क्रीडायां तिष्ठति, लाभप्रदतां प्रति प्रत्यागन्तुं अवसरः च भवति। इदं व्यापारिणं बहु लचीलतां ददाति यत् परिवर्तनशीलविपण्यस्थितौ समायोजनं कर्तुं तेषां व्यापारशैल्यानुरूपं भवति। परन्तु एतस्य लचीलतायाः सम्यक् शोषणं कर्तुं शक्नुवन्ति इति मूल्यक्रियायाः गहनबोधस्य आवश्यकता वर्तते। हानिः अस्ति यत् अस्मिन् प्रकारे विपण्यस्य निरन्तरं निरीक्षणस्य आवश्यकता भवति, व्यापारी सर्वदा स्वव्यवहारस्य विषये अवगतः भवितुमर्हति। व्यापारी क्रीडायां तिष्ठति, लाभप्रदतां प्रति प्रत्यागन्तुं अवसरः च भवति। इदं व्यापारिणं बहु लचीलतां ददाति यत् परिवर्तनशीलविपण्यस्थितौ समायोजनं कर्तुं तेषां व्यापारशैल्यानुरूपं भवति। परन्तु एतस्य लचीलतायाः सम्यक् शोषणं कर्तुं शक्नुवन्ति इति मूल्यक्रियायाः गहनबोधस्य आवश्यकता वर्तते। हानिः अस्ति यत् अस्मिन् प्रकारे विपण्यस्य निरन्तरं निरीक्षणस्य आवश्यकता भवति, व्यापारी सर्वदा स्वव्यवहारस्य विषये अवगतः भवितुमर्हति।

आरम्भकाः कठिनविरामस्य उपयोगाय प्रोत्साहिताः भवन्ति, न्यूनातिन्यूनं यावत् ते स्वभावं अनुशासनं च नियन्त्रयितुं न शक्नुवन्ति। तदतिरिक्तं वास्तविकसमये त्वरितं वस्तुनिष्ठं च निर्णयं कर्तुं पूर्वं विपण्यस्य सम्यक् अवगमनं महत्त्वपूर्णम् अस्ति।

प्रत्येकं प्रकारस्य स्टॉपस्य (मानसिकं कठिनं च) लाभाः हानिः च सन्ति, परन्तु ते एकप्रकारस्य बीमारूपेण द्रष्टव्याः यत् पूंजी गम्भीरक्षतितः रक्षति। एषः कठिनः निर्णयः, केवलं परीक्षण-दोषेण, व्यक्तिगतगुणानां वा दुर्बलतानां वा मूल्याङ्कनेन कः श्रेष्ठः इति निर्धारयितुं शक्यते । व्यापारे मानसिकविरामस्य बृहत्तमः बाधकः अनुशासनहीनता अस्ति। अनेकाः द्रुतविपण्यकार्याणि, हानिः स्थितिः, व्यापारात् पूर्वं व्यापारयोजनायां ध्यानं न दत्त्वा, सामना कर्तुं असफलाः भवन्ति । एतेन धुन्धलाः निर्णयाः भवन्ति येन मूलमानसिकविरामस्य लम्बनं कठिनं भवति । बहुषु सन्दर्भेषु मूलतः योजनाकृतात् अतीव दूरं भवति, येन अपेक्षितापेक्षया अधिका हानिः भवति । मानसिकविरामः व्यापारी व्यापारे ध्यानं दातुं प्रेरयति, अन्येन न विक्षिप्तः । यदि कठिनः “विश्रामं करोति” तर्हि मानसिकः एकाग्रतायाः ध्यानस्य च आधारेण भवति, अन्यथा भवन्तः महत्त्वपूर्णसूचनाः त्यक्तुं शक्नुवन्ति ये लेनदेनयोः मध्ये अनुवर्तन्ते व्यापारं गम्भीरतापूर्वकं ग्रहीतव्यम्। क्षणं एकाग्रता नष्टं भवति, सर्वं नियन्त्रणात् बहिः भवति। अत्र बहुशः व्यापारिनः सन्ति ये किमपि स्टॉप लॉस पद्धतिं न उपयुञ्जते। परन्तु विना विरामं कार्यं कर्तुं वैकल्पिकजोखिमप्रबन्धनविषये भवतः कठोरमार्गदर्शनं आवश्यकम्। एतत् प्रायः अत्यन्तं न्यून-उत्तोलनस्य (अथवा नकारात्मकस्य अपि) कारणेन भवति । योजनायां व्यापारं लघु कर्तुं मूल्यक्रियाशर्तं (मानसिकविरामस्य एकं रूपम्) अपि अन्तर्भवति। यदा एकाग्रता नष्टा भवति तदा सर्वं नियन्त्रणात् बहिः भवति। अत्र बहुशः व्यापारिनः सन्ति ये किमपि स्टॉप लॉस पद्धतिं न उपयुञ्जते। परन्तु विना विरामं कार्यं कर्तुं वैकल्पिकजोखिमप्रबन्धनविषये भवतः कठोरमार्गदर्शनं आवश्यकम्। एतत् प्रायः अत्यन्तं न्यून-उत्तोलनस्य (अथवा नकारात्मकस्य अपि) कारणेन भवति । योजनायां व्यापारं लघु कर्तुं मूल्यक्रियाशर्तं (मानसिकविरामस्य एकं रूपम्) अपि अन्तर्भवति। यदा एकाग्रता नष्टा भवति तदा सर्वं नियन्त्रणात् बहिः भवति। अत्र बहुशः व्यापारिनः सन्ति ये किमपि स्टॉप लॉस पद्धतिं न उपयुञ्जते। परन्तु विना विरामं कार्यं कर्तुं वैकल्पिकजोखिमप्रबन्धनविषये भवतः कठोरमार्गदर्शनं आवश्यकम्। एतत् प्रायः अत्यन्तं न्यून-उत्तोलनस्य (अथवा नकारात्मकस्य अपि) कारणेन भवति । योजनायां व्यापारं लघु कर्तुं मूल्यक्रियाशर्तं (मानसिकविरामस्य एकं रूपम्) अपि अन्तर्भवति।  

info
Rate author
Add a comment