शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

Обучение трейдингу

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः शुरुआती व्यापारी ? अथ अस्माकं समीपम् आगच्छतु। कथं एकः आरम्भकः भग्नः गन्तुं शक्नोति, अथवा भग्नः गन्तुं शक्नोति परन्तु यथासम्भवं दुःखहीनतया: वास्तविकसमीपस्थेषु परिस्थितिषु आरम्भकानां कृते स्टॉक एक्स्चेन्ज इत्यत्र क्रीडन्।

Contents
  1. आरम्भः : सर्वेषां इव मा कुरुत, परन्तु सम्यक् प्रकारेण कुरुत
  2. एकः सिद्धः तर्कसंगतः भावनात्मकरूपेण च सुलभः मार्गः
  3. कदा नवीनः व्यापारी पूर्णतया व्यापारं प्रति स्विच् कर्तुं शक्नोति ?
  4. यात्रायाः आरम्भे एव कथं जीवितुं शक्यते: आरम्भकस्य कृते स्टॉक एक्स्चेन्ज इत्यत्र धनं कथं प्राप्तुं शक्यते इति विशिष्टानि पदानि
  5. आरम्भकानां कृते आदानप्रदानम् : आदानप्रदानस्य सक्षमप्रारम्भार्थं कार्यशृङ्खला
  6. कानिचन उत्तमपुस्तकानि पठन्तु
  7. कार्यं आधारं प्राप्तुं भवति
  8. द्विचक्रिकासु न प्रवृत्ताः भवन्तु, विदेशी मुद्रा
  9. दलालं चिनुत
  10. कतिपयदिनानि यावत् डेमो खाते आभासीनिक्षेपं चालयन्तु
  11. वास्तविकं व्यापारिकं टर्मिनल् चयनम्
  12. जोखिमप्रबन्धनरणनीतिं चिनुत
  13. भावानाम् नियन्त्रणं कुर्वन्तु
  14. अशुभं किं हितं च अवगच्छ
  15. पतनं उत्थानं च सज्जीकुरुत
  16. अधुना च Opexbot इत्यस्मात् नियमाः : कथं एकः आरम्भकः स्टॉक एक्स्चेन्ज इत्यत्र धनं प्राप्तुं शक्नोति, आरम्भकः किं ज्ञातव्यः, कथं धनं प्राप्तुं शक्नोति न तु भग्नं गन्तुं शक्नोति
  17. अग्रे किम् ?
  18. तादृशकथासङ्ग्रहं कथं न पुनः पूरयितव्यम् ?
  19. अनुभविनां व्यापारिणां सल्लाहः : आरम्भकानां कृते अनुभविनां व्यापारिणां १० युक्तयः
  20. सदैव व्यापारयोजनायाः उपयोगं कुर्वन्तु
  21. व्यापारं व्यापारवत् व्यवहरन्तु
  22. प्रौद्योगिक्याः उपयोगं स्वस्य लाभाय कुर्वन्तु
  23. स्वस्य व्यापारिकपुञ्जस्य रक्षणं कुर्वन्तु
  24. मार्केट रिसर्चर भवतु
  25. केवलं तत् जोखिमं कुर्वन्तु यत् भवतः हानिः कर्तुं शक्यते।
  26. पद्धतिं बोलीव्यवस्थां च विकसितुं
  27. सदैव स्टॉप लॉस् इत्यस्य उपयोगं कुर्वन्तु
  28. कदा व्यापारं त्यक्तव्यं इति ज्ञातव्यम्
  29. यथा आगच्छति तथा विपण्यं स्वीकुरुत
  30. एकस्य नवीनव्यापारिणः कृते : सम्यक् दलालः भवतः प्रथमः विनोदी अस्ति
  31. प्रथमं कार्यं मास्को-विनिमय-क्षेत्रे कार्यं कुर्वतां विश्वसनीयदलानां चयनं भवति
  32. न्यूनतम प्रथम निक्षेप राशि
  33. निक्षेपशुल्कं व्यवहारशुल्कं च
  34. स्मार्टफोने व्यापारार्थं अनुप्रयोगः
  35. अनुमोदनानां विषये किम् ?

आरम्भः : सर्वेषां इव मा कुरुत, परन्तु सम्यक् प्रकारेण कुरुत

विशेषतः स्टॉक एक्सचेंज इत्यत्र। यथा भवति। व्यापारं ज्ञात्वा अगाधं शिरसा निमज्जति । स्वस्य सर्वं समयं टर्मिनल् प्रति समर्पयति। सः उड्डीय गच्छति, किमपि न जानाति, किञ्चित् धनं ग्रहीतुं इच्छति, परन्तु शीघ्रमेव निक्षेपं नष्टं करोति । शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्मार्गे अहं ऋणं गृहीत्वा कार्यं त्यक्त्वा प्रियजनैः सह कलहं कृतवान् । एषः एव श्रान्ततायाः, दाहस्य, पारिवारिकसमस्यानां च मार्गः अस्ति ।

एकः सिद्धः तर्कसंगतः भावनात्मकरूपेण च सुलभः मार्गः

क्रमेण समावेशं कुर्वन्तु। कार्यं त्यक्तुं आवश्यकता नास्ति। स्वसमयस्य योजनां कुर्वन्तु। स्वव्यापारस्य आयोजनं कुर्वन्तु येन भवन्तः स्वस्य ५०% अवकाशसमयं व्यापाराय समर्पयन्ति। केषाञ्चन कृते दिने २ घण्टाः भवति । केषाञ्चन जनानां सप्ताहे ५ घण्टाः भवन्ति । यथा अभ्यासः दर्शयति, भवान् कियत् अपि व्यस्तः अस्ति, जीवनस्य गतिः च भवतु, भवान् व्यापाराय कतिपयानि घण्टानि विनियोक्तुं शक्नोति । प्रशिक्षणसामग्रीणां , उपकरणानां , सहायकबॉट् –
यंत्राणां च साहाय्येन भवन्तः विपण्यां प्रवेशस्य समयं न्यूनीकर्तुं शक्नुवन्ति |

व्यापारः न केवलं लाभप्रदः, अपितु आरामदायकः अपि भवेत्। क्रमेण नूतनवास्तविकतायां समावेशं कुर्वन्तु, स्टॉक एक्सचेंजं स्वस्य सुखदजीवनस्य भागं कुर्वन्तु।

कदा नवीनः व्यापारी पूर्णतया व्यापारं प्रति स्विच् कर्तुं शक्नोति ?

यदा भवन्तः अवगच्छन्ति यत् व्यापारः मानसिकरूपेण मनोवैज्ञानिकरूपेण च भवतः अनुकूलः अस्ति। तथा च, अवश्यं, महत्त्वपूर्णं लाभं आनेतुं आरभेत। भवन्तः व्यापारे अधिकं समयं समर्पयितुं शक्नुवन्ति। कार्यं प्रोफाइलं च परिवर्तयन्तु। भवतः निक्षेपं पूरयन्तु। रचयति।

यात्रायाः आरम्भे एव कथं जीवितुं शक्यते: आरम्भकस्य कृते स्टॉक एक्स्चेन्ज इत्यत्र धनं कथं प्राप्तुं शक्यते इति विशिष्टानि पदानि

शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

आरम्भकानां कृते आदानप्रदानम् : आदानप्रदानस्य सक्षमप्रारम्भार्थं कार्यशृङ्खला

सर्वाणि लिङ्कानि एकत्र कथं स्थापयितव्यानि। श्रृङ्खला च प्रायः कुत्र भग्नं भवति ? अवगन्तुं योग्यं यत् स्टॉक एक्स्चेन्जः एकं युद्धक्षेत्रं यत्र लक्षशः व्यापारिणः धनार्थं युद्धं कुर्वन्ति । तथा च सर्वेषु पक्षेषु सर्वाधिकं ज्ञाताः जीवन्ति: तकनीकीरूपेण, सूचनात्मकरूपेण, मनोवैज्ञानिकरूपेण। अतः तुल्यकालिकरूपेण सुरक्षितरूपेण सम्मिलितुं कुतः आरम्भः करणीयः, तत्क्षणं न विलीनः भवेत्?

कानिचन उत्तमपुस्तकानि पठन्तु

नवीनव्यापारिणः कृते पुस्तकानि ज्ञानस्य अनुभवस्य च भण्डारः भवन्ति । धनं, निवेशः, विपण्यं च कथं कार्यं करोति इति अवगन्तुम्। जनसमूहः कथं चिन्तयति। जैक श्वागर, रे डालिओ, बेन्जामिन ग्राहम। तत् आरम्भाय पर्याप्तम्। अस्मिन् स्तरे द्विधा पठनं तु हानिकारकं भवति । मया पठितस्य समीक्षात्मकं मूल्याङ्कनं अद्यापि नास्ति।

कार्यं आधारं प्राप्तुं भवति

किं व्यापारं करिष्यसि इति निर्णयं कुरुत।शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

द्विचक्रिकासु न प्रवृत्ताः भवन्तु, विदेशी मुद्रा

अत एव द्विचक्रिकाः . विदेशीयविनिमयः एकः जटिलः विदेशीयविनिमयविपण्यः अस्ति । विशालः स्कन्धः च। जलनिकासी ९९% गारण्टी अस्ति । अहं विकल्पं अनुशंसयामि : मास्को विनिमय + शेयर बाजार। https://articles.opexflow.com/stock-exchange/moex.htm न्यूनतमजोखिमः, निक्षेपः, आयोगः च। अत्र भवन्तः “हस्तस्य सौदां कर्तुं” शक्नुवन्ति ।

लक्ष्यं जोखिमं न्यूनीकर्तुं भवति।

दलालं चिनुत

अस्य विषये अधिकं अधः।

कतिपयदिनानि यावत् डेमो खाते आभासीनिक्षेपं चालयन्तु

कार्यं बटन्, व्यापारिकटर्मिनलस्य कार्यक्षमता, सूचकाः च अध्ययनं भवति ।

वास्तविकं व्यापारिकं टर्मिनल् चयनम्

अहं QUIK इति अनुशंसयामि। CIS इत्यस्मिन् सर्वाधिकं लोकप्रियः, अनेकानाम् आदानप्रदानानाम् समर्थनं करोति । अस्य बहवः संभावनाः आवश्यकाः सेटिंग्स् च सन्ति । कार्यं भवतः सर्वाणि आवश्यकतानि आच्छादयिष्यति इति विश्वसनीयं टर्मिनल् चयनं भवति । शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

जोखिमप्रबन्धनरणनीतिं चिनुत

पङ्क्तिबद्धरूपेण कति हानिव्यापाराः भवन्तं विपणात् बहिः पातयिष्यन्ति? प्रारम्भिकपदे, सर्वाधिकं जोखिम-प्रतिरोधी प्रणालीं चयनं करोति । स्मर्यतां यत् भवान् अधुना एव आरभते। मज्जनस्य जोखिमेन स्तनप्रहारं न तरन्तु। कार्यं जीवितुं, प्लवमानं स्थातुं शिक्षितुं च अस्ति।

भावानाम् नियन्त्रणं कुर्वन्तु

कथम्‌? सर्वान् व्यवहारान् अभिलेखयन्तु
✏. ते केषु भावेषु/वार्तासु स्वीकृताः इति मूल्याङ्कनं कुर्वन्तु। वयं नियमाः, आदतयः च निर्मामः। कार्यं सम्यक् आदतयः निर्माय भावनात्मकबुद्धेः सुधारः भवति ।

अशुभं किं हितं च अवगच्छ

चार्टं पठितुं शिक्षन्तु। खण्डाः, मूल्यव्यवहारः। काचः कथं कार्यं करोति ? तकनीकीविश्लेषणे संलग्नाः भवन्तु। कार्यं तान्त्रिकदृष्ट्या ज्ञाता भवितुम् अस्ति। https://articles.opexflow.com/विश्लेषण-विधि-और-उपकरण/indikatory-texnicheskogo-analiza.htm

पतनं उत्थानं च सज्जीकुरुत

व्यापारे जीवने च एतत् सामान्यम् अस्ति। कार्यं त्रुटिभ्यः शिक्षितुं, निष्कर्षं निकासयितुं, नियमानाम् समायोजनं च भवति ।

प्रथमपदार्थानाम् वैश्विकं कार्यं अस्ति यत् व्यापारः अपि व्यापारः एव, पङ्कयुक्ते तडागे मत्स्यपालनं अत्र कार्यं न करिष्यति इति अवगन्तुम्।

स्टॉक एक्सचेंजे एकस्य आरम्भकस्य कृते धनं कथं प्राप्तुं शक्यते, चिन्तयतु, एकस्य नौसिखिया व्यापारिणः कृते: https://youtu.be/9-z2o_TywCg?si=ZP2Pa8gpomr0JBb8

अधुना च Opexbot इत्यस्मात् नियमाः : कथं एकः आरम्भकः स्टॉक एक्स्चेन्ज इत्यत्र धनं प्राप्तुं शक्नोति, आरम्भकः किं ज्ञातव्यः, कथं धनं प्राप्तुं शक्नोति न तु भग्नं गन्तुं शक्नोति

ओपेक्सबोट् कः ?

नवीनव्यापारिणः कृते मौलिकनियमाः शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम् एकः विशिष्टः स्थितिः, यस्याः दशकशः कस्मिन् अपि व्यापारमञ्चे सन्ति । एकः नवीनः विनिमयस्थाने आगच्छति, स्वस्य सर्वं निःशुल्कं धनं पातयति। द्वे सप्ताहे निक्षेपं दुगुणं करोति – नवीनाः भाग्यवन्तः सन्ति। विपणस्य राजा ! अहं किमपि कर्तुं शक्नोमि।

अग्रे किम् ?

व्यवस्थां जोखिमप्रबन्धनं च विना निक्षेपः अवश्यमेव नष्टः भवति । दुर्गते अधिकं धनं पात्यते, पुनः निष्कासितम् इत्यादि यावत् पूर्णनिराशा न प्रविशति ।

तादृशकथासङ्ग्रहं कथं न पुनः पूरयितव्यम् ?

अपेक्षाकृतं सरलं, नियमानाम् अनुसरणं कृत्वा। व्यापारविज्ञानं जित्वा क्रमेण भवितुमर्हति।यदा भवन्तः स्टॉक एक्स्चेन्जम् आगच्छन्ति तदा भवन्तः वर्षाणां यावत् तत्र स्थितानां कृते ग्रहणस्य भूमिकायां भवन्ति। मूललक्ष्यं धनं न प्राप्तुं भवति। विपण्यं च अधीत्य, न हातुं शिक्षन्तु, किञ्चित् हानिः वा। क्रमेण, लघुपदेषु व्यापारं कुर्वन्तु। स्वस्य आँकडानां संग्रहणं स्वस्य व्यवस्थायाः निर्माणं च महत्त्वपूर्णम् अस्ति। लघुनिक्षेपेषु तथा निक्षेपस्य अल्पप्रतिशतेन सह व्यापारं कुर्वन्तु।१-२ स्थानानि स्थापयितुं प्रयतध्वम्। एकदा एव दशकशः लोट्-मध्ये न कूर्दन्तु। प्रथमानि असफलतानि अमूल्यः अनुभवः अस्ति। अनुभवेन च व्यावसायिकव्यापारित्वेन नियन्त्रितसफलता आगच्छति। न केवलं आरम्भिकानां भाग्यम्। सर्वं सद्यः व्यापारभट्ट्यां मा क्षिपतु भवन्तः सर्वेभ्यः उपरि व्यापारं स्थापयितुं न शक्नुवन्ति । कार्येण सह सफलतया संयोजितुं शक्यते. अपि च स्वस्य परिवारस्य च मध्ये व्यापारं स्थापयितुं आवश्यकता नास्ति । भवतः प्रयासेषु भवतः समीपस्थेभ्यः समर्थनं प्राप्तुं पूर्वमेव कस्मिन् अपि व्यापारे सफलतायाः अर्धभागः भवति ।

परिणामः – आत्मविश्वासयुक्तः व्यापारी, सुखी परिवारः।
???

क्रमेण अस्मिन् रोचकक्षेत्रे सम्मिलितं कुर्वन्तु, अध्ययनं कुर्वन्तु, विकासं कुर्वन्तु, अनुभवं स्थिरं लाभं च प्राप्नुवन्तु।

अनुभविनां व्यापारिणां सल्लाहः : आरम्भकानां कृते अनुभविनां व्यापारिणां १० युक्तयः

सदैव व्यापारयोजनायाः उपयोगं कुर्वन्तु

व्यापारयोजना नियमानाम् एकः समुच्चयः अस्ति यः प्रत्येकस्य क्रयणस्य कृते व्यापारिणः प्रवेशः, निर्गमनं, धनप्रबन्धनमापदण्डं च परिभाषयति । आधुनिकप्रौद्योगिक्याः धन्यवादेन वास्तविकधनस्य जोखिमं कर्तुं पूर्वं व्यापारविचारस्य परीक्षणं कुर्वन्तु। एषा अभ्यासः, यः बैकटेस्टिंग् इति नाम्ना प्रसिद्धः, ऐतिहासिकदत्तांशस्य उपयोगेन स्वव्यापारविचारं प्रयोक्तुं शक्नोति, तत् व्यवहार्यः वा इति निर्धारयितुं च शक्नोति । एकदा योजना विकसिता भवति तथा च पृष्ठपरीक्षणेन उत्तमं परिणामं दृश्यते तदा तस्य उपयोगः वास्तविकव्यापारे कर्तुं शक्यते ।

परन्तु स्मर्यतां यत् एतत् कार्यस्य वा निवेशपरामर्शस्य वा अनुशंसा न भवितुम् अर्हति। एतत् केवलं विपण्यं अवगन्तुं परीक्षणम् एव।

कदाचित् भवतः व्यापारयोजना कार्यं न करिष्यति। तस्मात् बहिः गत्वा पुनः आरभत। अत्र महत्त्वपूर्णं वस्तु योजनायां लम्बितुं वर्तते। भवतः व्यापारयोजनायाः बहिः व्यापारं करणं, यद्यपि ते लाभप्रदाः भवन्ति, तर्हि दुष्टा रणनीतिः इति मन्यते ।

शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

व्यापारं व्यापारवत् व्यवहरन्तु

सफलतां प्राप्तुं भवद्भिः व्यापारं पूर्णकालिकं अंशकालिकं वा व्यापारं भवितव्यं न तु शौकरूपेण । यदि भवन्तः एतत् शौकरूपेण व्यवहरन्ति तर्हि वास्तविकं शिक्षणस्य इच्छा न भविष्यति। व्यापारः एकः व्यवसायः अस्ति यस्मिन् व्ययः, हानिः, करः, अनिश्चितता, तनावः, जोखिमः च सन्ति । एकः व्यापारी इति नाम्ना भवान् मूलतः लघुव्यापारस्य स्वामी अस्ति तथा च स्वव्यापारस्य क्षमतां अधिकतमं कर्तुं स्वस्य शोधं कर्तुं रणनीतिं च निर्मातुं आवश्यकम्।

प्रौद्योगिक्याः उपयोगं स्वस्य लाभाय कुर्वन्तु

व्यापारः प्रतिस्पर्धात्मकः व्यापारः अस्ति । व्यवहारस्य परे पार्श्वे स्थितः व्यक्तिः सर्वासु उपलब्धप्रौद्योगिक्याः पूर्णतया उपयोगं करोति इति कल्पयितुं सुरक्षितम्। चार्टिंग्-मञ्चाः व्यापारिभ्यः मार्केट्-दर्शन-विश्लेषणयोः अनन्त-अवकाशान् प्रदाति । ऐतिहासिकदत्तांशस्य उपयोगेन भवतः विचारस्य पृष्ठपरीक्षणं महतीं त्रुटयः निवारयति । स्मार्टफोनद्वारा मार्केट् अपडेट् प्राप्त्वा अस्मान् कुत्रापि व्यापारस्य निरीक्षणं कर्तुं शक्यते। उच्चगति-अन्तर्जाल-संयोजनानि इत्यादीनि प्रौद्योगिकीनि वयं गृह्णामः, ते व्यापारं अधिकं कार्यक्षमं कर्तुं शक्नुवन्ति ।

सफलतायाः सम्भावना वर्धयितुं आधुनिकरोबोट् इत्यादीनां सेवानां उपयोगं कुर्वन्तु।

प्रौद्योगिक्याः उपयोगः स्वस्य लाभाय करणं नूतनानां उत्पादानाम् तालमेलं च व्यापारस्य मजेदारः फलप्रदः भागः भवितुम् अर्हति ।

स्वस्य व्यापारिकपुञ्जस्य रक्षणं कुर्वन्तु

भवतः व्यापारखातेः निधिं कर्तुं पर्याप्तं धनं रक्षितुं समयः परिश्रमः च भवति । द्विवारं कर्तव्यं चेत् एतत् कठिनतरं भवितुम् अर्हति । महत्त्वपूर्णं यत् भवतः व्यापारपुञ्जस्य रक्षणं व्यापारस्य हानिः परिहरणस्य पर्यायः नास्ति । सर्वेषां व्यापारिणां हानिव्यापारः भवति। पूंजीसंरक्षणे अनावश्यकजोखिमानां परिहारः, स्वस्य व्यापारलेखस्य संरक्षणार्थं सर्वान् उपायान् करणं च अन्तर्भवति । शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

मार्केट रिसर्चर भवतु

निरन्तरशिक्षा इति चिन्तयतु। व्यापारिणः प्रतिदिनं अधिकं ज्ञातुं केन्द्रीकृताः भवितुम् अर्हन्ति। स्मर्तव्यं यत् विपणानाम्, तेषां जटिलतानां च अवगमनं निरन्तरं, आजीवनं च प्रक्रिया अस्ति । सम्यक् संशोधनेन व्यापारिणः तथ्यानि अवगन्तुं शक्नुवन्ति, यथा भिन्न-भिन्न-आर्थिक-प्रतिवेदनानां किं अर्थः । ध्यानं अवलोकनं च व्यापारिणः स्ववृत्तिं परिष्कृत्य सूक्ष्मतां ज्ञातुं शक्नुवन्ति । विश्वराजनीतिः, वार्ताघटनानि, आर्थिकप्रवृत्तिः, मौसमः अपि सर्वे विपण्यं प्रभावितयन्ति । विपण्यवातावरणं गतिशीलं भवति। व्यापारिणः यथा यथा अतीतं वर्तमानं च विपण्यं अवगच्छन्ति तथा तथा भविष्याय अधिकतया सज्जाः भवन्ति।शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

केवलं तत् जोखिमं कुर्वन्तु यत् भवतः हानिः कर्तुं शक्यते।

वास्तविकधनस्य उपयोगात् पूर्वं सुनिश्चितं कुर्वन्तु यत् अस्मिन् व्यापारखाते धनं स्वीकार्यं हानिः अस्ति। यदि एतत् न भवति तर्हि व्यापारी यावत् प्रथमनिक्षेपार्थं वित्तीयसम्पदां सञ्चितं न करोति तावत् यावत् सञ्चयं निरन्तरं कर्तुं अर्हति । धनहानिः अत्यन्तं दुःखदः अनुभवः अस्ति। अपि च यदि वयं पूंजीविषये वदामः, यस्याः जोखिमः सर्वथा न कर्तव्यः।

पद्धतिं बोलीव्यवस्थां च विकसितुं

विश्वसनीयव्यापारव्यवस्थायाः विकासाय समयं स्वीकृत्य प्रयत्नस्य योग्यम् अस्ति । जादूगोल्यः, सूचनाजिप्सीभ्यः संकेताः, “शतपाउण्ड्” पूर्वानुमानं च मा विश्वसन्तु । ये व्यापारिणः शिक्षणार्थं समयं गृह्णन्ति तेषां प्रायः अन्तर्जालस्य सर्वाणि दुर्सूचनानि अवशोषयितुं सुलभः समयः भवति । व्यापारं शिक्षितुं समयः, धैर्यं, किं क्रियते, किमर्थं च इति अवगमनं च आवश्यकम् ।

सदैव स्टॉप लॉस् इत्यस्य उपयोगं कुर्वन्तु

स्टॉप लॉस् इति पूर्वनिर्धारितं जोखिमं यत् व्यापारी प्रत्येकं व्यापारे स्वीकुर्वितुं इच्छति । स्टॉप लॉस् विशिष्टा राशिः, प्रतिशतं वा भवितुम् अर्हति, परन्तु व्यापारस्य समये व्यापारिणः जोखिमं सीमितं करोति । स्टॉप लॉस् इत्यस्य उपयोगेन व्यापारात् किञ्चित् तनावः बहिः गृहीतुं शक्यते यतोहि प्रत्येकस्मिन् व्यापारे हानिः विशिष्टा राशिः प्रारम्भे ज्ञायते । एतेन भवन्तः अपि घण्टायाः परितः टर्मिनल्-स्थाने न उपविष्टुं शक्नुवन्ति । स्टॉप लॉस् न भवति इति दुर्व्यवहारः, यद्यपि तस्य परिणामः विजयव्यापारः भवति । व्यापारात् विरामेन निर्गमनं अतः हानियुक्तव्यापारः अद्यापि साधु रणनीतिः यावत् व्यापारयोजनायाः नियमानाम् अनुसरणं करोति ।

लाभेन सर्वेभ्यः व्यापारेभ्यः निर्गन्तुं न शक्यते । रक्षात्मकादेशस्य उपयोगेन हानिः, जोखिमः च सीमिताः भवन्ति इति सुनिश्चित्य साहाय्यं भवति ।

शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

कदा व्यापारं त्यक्तव्यं इति ज्ञातव्यम्

व्यापारं स्थगयितुं द्वौ कारणौ स्तः – अप्रभावी व्यापारयोजना भावनात्मकव्यापारी च अप्रभावी व्यापाररणनीतिः सूचयति यत् स्थगितुं समायोजनं कर्तुं च समयः अस्ति। एषः सामान्यः अभ्यासः अस्ति। मुख्यं निष्कर्षं कृत्वा परिवर्तनं करणीयम्। भावहीनाः तिष्ठन्तु, भावाः नियन्त्रणे स्थापयन्तु। केवलं भवतः व्यापारयोजनायाः पुनर्विचारस्य समयः अस्ति। असफलः रणनीतिः एकः समस्या अस्ति यस्याः समाधानं करणीयम्। परन्तु एषः अपि अमूल्यः अनुभवः कौशलस्तरीकरणं च अस्ति। परन्तु भावनात्मकरूपेण अस्थिरः व्यापारी बृहत्प्रमाणेन समस्या भवति। सः व्यापारयोजनां करोति, परन्तु तस्याः अनुसरणं कर्तुं न शक्नोति। बाह्यतनावः, निद्रायाः अभावः, दुर्व्यवहाराः, केवलं मानसिकचरित्रलक्षणाः च समस्यायां योगदानं दातुं शक्नुवन्ति । यः व्यापारी व्यापाराय उत्तमः आकारः नास्ति सः व्यापारं स्थगयित्वा टर्मिनल् तः निर्गन्तुं विचारयेत् ।

यथा आगच्छति तथा विपण्यं स्वीकुरुत

व्यापारं कुर्वन् बृहत् चित्रे ध्यानं दत्तव्यम्। हानियुक्तव्यापारः भवन्तं आक्रामकं निराशां वा न अनुभवेत् । व्यापारस्य भागः अस्ति। विजयी सौदा सफलतायाः एकं सोपानमेव भवति। उल्लासपूर्णस्य आवश्यकता नास्ति। बृहत् चित्रं महत्त्वपूर्णम् अस्ति। एकदा व्यापारी व्यापारक्रीडायाः भागरूपेण लाभहानिः स्वीकुर्वति तदा भावानाम् प्रभावः व्यापारप्रदर्शने न्यूनः भवति । अस्य अर्थः न भवति यत् भवन्तः विशेषतया सफलव्यापारे आनन्दं प्राप्तुं न शक्नुवन्ति, परन्तु एतादृशे क्षणे सकारात्मकतायाः तरङ्गस्य उपरि विरामं कृत्वा जोखिमपूर्णं चालनं न कर्तुं श्रेयस्करम् यथार्थलक्ष्यनिर्धारणं अग्रे-दृष्टि-व्यापारस्य महत्त्वपूर्णः भागः अस्ति । यदि भवान् आगामिमङ्गलवासरपर्यन्तं कोटिपतिः भवितुम् अपेक्षते तर्हि भवान् असफलतायाः कृते स्वं स्थापयति।शेयर-बजारे व्यापारं मोमबत्ती-मूल्यं कर्तुं नवीनव्यापारिणः किं ज्ञातव्यम्

एकस्य नवीनव्यापारिणः कृते : सम्यक् दलालः भवतः प्रथमः विनोदी अस्ति

वयं MOEX इत्यत्र व्यापारार्थं दलालं चिनोमः, यथा रूसीसङ्घस्य व्यापारिणां निवेशकानां च मध्ये सर्वाधिकं लोकप्रियः आदानप्रदानः।

निवासिनः कृते सूचना।

ये एकवारं दलालं पूर्वमेव चिनोति तेषां कृते अपि उपयोगी भविष्यति। उत्तमाः परिस्थितयः, प्रस्तावाः च निरन्तरं परिवर्तन्ते। आलस्यं भवन्तं तान् अन्वेष्टुं निवारयति। भवतः कृते प्रासंगिकदत्तांशः संगृहीतः। क्रियाणां एल्गोरिदम् : १.

प्रथमं कार्यं मास्को-विनिमय-क्षेत्रे कार्यं कुर्वतां विश्वसनीयदलानां चयनं भवति

वयं अन्तर्जालस्य उपरि उपलब्धानां दलालमूल्याङ्कनानां अध्ययनं कुर्मः। वयं विज्ञापनं छानयामः। वयं वास्तविकसमीक्षाः, अध्ययनमूल्याङ्कनं पठामः। एतानि समीक्षाणि शतशः सन्ति चेत् साधु, न केवलं एकं वा द्वौ वा । विश्वसनीयतां सूचयन्ति ये सहायककारकाः : ग्राहकानाम् संख्या तथा च विपण्यां समयः। वर्तमान आँकडा : १.

  • टिन्कोफ इन्वेस्टमेंट्स। अधुना एव विपण्यां, परन्तु ग्राहकानाम् संख्यायां अग्रणी। १६ मिलियनतः अधिकाः
  • फिनम् । १९९४ तमे वर्षात् विपण्यां ४००k तः अधिकाः ग्राहकाः।
  • वीटीबी दलाल। ३० वर्षाणाम् अधिकं यावत् विपण्यां, ३००k ग्राहकात्।
  • BCS World of Investments 28 वर्षाणि मार्केट् मध्ये, 1 मिलियनतः अधिकाः ग्राहकाः।
  • SBER. ३० लक्षाधिकाः ग्राहकाः।

न्यूनतम प्रथम निक्षेप राशि

अहं भवन्तं स्मारयामि यत् एतत् किमर्थम् महत्त्वपूर्णम् अस्ति |

  • टिन्कोफ् – भवान् १० रूबलेन निवेशं आरभुं शक्नोति।
  • VTB न्यूनतमं राशिं नास्ति।
  • BCS न्यूनतमं राशिं नास्ति।
  • फिनाम् इत्यत्र न्यूनतमं निक्षेपं १५ तः ३०k रूबलपर्यन्तं भवति, यत् व्यापारं क्रियमाणस्य यन्त्रस्य आधारेण भवति ।
  • एसबीईआर १०० रूबलतः आरभ्यते ।

निक्षेपशुल्कं व्यवहारशुल्कं च

  • टिन्कोफ् व्यापारी शुल्कम् : २९९ रूबल सेवा, प्रति लेनदेनं ०.०५%। अन्ये अपि आयोगाः बहु सन्ति ये सद्यः न दृश्यन्ते । आयोगानां विषये विवरणम् अत्र अस्ति , तेषां लेखानां सेवा अत्र अस्ति |
  • आरम्भकानां कृते Finam FreeTrade शुल्कम्: निःशुल्कसेवा तथा लेनदेनस्य 0%। अन्तर्दिवसव्यापारस्य न्यूनः आयोगः : ४५ कोपेक् ।
  • VTB दलाल निःशुल्क सेवा तथा प्रति लेनदेन 0.05%।
  • बीसीएस व्यापारी शुल्कम् : २९९ रूबल सेवा, प्रति लेनदेनं ०.०१%।
  • SBER. निःशुल्कसेवा तथा प्रतिव्यवहारं ०.०६% तः।

अन्ये अपि आयोगाः सन्ति! मुद्रासञ्चयार्थं, धनं निष्कासयितुं अधिकं अध्ययनं अवश्यं कुर्वन्तु।

स्मार्टफोने व्यापारार्थं अनुप्रयोगः

सूचीस्थेषु सर्वेषु दलालेषु अस्ति।

अनुमोदनानां विषये किम् ?

प्रतिबन्धैः विदेशीयसम्पत्त्याः व्यापारस्य क्षमता, विदेशीयविनिमयव्यवहारस्य च क्षमता प्रभाविता अभवत् । अनुमोदनसूचौ वीटीबी, एसबीईआर, टिन्कोफ्, ओट्क्रिटी, एमटीएस इत्यादयः सन्ति । प्रत्येकस्य प्रतिबन्धेषु स्वकीयाः सूक्ष्मताः सन्ति, ये आधिकारिकजालस्थलेषु विस्तरेण अध्ययनं कर्तुं योग्याः सन्ति । यदि भवान् केवलं रूसीप्रतिभूतिषु व्यापारं कर्तुं योजनां करोति तर्हि प्रतिक्रियायाः कोऽपि अर्थः नास्ति। यदि भवान् विदेशीयप्रतिभूतिभिः सह कार्यं कर्तुं योजनां करोति तर्हि Finam, BCS World of Investments च अस्मिन् क्षणे सूचीयां नास्ति।

अस्वीकरणम्। अहं किमपि न विज्ञापयामि, केवलं वर्तमान-आँकडानां तथ्यानां च विज्ञापनं करोमि । व्यक्तिगतनिवेशपरामर्शं न भवति।

info
Rate author
Add a comment