डेनिस रिचर्डस्य कच्छपनीतिः : आधुनिकजगति किं विषये अस्ति किं च कार्यं करोति ?

Обучение трейдингу

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः

रिचर्ड डेनिस् कः अस्ति तथा च कच्छपदौडस्य तस्य किं सम्बन्धः?

रिचर्ड डेनिस् “कच्छपनेता” “गर्तस्य राजकुमारः” अस्ति, यः व्यापारे भावानाम् हानिम् अनुभवात् सिद्धं कृतवान् । व्यापारस्य दृष्टिकोणः तान्त्रिकविश्लेषणं, व्यवस्थितता, शिक्षणक्षमता, भावनानां हानिः इति विषये विश्वासः अस्ति । १९४९ तमे वर्षे जनवरीमासे शिकागोनगरे जन्म प्राप्य प्रथमः अनुभवः पिण्डीकृतः आसीत् । मम पितुः ऋणं गृहीतं ४०० डॉलरं सफलतया स्टॉक एक्स्चेन्ज इत्यत्र “विलयः” अभवत् । ततः २५ वर्षे १.६ सहस्रं डॉलरं १० लक्षं डॉलरं परिणतम् ।डेनिस रिचर्डस्य कच्छपनीतिः : आधुनिकजगति किं विषये अस्ति किं च कार्यं करोति ?सः ड्रेक्सेल् कोषस्य स्थापनां कृतवान्, १९८० तमे वर्षे आरम्भे सः १० कोटि डॉलरं अर्जितवान् आसीत् ।एकेन मित्रेण सह विवादे व्यापारे किं महत्त्वपूर्णम् अस्ति : प्रशिक्षणं व्यवस्था च, अथवा भावनाः, सहजक्षमता च, सः प्रथमं सिद्धवान् तस्य “कच्छपाः” नवीनव्यापारिणः एकस्मिन् वर्षे १७५ मिलियन डॉलरं लाभं प्राप्तवन्तः । १९८७ तमे वर्षे ब्लैक मंडे इत्यस्य अनन्तरं सः स्वस्य ग्राहकानाम् च ५०% सम्पत्तिं नष्टवान् । स्वस्य रणनीत्याः व्यभिचारं कृत्वा अनेकाः भावात्मकाः व्यवहाराः कृताः इति स्वीकृतवान् । “सदा” विपण्यं त्यक्तवान् । १९९४ तमे वर्षे सः पुनः आगतः, १९९५-९६ तमे वर्षे व्यापारिकरोबोट् +१०८%, +११२% च आनयत् । तान् “वायदाविपण्ये विजयस्य एकमात्रः उपायः” इति आह्वयत् ।

मृतः 2012. तस्य “कच्छप-रणनीतिः” प्रेरयति सिद्धयति च

शेयर बाजारे कछुए रणनीति : मूलभूत सिद्धान्त

रिचर्ड डेनिस् इत्यस्य कच्छप-रणनीतिः, या ट्रेण्डोग्राफिक्स् इति अपि ज्ञायते, सा व्यापार-रणनीतिः अस्ति, या विपण्य-प्रवृत्तेः अनुसरणस्य सिद्धान्ते आधारिता अस्ति । एषा रणनीतिः प्रसिद्धेन व्यापारिणा रिचर्ड डेनिस् इत्यनेन १९८० तमे दशके विकसिता आसीत्, सा च तकनीकीविश्लेषणे सर्वाधिकं लोकप्रियरणनीतिषु अन्यतमा अभवत् । रिचर्ड डेनिसस्य कच्छपरणनीत्याः पृष्ठतः मूलविचारः अस्ति यत् प्रवृत्तिः विपण्य-आन्दोलनस्य सर्वाधिकं समस्याप्रदः भागः अस्ति, अतः व्यापारिणः तस्य पहिचाने तस्य अनुसरणं च कर्तुं ध्यानं दातव्यम् रणनीतिः विपण्यतः प्रवेशस्य निर्गमनस्य च प्रवृत्तिं, बिन्दुं च निर्धारयितुं विविधसाधनानाम् नियमानाञ्च उपयोगः सुचयति ।डेनिस रिचर्डस्य कच्छपनीतिः : आधुनिकजगति किं विषये अस्ति किं च कार्यं करोति ?रणनीतेः एकः प्रमुखः पक्षः अस्ति यत् विपण्यप्रवेशनिर्गमनबिन्दुनिर्धारणाय स्वचालितप्रणाल्याः उपयोगः भवति । व्यापारी अवश्यमेव निर्धारयति यत् काः विपण्यस्थितयः “प्रवृत्तिः” इति मन्यन्ते तथा च तासां परिस्थितयः उपयुज्य विपण्यं प्रविष्टव्यं वा इति निर्णयः करणीयः । अस्मिन् चलसरासरी अथवा प्रवृत्तिबलसूचकाः इत्यादीनां विविधसूचकानाम् उपयोगः अन्तर्भवितुं शक्नोति । यदा कश्चन व्यापारी प्रवृत्तिं चिनोति तदा सः कच्छप-रणनीत्याः नियमानुसारं प्रवेश-निर्गम-बिन्दून् निर्धारयितुं अर्हति । यथा, व्यापारी विपण्यप्रवेशनिर्गमनबिन्दून् निर्धारयितुं भग्नप्रवृत्तिरेखाः अन्येषां पुष्टिकरणसंकेतानां वा उपयोगं कर्तुं शक्नोति । रिचर्ड डेनिस् इत्यस्य कच्छप-रणनीतेः एकः मुख्यः लाभः अस्ति तस्य सरलता, तर्कः च । एतेन सर्वेषां अनुभवस्तरस्य व्यापारिणां कृते सुलभं भवति तथा च व्यापारपरिणामेषु सुधारं कर्तुं साहाय्यं कर्तुं शक्यते । तथापि, कस्यापि रणनीत्याः इव रिचर्ड डेनिस् इत्यस्य कच्छपरणनीतिः सार्वत्रिकं समाधानं नास्ति, लाभस्य गारण्टीं च न ददाति । व्यापारिणः अन्यैः साधनैः सह विपण्यविश्लेषणेन सह एतस्य रणनीत्याः उपयोगं कृत्वा स्थानेषु प्रवेशस्य निर्गमनस्य च विषये सूचितनिर्णयान् कर्तुं अर्हन्ति । https://youtu.be/UbeMr6cbcyg?si=उजबPVQ6yGKnS9bzP

कच्छपरणनीत्याः व्यावहारिकः अर्थः लेखकस्य च दृष्टिः

रिचर्ड डेनिस् इत्यनेन एकः प्रयोगः कृतः यस्मिन् १० वर्षेभ्यः अधिकेभ्यः व्यापारिणां समूहस्य लाभः १५० मिलियन डॉलरतः अधिकः आसीत् । एकः विज्ञापनः यस्मिन् रिचर्ड डेनिसः सहव्यापारिणां नियुक्तिं करोति for his experiment डेनिस रिचर्डस्य कच्छपनीतिः : आधुनिकजगति किं विषये अस्ति किं च कार्यं करोति ?[ /caption] प्रयोगेन प्रश्नस्य उत्तरं दत्तम् यत् व्यापारिणः सफलतायै किं महत्त्वपूर्णम् ? व्यवस्था, योजना, रणनीतिः, आत्म-अनुशासनम्? अथवा सहजगुणाः, दानानि, अन्तःकरणं च?

कच्छप-रणनीतिः एकः बन्द-व्यापार-व्यवस्था अस्ति, या व्यापारस्य सर्वान् पक्षान् प्रभावितं करोति

कल्पना

विपण्यां भावानाम् स्थानं नास्ति, स्थिरतायाः, संतुलनस्य च आवश्यकता वर्तते। परिणामः महत्त्वपूर्णः, न तु प्रक्रिया। कदाचित् असम्भवं भवितुम् अर्हति, परन्तु भवन्तः दिने दिने योजनायां लम्बितुं प्रवृत्ताः भवेयुः। निक्षेपस्य आकारात् आरम्भः महत्त्वपूर्णः अस्ति । रणनीतिः अस्ति यत् भवन्तः कदा क्रीणन्ति विक्रयं वा करिष्यन्ति इति सम्यक् ज्ञातुं।

जोखिम प्रबन्धन

एकः उपायः । Following the trend , विस्तृतं, दीर्घकालं यावत् मुक्तस्थानानि धारयितुं, लघुहानिः/बृहत् लाभस्य अल्पसंख्या। कच्छपस्य रणनीतिः जटिला अस्ति। अस्य च अनेके विवादास्पदबिन्दवः सन्ति। संक्षेपेण, कच्छपव्यवस्था २ भागेषु विभक्ता अस्ति: प्रणाली १: २० दिवसीयस्य सफलतायाः आधारेण अल्पकालिकव्यवस्था . प्रवेशस्य शर्तः २० दिवसीयस्य उच्चस्य न्यूनस्य वा भङ्गः भवति । पूर्वसंकेतः सफलः चेत् व्यापारः त्यक्तः आसीत् । प्रणाली २: ५५ दिवसीयविच्छेदस्य आधारेण दीर्घकालीनव्यवस्था . सिद्धान्तः समानः अस्ति, परन्तु ५५ दिवसानां दत्तांशः गृह्यते । उपरि उक्तकारणानां कारणेन २० दिवसीयः भङ्गः त्यक्तः चेत् एषा पद्धतिः प्रयुक्ता । डेनिस रिचर्डस्य कच्छपनीतिः : आधुनिकजगति किं विषये अस्ति किं च कार्यं करोति ?परन्तु विषयः भिन्नः अस्ति।

कच्छपनीतिः अस्मान् किं ददाति ?

एकः प्रमुखः विचारः अस्ति यत् व्यापारव्यवस्था महत्त्वपूर्णा अस्ति। यदि रणनीतिः अस्ति तथा च भवन्तः तस्य कठोररूपेण पालनं कुर्वन्ति तर्हि लाभः भविष्यति। अन्यथा प्रवृत्तिः भावाः च प्रबलाः भविष्यन्ति।

अत्यधिकं रागः भावुकता च अतिव्यापारं कृत्वा आगारस्य निष्कासनं कर्तुं आत्मरक्षणप्रवृत्तेः आवेगस्य हानिः भवति ।

“कच्छपानां” एव मते लघु “एलक्” इत्यस्य बहूनां संख्यायाः सज्जता आवश्यकी आसीत् । यत् मनोवैज्ञानिकदृष्ट्या कठिनम् अस्ति। लघुहानिनां श्रृङ्खला निरुत्साहजनकं भवितुम् अर्हति । कच्छपरणनीतौ अनेके सफलव्यापाराः हानिम् आच्छादयन्ति स्म, प्रतिपूर्तिं च कुर्वन्ति स्म । परन्तु तेषां प्रतीक्षा कर्तव्या आसीत् । न सर्वे दीर्घकालीनरणनीतिं कठोररूपेण अनुसृत्य रक्तवर्णे एव अन्तम् अकुर्वन् । एषा मनोवैज्ञानिकसमस्या अस्ति। व्यापारे मानवस्वभावः अस्माकं हितं च प्रायः परस्परं विवादं कुर्वन्ति ।

info
Rate author
Add a comment