MFI सूचक – बाजार सुविधा सूचकांक (बाजार सुविधा सूचकांक), विशेषताएं, एक चार्ट पर प्लॉटिंग, गणना सूत्र। बाजारसुविधासूचकाङ्कः – मूल्यगतिषु सामर्थ्यं दुर्बलतां च निर्धारयितुं अस्य सूचकस्य उपयोगः भवति । व्यापारी लेखकश्च बिल विलियम्स इत्यनेन विकसितम् आसीत् तथा च नूतनस्तरस्य परिमाणस्य प्रति विपण्यस्य प्रतिक्रियायाः मापरूपेण वर्णितम् ।
MFI Indicator किम्, तस्य अर्थः किम्, गणनासूत्रम्
BW MFI बाजार राहत सूचकांक एक अस्थिरता सूचक है, जिसका उद्देश्य मूल्य परिवर्तन करने के लिए बाजार की तत्परता निर्धारित करना है। परन्तु केवलं निरपेक्षमूल्यानि एव व्यापारिणः कृते व्यर्थाः भवन्ति, यतः ते विशिष्टव्यापारसंकेतान् न ददति । आयतनं मूल्यं च संयोजयति मूल्यगतिः प्रभावशीलतायाः विश्लेषणार्थं साधनरूपेण महत्त्वपूर्णम् अस्ति ।
महत्वपूर्णः! आयतनविश्लेषणं आयतनमूल्यानां च सम्बन्धान् आविष्कृत्य ये व्यापाराः क्रियन्ते तेषां निर्धारणाय प्रयुक्ता एकः तकनीकः अस्ति । मात्राविश्लेषणस्य अन्तर्निहितौ प्रमुखौ अवधारणाः क्रयमात्रा विक्रयमात्रा च सन्ति।
व्यापारी एक प्रमुख मेट्रिक के रूप में आयतन पर निर्भर करते हैं क्योंकि यह आपको एक संपत्ति की तरलता स्तर को जानने की अनुमति देता है और वर्तमान मूल्य के समीप स्थित स्थिति में प्रवेश या निर्गमन कितना आसान है। तरलता इति किञ्चित् यत् भवन्तः व्यापारे सर्वदा ध्यानं दातव्यम्। अत्यन्तं तरलविपण्यं सर्वाधिकं कार्यक्षमम् इति मन्यते । बिल विलियम्स इत्यनेन निर्मितः MFI सूचकः प्रतिटिकं मूल्यपरिवर्तनं दर्शयति। एमएफआई सूचकस्य वर्णनम् : १.
- अस्य सूचकस्य निर्माणं व्याख्या च सापेक्षबलसूचकाङ्कस्य (RSI) सदृशं भवति, यत्र केवलं अन्तरं भवति यत् RSI केवलं मूल्येन सह सम्बद्धम् अस्ति बाजार राहत सूचकांक “सकारात्मक नकद प्रवाह” की तुलना “नकारात्मक नकदी प्रवाह” से करता है ताकि एक सूचक बनता है जो किसी प्रवृत्ति की ताकत या दुर्बलता को निर्धारित करने के लिए मूल्य क्रिया से तुलना की जा सकती है।
- नकदप्रवाह अनुपातः MFI दोलकमध्ये सामान्यीकृतः भवति . नकद प्रवाह सकारात्मक होता है जब ठेठ मूल्य बढ़ रहा है (क्रय दबाव) तथा जब ठेठ मूल्य घटते हो (विक्रय दबाव) नकारात्मक होता है।
- ततः सकारात्मक-नकारात्मक-नगद-प्रवाहयोः अनुपातं RSI सूत्रे प्रविष्टं भवति यत् 0 तः 100 पर्यन्तं उतार-चढावः भवति इति सूचकं प्राप्तुं शक्यते
बाजार सुविधा सूचकांक निम्नलिखित सूत्र का उपयोग करके गणना करना आसान है: MFI = (उच्च – निम्न)/मात्रा, जहाँ उच्च व्यापार सत्र का उच्चतम मूल्य है, निम्न व्यापार अवधि का सबसे कम मूल्य है, आयतन का मात्रा है कालपरिधिः ।केचन विशेषज्ञाः सापेक्षबलसूचकाङ्कस्य तथा आकस्मिकदोलकस्य च तुलने BW MFI सूचकं विपण्यव्यवहारस्य सर्वोत्तमसूचकं मन्यन्ते
प्रकार एवं निर्माण, तथा चार्ट पर मान्यता
यदा चार्ट् मध्ये प्लॉट् क्रियते तदा मूल्यचार्टस्य अधः Market Facilitation Index गणनानां परिणामाः हिस्टोग्रामरूपेण प्रदर्शिताः भवन्ति
- हरितवर्णीयः (Green) पट्टिका सूचकः मात्रा च वर्धमानः इति सूचयति । एतेन सूचितं भवति यत् विपण्यं पूर्वमेव चलति तथा च व्यापारिणः विपण्यस्य समानदिशि एकं स्थानं उद्घाटयेयुः, प्रवृत्तिम् अनुसृत्य, विपरीतस्थानानि च निमीलितव्यानि।
- “फीका” एकस्याः प्रवृत्तेः अन्तः प्रतिबिम्बयति, यस्य लक्षणं भवति यत् परिदृश्यं यस्मिन् सूचकः परिमाणश्च द्वौ अपि न्यूनौ भवतः । अन्येषु शब्देषु, वर्तमानमूल्यगतिविषये विपण्यं रुचिं नष्टं करोति, भविष्यस्य विकासस्य लक्षणं च अन्विष्यति। एषः बारः बृहत् विरामस्य अग्रणी अस्ति। विपण्यप्रतिभागिनः रचनात्मक आवेगस्य किमपि लक्षणं पश्यन्तु, यत् अस्मिन् सन्दर्भे अनेकानाम् क्रमिक “क्षीण” पट्टिकानां निर्माणेन पूर्वमेव संकेतं दातुं शक्यते
- “नकली” इति कालखण्डं प्रतिनिधियति यस्मिन् कालखण्डे सूचकः वर्धते, मात्रा न्यूनीभवति च । एतेन सूचितं भवति यत् विपण्यं अग्रे गच्छति, परन्तु परिमाणेन समर्थितं नास्ति।व्यापारिणां पक्षतः व्याजस्य अभावात् नूतनस्थानानां उद्घाटनेन सह वर्तमानमूल्यगतिस्य दृढं समर्थनं नास्ति। अन्येषु शब्देषु, मूल्यं स्वहिताय तस्य नियन्त्रणं, परिवर्तनं च कर्तुं विपण्यप्रतिभागिनां (दलालानां व्यापारिणां च) कस्यचित् समूहस्य प्रयासस्य परिणामेण चलति राज्यस्य समाप्तिः प्रायः मूल्यविपर्ययेन भवति ।
- “Squatting” (Squat) इति सूचकस्य पतने स्थितिः प्रतिबिम्बयति, परन्तु मात्रा वर्धते । अस्मिन् समये “वृषभानां” “ऋक्षाणां” च मध्ये युद्धं भवति, यत् अग्रिमप्रवृत्तिं को नियन्त्रयिष्यति इति निर्धारयिष्यति । यथा यथा अधिकाः व्यापारिणः विपण्यां प्रविशन्ति तथा तथा परिमाणं वर्धते, परन्तु प्रतिपक्षद्वयं तुल्यकालिकरूपेण समत्वात् मूल्ये महत्त्वपूर्णं परिवर्तनं न भवति । अन्ते युद्धपक्षेषु एकः अन्यं पक्षं गृह्णीयात् । अस्य पट्टिकायाः भङ्गस्य अनन्तरं मूल्यं यस्मिन् दिशि गच्छति इति विषये निकटतया ध्यानं दातव्यम् ।
एकस्मिन् व्यापाररणनीत्यां सेटिंग्स् तथा अनुप्रयोगः
अन्येषां बहूनां तकनीकीसूचकानाम् विपरीतम्, MFI Market Facilitation Index इत्यस्य सेटिंग्स् नास्ति । केवलं वस्तु यत् अनुकूलितुं शक्यते तत् शलाकानां वर्णः (अथवा यथावत् त्यजतु) । तस्य व्याख्यानं तुल्यकालिकं कठिनं कार्यम् अस्ति, यतोहि द्रष्टुं योग्यं विशिष्टं परिधिः नास्ति । BW MFI सूचकस्य उपयोगः कथं भवति:
- सूचकाङ्कः परिमाणं च पतति – विपण्यां तरलतायाः अभावः। अतः यदि कश्चन सम्पत्तिः उत्थानप्रवृत्तौ अस्ति तथा च एमएफआई न्यूनीभवति तर्हि एतत् सम्भाव्यविपर्ययः भवितुं प्रवृत्तः इति संकेतः अस्ति।
- सूचकः वर्धते, सम्पत्तिः परिमाणं न्यूनीभवति – मूल्यक्रिया परिमाणेन समर्थिता नास्ति इति संकेतः । फलतः मन्दविपर्ययः भवितुम् अर्हति ।
- सूचकः पतति, आयतनं वर्धते – “वृषभाः” “ऋक्षाः” च परस्परं युद्धं कुर्वन्ति। वृषभ-विच्छेदः भवितुं शक्नोति।
सैद्धान्तिकरूपेण संचालनस्य सिद्धान्तः सरलः प्रतीयते, परन्तु व्यवहारे MFI इत्यस्य उपयोगेन व्यापारसंकेतानां अन्वेषणं सुलभं न भवति । अतः अतिरिक्तसाधनानाम् उपयोगः अनुशंसितः – RSI and
moving averages .
व्यापारे मया मार्केटसुविधासूचकाङ्कस्य उपयोगः करणीयः वा ?
प्रारम्भे व्यापारसूचकानाम् उपयोगः केवलं शेयरविपण्येषु एव भवति स्म, परन्तु कालान्तरे अन्येषु वित्तीयविपण्येषु तेषां उपयोगः आरब्धः । एतेषां गणितीय-अल्गोरिदम्-समूहानां व्यापारिभिः व्यापकरूपेण उपयोगः क्रियते इति तथ्यस्य अभावेऽपि तेषां आधारेण एव उत्तम-निवेश-रणनीतिः दुर्लभा एव भवति । एमएफआई सूचकः विपण्यक्रियायाः सरलपक्षं गृहीत्वा स्पष्टतया संक्षिप्तपदेषु अनुवादयति येन बाजारक्रियायाः विचारः भवति। आरएसआई इव एतत् ० तः १०० पर्यन्तं मापनं भवति तथा च प्रायः १४ दिवसानां वा ३० दिवसानां वा अवधिं उपयुज्य गणना भवति । एकः स्विंग् व्यापारी १४ दिवसीयकालं प्राधान्यं ददाति, निवेशकः तु ३० दिवसीयकालं प्राधान्यं ददाति (तस्य गणनायै यावन्तः न्यूनाः दिवसाः प्रयुक्ताः, सूचकाङ्कः तावत् अधिकं अस्थिरः भवति) एमएफआई सूचकाङ्कस्य विश्लेषणं कुर्वन् वस्तुतः प्रथमं सूचकस्य स्टॉकमूल्यस्य च गतिविसंगतिं अवश्यं गृह्णीयात् सर्वे सूचकाः सहितं MFI, अन्यैः साधनैः सह प्रयोगे अधिकं उपयोगिनो भवन्ति। बिल विलियम्सः स्वयमेव तदतिरिक्तं Fractals सूचकस्य अनुशंसाम् अकरोत् ।
पक्ष एवं विपक्ष
एमएफआई इत्यस्य एकः समस्या पुनर्चित्रणम् अस्ति । अस्य अर्थः अस्ति यत् ऐतिहासिकदत्तांशस्य परीक्षणं वा इतिहासस्य माध्यमेन अन्वेषणं वा कर्तुं न अर्थः यतः एतेन अशुद्धसूचना भविष्यति। सूचकस्य पुनः आकृष्टे सति एषा स्वाभाविकी प्रक्रिया । अनुभविनो व्यापारिणः जानन्ति यत् यदि सूचकस्य उपयोगं कुर्वन् किमपि पृष्ठपरीक्षणं क्रियते तर्हि मिथ्यासंकेताः भविष्यन्ति। अन्यत् समस्या अस्ति यत् मात्रासूचकः सम्पूर्णस्य विपण्यस्य वास्तविकं आयतनं न प्रतिबिम्बयति, अपितु केवलं दलालेन प्रदत्तं परिमाणं प्रतिबिम्बयति। अवश्यं, सकारात्मकानि सन्ति यत् सूचकः बृहत् भविष्यस्य मूल्यक्रियायाः संकेतं दातुं शक्नोति। आयतनविश्लेषणस्य समर्थकाः एमएफआई इत्येतत् प्रमुखसूचकं मन्यन्ते । तेषां मते सम्भाव्यविपर्ययाणां विषये संकेतान् चेतावनीश्च ददाति । व्यापारनिर्णयस्य पूर्वं MFI अन्येन दोलकेन सह संयोजितव्यम्, फिर प्रबल आयतन के साथ विचलन पैटर्न ट्रैक करें। एकदा प्रतिमानाः चिह्निताः भवन्ति तदा अभिनयस्य समयः अस्ति। द्वितीय-दोलकस्य उपरि विचलनेन एमएफआई-पुनर्चित्रणस्य जोखिमः न्यूनीकरिष्यते । भ्रमस्य परिहाराय अल्पसंख्याकानां दोलकानाम् उपयोगः अनुशंसितः (यत् अधिकाः दोलकाः सम्मिलिताः भवन्ति तावत् अधिकाः त्रुटिं कर्तुं सम्भावना भवति)
विभिन्नेषु टर्मिनलेषु MFI इत्यस्य अनुप्रयोगः
MT4, MT5 अथवा TradingView इत्यादीनि अधिकांशव्यापारमञ्चाः प्रायः सर्वान् सूचकान् बहुभिः विकल्पैः स्वचालितविविधतां च प्रदास्यन्ति, तथा च MFI अपवादः नास्ति । मेटाट्रेडर 4 इत्यत्र बिल विलियम्स इत्यनेन व्यापारसूचकानाम् एकः समुच्चयः अस्ति, ये मञ्चस्य लोडीकरणे मानकसाधनयोः समाविष्टाः सन्ति । BW MFI सूचकं “Indicators” अनुक्रमणिकायाः अधः द्रष्टुं शक्यते, यत् MFI विण्डो उद्घाटयिष्यति, यत्र वर्णसङ्केतः, मात्रा च सन्ति ।