व्यापारमनोविज्ञानम् : केचन व्यापारिणः सफलाः अन्ये च किमर्थं न ?

Обучение трейдингу

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः अद्य वयं महत्त्वपूर्णविषये चर्चां कुर्मः: “व्यापारस्य व्यापारिकस्य च मनोवैज्ञानिकाः”, भावनानां, अनुरागस्य, लोभस्य च विषये, भिन्नाः दृष्टिकोणाः, वास्तविकव्यावहारिकउदाहरणानि, ऐतिहासिकसमानान्तराणि च। मनोविज्ञानं स्टॉक एक्सचेंजस्य व्यापारिणः (अ)सफलतां कथं प्रभावितं करोति इति विषये किञ्चित् सिद्धान्तं बहु रोचकतथ्यानि च। अतः व्यापारस्य मनोविज्ञानस्य विषये, व्यापारे भावाः, भयं, लोभं, रागादिकं च व्यापारिणः दुर्बलताः कथं मुक्ताः भवेयुः इति।व्यापारमनोविज्ञानम् : केचन व्यापारिणः सफलाः अन्ये च किमर्थं न ?

व्यापारस्य मनोविज्ञानं तथा च विपण्येषु व्यापारस्य भावनात्मकघटकः

वित्तीयविपण्यजगति व्यापारमनोविज्ञानस्य महती भूमिका अस्ति । व्यापारस्य विषये न केवलं कौशलस्य ज्ञानस्य, विपण्यविश्लेषणस्य च विषयः, अपितु भवतः भावनानां नियन्त्रणस्य क्षमता अपि भवति । व्यापारस्य एकः सामान्यः मनोवैज्ञानिकः पक्षः द्यूतव्यापारी अस्ति | द्यूतव्यापारी सः व्यक्तिः भवति यः तर्कसंगतस्य विश्लेषणात्मकस्य च दृष्टिकोणस्य स्थाने भावानाम्, उत्साहस्य च आधारेण भवति । सः शीघ्रं लाभं, विपण्यां द्रुतपरिवर्तनस्य रोमाञ्चं च अन्वेषयति।व्यापारमनोविज्ञानम् : केचन व्यापारिणः सफलाः अन्ये च किमर्थं न ?द्यूतव्यापारिणः कृते प्रायः भावाः एव तस्य निर्णयानां मुख्यचालकाः भवन्ति । सः सफलतायाः आनन्दं अनुभवितुं शक्नोति, येन अतिविश्वासः, अनियंत्रितजोखिमः च भवितुम् अर्हति । तत्सह, असफलतायाः, हानिस्य च सति भयं, आतङ्कं, निराशां च अनुभवितुं शक्नोति । द्यूतव्यापारिणः मुख्या समस्या तस्य अप्रत्याशितता, निर्णयनिर्माणे असङ्गतिः च भवति । द्यूतव्यापारी रणनीतिं, ध्वनियोजनां च अनुसृत्य विविधभावनात्मकानां आवेगानां प्रतिक्रियां करिष्यति, येन हानिः, असन्तुष्टिः च भवितुम् अर्हति परन्तु द्यूतव्यवहारं भावनात्मकप्रभावं च अतिक्रमणं व्यापारसफलतायाः प्रमुखं कारकम् अस्ति । एतदर्थं आत्मचिन्तनस्य, आत्म-अनुशासनस्य च कौशलस्य विकासः आवश्यकः अस्ति । व्यापारी अवश्यमेव अवगच्छेत् यत् के भावाः तस्य निर्णयान् प्रभावितं कुर्वन्ति, तेषां नियन्त्रणं च शिक्षेत । एतत् विविधरीत्या प्राप्तुं शक्यते, यथा स्पष्टनियमैः सह व्यापारसञ्चालनस्य योजना, स्टॉप-लोस्-उपयोगः, नियमित-ध्यान-अभ्यासः, मनोवैज्ञानिकस्य परामर्शः वा व्यापारः एकः प्रक्रिया अस्ति यस्मिन् तर्कसंगतरूपेण चिन्तनस्य, सूचितनिर्णयस्य च क्षमता आवश्यकी भवति । विपण्यां सफलतां प्राप्तुं मनोविज्ञानस्य व्यापारः, भावनानां प्रबन्धनं च प्रमुखा भूमिकां निर्वहति । द्यूतव्यापारी स्वस्य मनोवैज्ञानिककौशलस्य विकासे समयं परिश्रमं च निवेशयितुं इच्छति चेत् स्वस्य नकारात्मकभावनानां अतिक्रमणं कृत्वा अधिकं जागरूकः सफलः च व्यापारी भवितुम् अर्हति व्यापारमनोविज्ञानम् : केचन व्यापारिणः सफलाः अन्ये च किमर्थं न ?

द्यूतकर्ता उत्तमः व्यापारी न भविष्यति, यतः रागः सफलतायाः सम्भावनाः हन्ति

द्यूतव्यापारी उच्चसंभावनायाः सह हारिष्यति – आम्। किमर्थम्‌? इदं सर्वं क्रीडकस्य मनोविज्ञानस्य विषये अस्ति। द्यूतकर्ता सर्वदा क्रीडायां भवितुं प्रयतते, यत् स्टॉक एक्स्चेन्ज इत्यत्र आत्महत्या भवति । एवं व्यावसायिकव्यापारिणः प्रतिदिनं २-३ घण्टाभ्यः अधिकं व्यापारं न कुर्वन्ति, शेषं समयं विपण्यस्य सूचनाक्षेत्रस्य च विश्लेषणं, अवलोकनं, अध्ययनं च कुर्वन्ति । “एकः उत्तमः नियमः यः सर्वैः शिक्षितव्यः सः अस्ति यत् यावत् किमपि कर्तव्यं न भवति तावत् किमपि न कुर्वन्तु, सर्वथा किमपि न कुर्वन्तु। अधिकांशजना: (न तु यतोहि अहं अधिकांशात् श्रेष्ठं मन्ये) सर्वदा क्रीडायां भवितुं इच्छन्ति, ते सर्वदा किमपि कर्तुम् इच्छन्ति “” । – जिम रोजर्स्द्यूतकर्तुः व्यापारः मृगया एव, यत्र सः मृगयमाणः अपि मृगया इति मन्यते । लुडोमानिकाः जोखिमस्य अभ्यस्ताः सन्ति, व्यापारः च एकः क्रियाकलापः अस्ति यः तान् प्रत्यक्षतया अस्य प्रति धक्कायति । अत्र लाभप्रदताहानिसूचकाः प्रत्यक्षतया गृहीतजोखिमस्य आधारेण भवन्ति । यावत् अधिकं जोखिमं भवति तावत् अधिका सम्भावना भवति, परन्तु चमत्काराः न भवन्ति, तावत् सर्वं हानिः भवति । द्यूतकर्ता सर्वदा सजीवभावनाभिः व्याकुलः भवति – भयम्, लोभः, आनन्दः। सफलः व्यापारी स्वव्यवस्थां स्पष्टतया जानाति, सचेतनतया च समायोजयति, न तु सौदान्तरेण व्यवहारं कर्तुं।

व्यापारः नीरसः किन्तु लाभप्रदः कार्यः भवेत्।

विपणः कैसिनो इव अस्ति, व्यापारी क्रीडकः इव अस्ति: कुत्रापि न गन्तुं मार्गः

व्यापारे उत्साहस्य विषये अग्रे गच्छामः। व्यापारी उमर गेयसस्य कथा। सः उच्चउत्तोलनस्य उपयोगेन १५ लक्षं डॉलरस्य व्यापारिकं स्टॉकं कृतवान् । आयवृद्धेः समानान्तरे क्रीडादवानां, कैसिनोरात्रौ, महिलानां, कारानाम् च संख्या वर्धिता । आयस्य वृद्धिः अभवत्, परन्तु व्ययः शीघ्रतरः अपि वर्धितः । अप्रत्याशितरूपेण दलस्य समाप्तिः अभवत् । धनम् अपि । अस्याः कथायाः बृहत्तमं प्रकाशनं गेयस् इत्यस्य स्वीकारः आसीत् यत् “अहं वास्तवमेव विपण्यं कैसिनो इव व्यवहारं कर्तुं आरब्धवान्” इति । “अहं आद्यतः आरभन्ते” इति २५ वर्षीयः गेयस् महोदयः अवदत् । तस्य अवसरः अस्ति। व्यापारी संभाव्यतायाः सह कार्यं करोति, खिलाडी च wanks, विनोदं च करोति। तावत्पर्यन्तं ।

अल्गोव्यापारी द्यूतव्यापारी च : द्वौ उपायौ, द्वौ दैवौ

एड् सेकोटा प्रथमेषु अन्यतमः आसीत् यः स्वस्य व्यापारविचारानाम् परीक्षणार्थं कार्यक्रमस्य उपयोगं कृतवान् । सफलतासु एकः : मया मम निक्षेपः ५,००० डॉलरतः १५ मिलियन डॉलरपर्यन्तं वर्धितः, वायदाविपण्येषु व्यापारार्थं स्वस्य सङ्गणकप्रणाल्याः धन्यवादेन । स्वकीयां व्यापाररणनीतिं विकसयन् अहं दीर्घकालीनप्रवृत्तेः, वर्तमानस्य चित्रात्मकप्रतिमानानाम् विश्लेषणस्य, लेनदेनस्य प्रवेशाय/निर्गमनाय बिन्दुचयनस्य च उपरि अवलम्बितवान् इदानीं सः कतिपयानि निमेषाणि एव व्यापारे व्ययति, अधिकांशं कार्यं रोबोट् एव करोति । एड् सेकोटा : “यस्याः राशिः भवतः हानिः कर्तुं शक्यते, सा च भवतः कृते लाभं सार्थकं कर्तुं पर्याप्तं भविष्यति।”एतेषु रोबोट् मध्ये एकः ओपेक्सबोट् अस्ति, पञ्जीकरणं सम्प्रति सम्भवति।

जेसी लिवरमोरअनेकवारं सः स्टॉकव्यापारे भाग्यं कृतवान्, तावत्वारं च तत् नष्टवान् । सः एकस्मिन् सट्टेबाजे प्रथमं धनं प्राप्तवान् यत् सः स्टॉक्-उत्थानस्य पतनस्य वा पूर्वानुमानं कृतवान् । परन्तु वास्तविकविनिमयस्य उपरि सर्वं नष्टम् अभवत्। जेस्सी भाग्यं कृतवान् यदा अन्ये सर्वे तस्य हानिम् अनुभवन्ति स्म । १९०७ तमे वर्षे दुर्घटनायाः कारणात् तस्य कृते ३० लक्षं डॉलरं प्राप्तम् ।१९२९ तमे वर्षे संकटेन तस्य कृते १० कोटि डॉलरं प्राप्तम् ।किन्तु सः पुनः सर्वं नष्टवान्, ततः तलाकं प्राप्तवान् यतः सः स्टॉक एक्स्चेन्ज इत्यत्र व्यापारार्थं आभूषणं प्यादां कर्तुं आरब्धवान् सः विशालं जीवितुं प्रीयते स्म । तस्य आयेन सह असमानुपातिकविस्तृतम्। तस्य समीपे धनं कदापि न तिष्ठति स्म, बृहत् अपि । सः १९४० तमे वर्षे तीव्रविषादस्य कारणेन आत्महत्याम् अकरोत् । जेस्सी लिवरमोर् : “अस्ति मूर्खाः ये सर्वदा सर्वं दुष्कृतं कुर्वन्ति । तथा च वालस्ट्रीट्-नगरे मूर्खाः सन्ति ये मन्यन्ते यत् भवता प्रतिदिनं व्यापारः करणीयः इति।”

भावाः व्यापारिणः शत्रवः भवन्ति

भावानाम् उपरि ये व्यापारनिर्णयाः भवन्ति ते प्रायः सर्वदा गलताः भवन्ति । एषः एव मुख्यः विचारः यः अहम् अद्य भवद्भ्यः प्रसारयितुम् इच्छामि। जनाः सर्वदा मनोविज्ञानं भावाः च भवन्ति। जनानां परिवर्तनं कर्तुं शक्यते इति भावः । एतत् एव मुख्यतया स्वनियन्त्रणं जानन्तः व्यापारिणः कुर्वन्ति । एते, प्रायः, व्यापारिणः सन्ति ये कठोररूपेण रणनीत्यानुसारं व्यापारं कुर्वन्ति, किमपि न भवतु (तेषु १०-१५% पर्यन्तं भवन्ति) । सत्यमेव एतत् पूर्वमेव अतीतं भवति । अनेके चिरकालात् मानवीयकारकस्य न्यूनीकरणाय एल्गोरिदमिकव्यापारस्य उपयोगः कृतः अस्ति । दुर्भाग्येन अद्यापि तस्य सम्पूर्णतया बहिष्कारः न सम्भवति । परन्तु एतत् इदानीं कृते अस्ति ये अद्यापि व्यापारस्वचालनं न कृतवन्तः तेभ्यः किं उपदेशं दातुं शक्नोमि?

विरमतु! स्थगयतु, व्यापारं मा कुरुत, यदि विचाराः भवतः मनसि ज्वलन्ति: हानिभयम्, पर्याप्तं नास्ति, अहं अधिकं इच्छामि, किं कृतवान्, अहं लाभप्रदं प्रवेशबिन्दुं चूकितवान्… वेष्टने उपविष्टुं श्रेयस्करम्, न तु त्यक्तुं झुकावं गमनस्य क्षणः।

चार्ल्स मुङ्गर् इत्यस्मात् व्यापारिणः शीतलशिरः विषये त्रीणि

1. “भवता विरुद्धतर्कविचारार्थं बाध्यं कर्तव्यम्। विशेषतः यदा ते भवतः प्रियविचारानाम् आव्हानं कुर्वन्ति।” चार्ल्स मुङ्गर् इत्यस्य एतत् उद्धरणं एकस्य व्यापारिणः कृते अत्यन्तं महत्त्वपूर्णं भवति यः धनं प्राप्तुं स्टॉक एक्स्चेन्जे अस्ति, न तु क्रीडां कर्तुं। “शतप्रतिशतम् बोलीं” कर्तुं पूर्वं विचारणीयः मुख्यकारकः । बहिः भवतः व्यापारं द्रष्टुं क्षमतायाः विषये अस्ति। स्वयमेव आव्हानं कर्तुं सामान्यप्रतिमानात् बहिः गन्तुं च क्षमतायाः विषये। “यदि भवान् स्वस्य अवगमनं सुदृढं कर्तुम् इच्छति तर्हि स्वस्य त्रुटिं विस्मरणं भयंकरं त्रुटिः अस्ति। व्यापारे प्रयोज्यम् – विपण्यां स्वस्य सफलतानां असफलतानां च विश्लेषणं विना, गणनां विना, व्यापारव्यवस्थायां समायोजनं विना, भवद्भिः विनिमयक्षेत्रे प्रगतिः अपेक्षिता न कर्तव्या .किमपि नूतनं न कृत्वा भवन्तः न शक्नुवन्ति अस्माभिः नूतनं परिणामं अपेक्षितव्यम्।” “अहं वदामि यत् मस्तिष्कापेक्षया कश्चन स्वभावः अधिकः महत्त्वपूर्णः अस्ति। भवद्भिः अनियंत्रित-अविवेकी-भावनानां नियन्त्रणं करणीयम्। भाव-व्यापारी परिवारस्य कृते आपदा भवति। यस्मिन् विपण्ये अराजकता शासनं करोति, तस्मिन् विपण्यां केवलं शीतलशिरः, व्यवस्था च भवतः सहायतां करिष्यति लाभप्रदः भवतु। न तु उष्णशिरसि भावनात्मकनिर्णयाः” .

व्यापारमनोविज्ञानम् : केचन व्यापारिणः सफलाः अन्ये च किमर्थं न ?
वामभागे मुंगेर

स्मर्यतां व्यापारी भावनात्मकसंकटः पुनर्प्राप्तिः च व्यापारस्य समयः नास्ति!

यथा मया उपरि उक्तं यत् यदि भवान् भावैः चालितः अस्ति तर्हि टर्मिनल् अपि न प्रक्षेपणं कर्तुं श्रेयस्करम्। व्यापारेषु प्रवेशं कुर्वन्तु केवलं तदा एव यदा भवन्तः सन्तुलितावस्थायां सन्ति, भवतः शिरः कार्यातिरिक्तविचारैः स्वच्छं भवति। एतत् दुर्भावस्य अतिप्रसन्नस्य च द्वयोः अपि प्रवर्तते । आदर्शव्यापारव्यवस्था, सुचारुः अवगम्यमानः च धनव्यवस्थापनः, दर्जनशः पुस्तकानि पठितानि, एतत् सर्वं व्यर्थं गच्छति यदि भवतः तलाकः भवति, बालस्य जन्म भवति, अथवा कारः क्रियते। डॉ. वैन थार्प् इत्यनेन व्यापारप्रक्रियायाः त्रयः वर्गाः विभक्ताः ये व्यापारिणः प्रभावितयन्ति, तस्य मते महत्त्वं निम्नलिखितम् अस्ति : व्यापाररणनीतिः (१०%)। पूंजी प्रबन्धन (३०%)। मनोविज्ञान (६०%)।

मम सल्लाहः : केवलं भावनात्मकसन्तुलनस्य क्षेत्रे व्यापारं कुर्वन्तु, अथवा सर्वं एल्गोरिदम्स् प्रति विश्वासं कुर्वन्तु तथा च हस्तक्षेपं न कुर्वन्तु!

यदि भवन्तः स्वभावनाः न प्रबन्धयन्ति तर्हि भवन्तः स्वधनं न प्रबन्धयन्ति, अथवा जनसमूहस्य मतैः किमर्थं मूर्खाः न भवेयुः

अन्ये लोभी सर्वं क्रीणन्तः निवेशं कर्तुं भीताः, तद्विपरीतम् अपि। एषः एव अत्यन्तं बुद्धिमान् उपदेशः अधिकांशजनानां कृते कठिनतमः च अनुसरणं कर्तुं शक्यते। अधिकांशजनानां लोभः परे लोभी भवति, परे भयभीताः भवन्ति । एवं च अनेके निवेशकाः अवसादितनिवेशविधाने पतित्वा २०२० तमे वर्षे Covid-19 आरब्धस्य अनन्तरं स्टॉक् क्रेतुं असमर्थाः अभवन् । आतङ्कस्य दुर्गतेः समये प्रतिदिनं १०% स्टॉक्स् न्यूनीभूतः । पुनर्प्राप्तेः पूर्वं विपण्यं ५०% पतितम् । विपणः अधिकं पतति इति भयात् अधः विपण्यं प्रविष्टुम् इच्छन्ति स्म अल्पाः एव जनाः । तथा च केवलं त्रयः चत्वारि वा मासाः अनन्तरं यदा विपण्यं पुनः प्राप्तुं आरब्धवान् तदा निवेशकाः पुनः आगतवन्तः। ये तलस्य समीपे क्रीडितुं साहसं कृतवन्तः ते विजयं प्राप्तवन्तः ।व्यापारमनोविज्ञानम् : केचन व्यापारिणः सफलाः अन्ये च किमर्थं न ?

info
Rate author
Add a comment