सक्रिय एवं निष्क्रिय निवेश – उपकरण, पक्ष एवं विपक्ष

Инвестиции

निवेशस्य निष्क्रियः सक्रियः च दृष्टिकोणः किम्, सक्रियः निष्क्रियः च निवेशः कुतः आरभ्यत इति, प्रत्येकस्य पद्धतेः पक्षपाताः। विपण्य-अर्थव्यवस्थायां कतिपये विकल्पाः सन्ति ये व्यक्तिभ्यः पूंजी-संरक्षणं वर्धनं च कर्तुं साहाय्यं कुर्वन्ति । भाडेश्रमस्य वेतनं प्राप्तुं, अथवा स्वव्यापारस्य संचालनात् लाभं प्राप्तुं अतिरिक्तं, निष्क्रिय-अथवा सक्रिय-निवेशेन भवान् स्वस्य आयं वर्धयितुं शक्नोति । किं किं, के के वित्तीयसाधनाः प्रयोक्तव्याः, निष्क्रियस्य सक्रियस्य च निवेशस्य किं किं लाभाः सन्ति इति अस्मिन् लेखे वदामः।
सक्रिय एवं निष्क्रिय निवेश - उपकरण, पक्ष एवं विपक्ष

निष्क्रियनिवेशः किम्

निष्क्रियनिवेशः दीर्घकालं यावत् विविधप्रतिभूतिनां पोर्टफोलियो निर्माणम् अस्ति । निष्क्रियनिवेशः अन्यप्रकारस्य वित्तीयनिवेशात् भिन्नः अस्ति यत् अस्मिन् प्रकारेण निवेशेन लाभं प्राप्तुं न्यूनसमयः परिश्रमः च भवति यदि वयं निष्क्रियनिवेशस्य सक्रियनिवेशेन सह तुलनां कुर्मः तर्हि द्वितीये सन्दर्भे विपण्यस्य मौलिकविश्लेषणं आवश्यकं भवति, प्रथमे च एतादृशं कार्यं पूर्वापेक्षा नास्ति अत्र निवेशकस्य केवलं समीचीनं साधनं चयनं कर्तव्यं भवति, विविधमापदण्डानुसारं प्रतिभूतिवितरणं कर्तव्यं भवति तथा च अर्जनस्य प्राप्तेः प्रतीक्षा कर्तव्या भवति निष्क्रियनिवेशेन निवेशकः आयं प्राप्नोति, यत् समानं नाम – निष्क्रियं धारयिष्यति । एतादृशस्य अर्जनस्य रणनीत्याः समग्रः बिन्दुः निवेशकेन एकस्य भागखण्डस्य निर्माणे निहितः अस्ति, यत् भविष्ये पर्याप्तं मौद्रिकलाभं जनयिष्यति। यदि पोर्टफोलियो सम्यक् निर्मितं भवति तर्हि हानिस्य जोखिमाः न्यूनाः भविष्यन्ति। दीर्घकालं यावत् ये स्टॉक्स् वर्धिताः ते अन्येषां प्रतिभूतीनां निष्कासनं आच्छादयितुं समर्थाः भविष्यन्ति। निष्क्रिय निवेश का चयन – पक्ष एवं विपक्ष: https://youtu.be/N7iOSQG4hz0

सक्रिय निवेश इति किम्

सक्रियनिवेशः धननिवेशस्य एकः मार्गः अस्ति, यस्मिन् निवेशविकल्पानां अन्वेषणस्य, स्वस्य निवेशविभागस्य प्रबन्धनस्य निर्णयस्य च दायित्वं निवेशकस्य एव भवति नियमतः सक्रियनिवेशः कतिपयैः जोखिमैः सह भवति । परन्तु एतादृशेन निवेशेन निष्क्रिय-आयस्य अपेक्षया बहु शीघ्रं लाभः प्राप्तुं शक्यते । सक्रियनिवेशकः स्वस्य ज्ञानस्य, कौशलस्य, प्रयत्नस्य, समयस्य च साहाय्येन एव लाभं प्राप्तुं शक्नोति । यथा, कस्मिन् अपि विशेषव्यापारे भागानां अधिग्रहणे, भागस्य मूल्यवर्धनस्य सम्भावनानां अवसरान् अवगन्तुं संस्थायाः विपण्यस्य अर्थशास्त्रस्य च सावधानीपूर्वकं अध्ययनं महत्त्वपूर्णम् अस्ति
सक्रिय एवं निष्क्रिय निवेश - उपकरण, पक्ष एवं विपक्ष

के वित्तीय साधन निष्क्रिय आय पैदा करते हैं

येषु निवेशेषु नियत-आयः भवति, ते सम्पत्तिषु निवेशाः सन्ति यत्र आयस्य राशिः पूर्वमेव ज्ञाता भविष्यति । एषः एव निष्क्रियनिवेशः भवन्तं निष्क्रिय-आयं प्राप्तुं शक्नोति ।

निक्षेपाः

बैंकसंस्थासु निक्षेपाः निवेशकानां निष्क्रियआयम् आनयन्ति, यस्य गणना प्रतिशतरूपेण भवति । ब्याजस्य राशिस्य भुक्तिः ऋणप्रदानार्थं, मुद्राणां विक्रयणार्थं, प्रतिभूतिषु इत्यादिषु बैंकेन प्राप्तस्य लाभस्य व्ययेन भवति बहुधा आधिकारिकमहङ्गानि तुलने निक्षेपदराणि किञ्चित् अधिकानि भवन्ति अतः एतादृशः निक्षेपः तेषां निवेशकानां कृते उपयुक्तः भवति ये स्वनिधिं मूल्यह्रासात् रक्षितुं इच्छन्ति ।
सक्रिय एवं निष्क्रिय निवेश - उपकरण, पक्ष एवं विपक्ष

अचल सम्पत्ति

धनस्य रक्षणाय स्थायी निष्क्रिय आयं प्राप्तुं च अचलसम्पत्तौ निवेशः अन्यः विकल्पः अस्ति । अचलसम्पत्त्याः मूल्यं निरन्तरं वर्धमानम् अस्ति। अन्येषु विषयेषु भाडेन दातुं शक्यते । आवासीय-व्यापारिक-योः सम्पत्तिषु निवेशं कर्तुं शक्नुवन्ति । एतादृशनिवेशेभ्यः आयस्य परिमाणं प्रत्यक्षतया क्रेतृणां किरायेदाराणां च सम्पत्तिस्य आकर्षणस्य उपरि निर्भरं भवति । निवेशं कर्तुं भवन्तः अपार्टमेण्ट्, गृहं वा वाणिज्यिकसुविधां वा क्रेतुं शक्नुवन्ति, ततः तत् भाडेन दत्त्वा आयं प्राप्तुं शक्नुवन्ति । अचलसम्पत्तौ निवेशस्य अन्यः पद्धतिः अस्ति – बन्द-अन्त-निधि-भागानाम् क्रयणम् ।

बन्धन

बन्धकः प्रतिभूतिः, कम्पनीयाः वा सर्वकारस्य वा IOU इति । बन्धकं क्रयन्ते सति निवेशकः स्वनिधिं विशिष्टकालपर्यन्तं ऋणं ददाति, ततः अस्य कृते निश्चितं प्रतिशतं प्राप्नोति – कूपन-आयः अवधिसमाप्तेः अनन्तरं निवेशितं धनं निवेशकं प्रति पुनः प्रत्यागच्छति । न्यूनतम जोखिम एवं निरन्तर आय वाले बांड संघीय ऋण बन्धन होते हैं। एतेन प्रकारेण निवेशेन निक्षेपकस्य ऋणस्य पुनर्भुक्तिः प्राप्तुं गारण्टी भवति, यतः गारण्टीः राज्येन दत्ताः भवन्ति । निगमबन्धनेषु विकासकानां, कारनिर्मातृणां इत्यादीनां बन्धनानां समावेशः भवति । नियमतः ते नव प्रतिशतं यावत् लाभं प्रयच्छन्ति । परन्तु एतत् अवगन्तुं महत्त्वपूर्णं यत् एतादृशेन निवेशेन सह कतिपयानि जोखिमानि सन्ति – कम्पनी केवलं दिवालिया भवितुम् अर्हति ऋणं न दातुं शक्नोति।

विनिमय-व्यापारित धनराशि

नूतननिवेशकानां कृते स्वस्य करियरस्य आरम्भस्य महान् अवसरः ETFs अस्ति। ये निवेशं आरभतुम् इच्छन्ति, परन्तु अद्यापि न जानन्ति यत् कथं कर्तव्यम्, कुत्र स्वयात्रायाः आरम्भः कर्तव्यः इति तेषां कृते एषा पद्धतिः उपयुक्ता अस्ति । स्टॉक-एक्सचेंज-मध्ये व्यवहारः व्यावसायिकैः क्रियते, निवेशकाः केवलं आयं प्राप्नुवन्ति । विनिमय-व्यापारित-निधि-निर्माणं प्रबन्धन-कम्पनीभिः क्रियते: ते न्यून-जोखिम-निवेश-विभागं संग्रहयन्ति, निजीनिवेशकाः च म्यूचुअल् फण्ड् (
mutual investment fund )
इत्यस्मिन् भागं प्राप्नुवन्ति सक्रिय एवं निष्क्रिय निवेश - उपकरण, पक्ष एवं विपक्ष

लाभांश भाग

भागक्रयणकाले निवेशकः कम्पनीयाः सम्पत्तिभागस्य स्वामित्वं प्राप्नोति तथा च यदि निर्गच्छकः तान् ददाति तर्हि लाभात् लाभांशस्य अधिकारः प्राप्नोति परन्तु एतत् अवगन्तुं महत्त्वपूर्णं यत् स्टॉक्स् मध्ये निवेशः जोखिमपूर्णः अस्ति। तेषां मूल्ये नित्यपरिवर्तनस्य कारणेन एतत् भवति । एतेषु प्रतिभूतिषु उपजस्य सम्यक् निर्धारणं कर्तुं न शक्यते ।

सक्रियनिवेशार्थं साधनानि

सक्रियरूपेण निवेशं कर्तुं भवान् शक्नोति : १.

  • दलालानां माध्यमेन विपण्यां व्यापारं कृत्वा स्टॉक्स्;
  • स्वकीयं व्यवसायं रचयतु;
  • मताधिकारव्यापारं क्रीणन्ति;
  • आशाजनक स्टार्टअप में निवेश करें।

अन्येषु विषयेषु निवेशकः बन्धनानि क्रीत्वा तेभ्यः लाभं प्राप्तुं शक्नोति ।

प्रत्येक प्रकार के निवेश के पक्ष एवं विपक्ष

एतेषां प्रत्येकस्य प्रकारस्य निवेशस्य सकारात्मकं नकारात्मकं च पक्षं विचार्यताम्।

सक्रिय निवेश

पक्षपातः १.

  1. पर्याप्त संभावित लाभ . सक्रियनिवेशकानां मुख्यं लक्ष्यं शेयर-बजारं पराजयितुं भवति । विपण्यं वर्धते तदा बृहत् परिमाणं कृत्वा लघुमात्राणां हानिः भवति इति पद्धतिः ।
  2. महान् लचीलापनम् . निवेशकः स्वयमेव स्वधनस्य प्रबन्धनं करोति वा सक्रियप्रबन्धकपुञ्जेन सह कार्यं करोति वा, सक्रियनिवेशेन सह सदैव अधिकं लचीलता भविष्यति। निक्षेपकस्य वर्तमानवित्तीयवातावरणं गृहीत्वा अर्थव्यवस्थायाः विशिष्टक्षेत्रेषु धनं स्थानान्तरयितुं अवसरः भवति;
  3. बहुसंख्यायां निवेशस्य अवसराः .

अवश्यं सक्रियनिवेशस्य महत्त्वपूर्णदोषाः अपि सन्ति-

  • उच्च सम्भावित जोखिम;
  • व्यय बढ़ा।

अन्येषु सक्रियनिवेशे अधिकप्रयत्नस्य आवश्यकता वर्तते । अत्र भवद्भिः अर्थव्यवस्थायाः विपण्यस्य च वार्तानां, निवेशपद्धतीनां अध्ययनम् इत्यादीनां निरन्तरं अनुसरणं करणीयम् अस्ति, तत्सह, निवेशकः एतत् फलं दास्यति इति किमपि गारण्टीं न प्राप्स्यति।
सक्रिय एवं निष्क्रिय निवेश - उपकरण, पक्ष एवं विपक्ष

निष्क्रिय निवेश

निष्क्रियनिवेशस्य पक्षपातः : १.

  1. लाभं प्राप्तुं बहु सुकरम् अस्ति . सक्रियनिवेशकानां व्यावसायिक-बाजार-वार्तानां निरन्तरं निरीक्षणं करणीयम्, तथैव नियमितरूपेण स्वयमेव स्वस्य पोर्टफोलियो-मध्ये निश्चितसङ्ख्यायां लेनदेनं करणीयम् सक्रियनिवेशस्य व्यापाराय अतीव दीर्घकालं भवति, यदा तु निष्क्रियनिवेशकाः प्रतिवर्षं केवलं द्वे द्वे घण्टे स्वनिवेशस्य निर्वाहार्थं व्यययन्ति;
  2. न्यूनतम जोखिम . सक्रियनिवेशकाः स्वनिवेशान् गलतसमये विक्रेतुं वा यदा विपण्यं चरमस्थाने भवति तदा क्रेतुं वा महतीं जोखिमं प्राप्नुवन्ति। निष्क्रियनिवेशे निवेशकाः निवेशं प्राप्य स्वस्य कृते धारयन्ति । निष्क्रियनिवेशकानां कृते स्वनिवेशानां विक्रयणस्य चिन्ता न भवति, यतः ते दीर्घकालीनरूपेण स्थिरवृद्धेः गणनां कर्तुं शक्नुवन्ति; सक्रिय एवं निष्क्रिय निवेश - उपकरण, पक्ष एवं विपक्ष
  3. निवेश का सस्ता रूप . निष्क्रियनिवेशकाः लेनदेनशुल्कं न ददति यत् सक्रियनिवेशकाः नियमितरूपेण ददति। निष्क्रियव्यापारिणः स्वनिधिं सूचकाङ्कनिधिषु संग्रहीतुं शक्नुवन्ति, ये सामान्यतया ०.१०% परिमितं शुल्कं गृह्णन्ति, कदाचित् न्यूनं च । निवेशप्रबन्धकैः सह स्वकार्यं कुर्वन्तः निष्क्रियनिवेशव्यापारिणः अपि प्रायः सक्रियनिवेशप्रबन्धकैः सह व्यापारं कुर्वतां अपेक्षया न्यूनानि आयोगानि ददति ।

सक्रिय एवं निष्क्रिय निवेश - उपकरण, पक्ष एवं विपक्ष तथापि अत्र अपि दुष्परिणामाः सन्ति- १.

  • सक्रियनिवेशस्य तुलने लाभः बहु न्यूनः भवति | निष्क्रियव्यापारिणः प्रायः विपण्यस्य अनुसरणं कर्तुं प्रयतन्ते, न तु तस्मात् अधिकं प्रदर्शनं कुर्वन्ति । नियमितरूपेण व्यापारं कुर्वन्तः अनुभविनो खिलाडयः विपण्यवृद्धिं निर्धारयितुं शक्नुवन्ति, यस्य धन्यवादेन ते बृहत् धनं अर्जयन्ति । निष्क्रियनिवेशेन प्रायः औसतं प्रतिफलनं भवति ।
  • अल्पकालीनविपण्यपातानाम् विरुद्धं रक्षणं नास्ति | निष्क्रियनिवेशे व्यापारिणः स्टॉकस्य मूल्ये पतनस्य पूर्वं पोजीशनं न विक्रयन्ति । ते प्रायः प्रसन्नाः भवन्ति यत् ते विपण्यस्य उतार-चढावम् अनुभवन्ति।

निवेशस्य निष्क्रियदृष्टिकोणः विशेषतया तदा निर्वाहः कठिनः भवितुम् अर्हति यदा आर्थिकवार्ताः धुन्धलाः भवन्ति, सक्रियव्यापारिणः जमानतम् अयच्छन् मूल्यं न्यूनीकर्तुं आरभते तथा च कार्यवाही-इच्छा प्रबलं वर्धते। सक्रिय या निष्क्रिय निवेश : क्या अन्तर है – https://youtu.be/K8kwYb8XYFA

भवतः कृते कोऽपि निवेशविकल्पः योग्यः अस्ति : सक्रियः निष्क्रियः वा

किं प्रकारस्य निवेशः चयनीयः – सर्वेषां स्वयमेव निर्णयः करणीयः। निष्क्रियनिवेशस्य पक्षे अस्ति यत् निवेशकः गारण्टीकृतं विपण्यप्रतिफलनं (अवश्यं, लघु-आयोगान् करं च न्यूनीकृत्य) प्राप्तुं समर्थः भविष्यति तथा च निवेशाय एव बहुकालस्य आवश्यकता न भविष्यति। यदि वयं सक्रियनिवेशस्य विषये वदामः तर्हि सिद्धान्ततः व्यापारिणः विपण्यं अतिक्रम्य गन्तुं अवसरः भवति, परन्तु दीर्घकालीनरूपेण उत्तमं लाभं प्राप्तुं सम्भावना अतीव अल्पा भवति। अन्येषु विषयेषु सक्रियव्यापारिणां स्टॉकविश्लेषणस्य अध्ययनार्थं बहुकालं व्ययितुं आवश्यकता वर्तते तथा च एतत् तत्रैव न समाप्तं भविष्यति – सम्पूर्णप्रक्रियायां प्रतिभूतिषु नियमितं निरन्तरं च विश्लेषणं आवश्यकं भविष्यति। अवश्यं सर्वे एतत् कर्तुं न शक्नुवन्ति। अधिकतया एतादृशी रणनीतिः तेषां जनानां कृते उपयुक्ता भवति ये विश्लेषणं कृत्वा किमपि नूतनं ज्ञातुं प्रयतन्ते। अधुना यावत् निष्क्रिय-सक्रिय-निवेशस्य विषये बहु विवादं द्रष्टुं शक्नुवन्ति । परन्तु एतत् अवगन्तुं महत्त्वपूर्णं यत् कस्यचित् व्यापारिणः परमं लक्ष्यं विपण्यात् अधिकं प्रदर्शनं न भवति, अपितु वित्तीयलक्ष्यं प्राप्तुं भवति। तत्सह विपण्या सह स्पर्धां कर्तुं न आवश्यकम् ।
सक्रिय एवं निष्क्रिय निवेश - उपकरण, पक्ष एवं विपक्ष अवश्यं निवेशस्य बहवः उपायाः सन्ति । कश्चन सक्रियस्थानं ग्रहीतुं निश्चयति, अन्ये दीर्घकालं यावत् समाननिवेशान् प्राप्तुं धारयितुं च ध्यानं ददति, अन्ये तु एतयोः मार्गयोः संयोजनं कर्तुं प्रयतन्ते अवश्यं, अधिकांशजनानां निष्क्रियनिवेशेन सह सम्यक् भवितुं शक्यते, परन्तु भवतः पोर्टफोलियोस्य लघुभागं पार्श्वे स्थापयित्वा सक्रियव्यापारेण सह द्वे द्वे वारं प्रयोगे किमपि दोषः नास्ति।

info
Rate author
Add a comment