ट्रेलिंग स्टॉप किम्, ट्रेलिंग स्टॉप विषये सामान्याः अवधारणाः, तस्य आवश्यकता किमर्थम् अस्ति तथा च कुत्र स्थापयितव्यम्, सम्यक् ट्रेलिंग स्टॉप् कथं चयनीयम्, ट्रेलिंग स्टॉप कुत्र स्थापयितव्यम् इति निर्धारयन्ते सति विचारणीयाः कारकाः। एकः अनुगामी स्टॉप आदेशः स्टॉकव्यापारिणां सहायतां कर्तुं शक्नोति ये सम्भाव्यतया
स्वस्य निर्गमनरणनीतिं प्रबन्धयन्
प्रवृत्तिम् अनुसरणं कर्तुम् इच्छन्ति।
- किं पश्चात्तापं स्थगितम्
- किमर्थं भवतः अनुगामी विरामस्य आवश्यकता अस्ति
- किमर्थं भवन्तः शेयर-विनिमयस्य व्यावहारिकव्यापारे अनुगामी-विरामस्य उपयोगं कर्तुं प्रवृत्ताः सन्ति
- Trailing रोकें बेचना
- कदा Trailing Stop इत्यस्य उपयोगः करणीयः
- अविचारितरूपेण स्टॉप-आर्डर-प्रदानस्य किं किं जोखिमम् अस्ति
- ट्रेलिंग् स्टॉप् किमर्थम् एतावत् महत्त्वपूर्णम् अस्ति तथा च सः कथं कार्यं करोति
- कुत्र द्रष्टव्यं कथं च अनुगामी विरामं सेट् कर्तव्यम्?
- अनुगामी विरामः कदा कार्यं आरभते/विरमति ?
- एकस्मिन् प्रवृत्तिविपण्ये व्यावहारिकः उपयोगप्रकरणम्
- एकस्य अनुगामी स्टॉपस्य उपयोगस्य विशेषताः
- ट्रेलिंग स्टॉप के पक्ष एवं विपक्ष
किं पश्चात्तापं स्थगितम्
ट्रेलिंग स्टॉप इति सम्पत्तिः उपरि स्थापितः आदेशः यस्य मूल्यं निर्धारितप्रतिशतेन ऊर्ध्वं अधः वा गच्छति चेत् स्वयमेव विक्रयणं करिष्यति It is more flexible than a
stop loss , यतः एतत् सम्पत्तिस्य मूल्यं वर्धयितुं शक्नोति पूर्वं कस्यापि अनन्तरं न्यूनतायाः विक्रयणं प्रेरयति। ट्रेलिंग स्टॉप्स् मूल्यं समीचीनदिशि गच्छति चेत् एकं स्थानं उद्घाटितं तिष्ठितुं शक्नोति। अनुगामी विरामस्य अत्यन्तं द्रुत-उतार-चढाव-विरुद्धं रक्षणं भवति ।
किमर्थं भवतः अनुगामी विरामस्य आवश्यकता अस्ति
ट्रेलिंग स्टॉप्स् स्वयमेव विक्रय-आदेशं दत्त्वा प्रतिभूति-व्यापारात् भवतः आयस्य रक्षणस्य एकः उपायः अस्ति यदि तेषां मूल्यं निश्चित-प्रतिशतेन पतति। परन्तु एतत् मूल्यं विपण्यमूल्ये प्रयुक्तं भविष्यति, लाभस्य अवसरः उद्घाटितः भवति।
किमर्थं भवन्तः शेयर-विनिमयस्य व्यावहारिकव्यापारे अनुगामी-विरामस्य उपयोगं कर्तुं प्रवृत्ताः सन्ति
ट्रेलिंग स्टॉप्स् जोखिमप्रबन्धनस्य प्रभावीमार्गान् प्रदातुं शक्नुवन्ति। व्यापारिणः प्रायः व्यापारनिर्गमनरणनीत्याः भागरूपेण तान् उपयुञ्जते ।
Trailing रोकें बेचना
यथा यथा अन्तः दरः नूतन-उच्च-दर-पर्यन्तं वर्धते तथा तथा नूतन-उच्च-दरस्य आधारेण ट्रिगर-मूल्यस्य पुनर्गणना भवति । प्रारम्भिक “उच्च” अन्तः दरः भवति यदा अनुगामी विरामः प्रथमवारं सक्रियः भवति, अतः “नवीन” उच्चः उच्चतमं मूल्यं भविष्यति यत् स्टॉकः तस्य प्रारम्भिकमूल्यात् उपरि प्राप्नोति यथा मूल्यं प्रारम्भिकं दावम् अतिक्रमति तथा तथा ट्रिगरमूल्यं नूतनं उच्चस्थानं प्रति पुनःस्थापयति। यदि मूल्यं समानं तिष्ठति, अथवा मूल बोलीतः पतति, अथवा उच्चतमं तदनन्तरं उच्चं भवति, तर्हि अनुगामी विरामः स्वस्य वर्तमानं ट्रिगरमूल्यं निर्वाहयति यदि दावस्य कटमूल्यं ट्रिगरमूल्यं प्राप्नोति वा पारयति वा तर्हि अनुगामी स्टॉप विक्रयणार्थं मार्केट् आदेशं ट्रिगरं करोति ।
कदा Trailing Stop इत्यस्य उपयोगः करणीयः
प्रातः ९:३० वादनतः सायं ४:०० वादनपर्यन्तं मानकविपण्यसत्रस्य समये एव अनुगामीस्थानकं सक्रियं कर्तुं शक्यते। विस्तारितघण्टासत्रेषु, यथा पूर्व-विपण्य-अथवा-अवकाश-सत्रेषु, अथवा यदा स्टॉकः व्यापारं न करोति (उदा., स्टॉक-विरामस्य समये, अथवा सप्ताहान्तेषु अथवा विपण्य-अवकाशेषु) प्रक्षेपणं न भविष्यति
अविचारितरूपेण स्टॉप-आर्डर-प्रदानस्य किं किं जोखिमम् अस्ति
व्यापारे स्थितिप्रबन्धनम् अत्यावश्यकम् अस्ति तथा च अनुगामी-विरामस्य उपयोगं कुर्वन् ये जोखिमाः सम्मुखीभवितुं शक्यन्ते इति अवगन्तुं आवश्यकम् अस्ति:
- Trailing stops are vulnerable to price gaps , जो कदाचित् व्यापार सत्रों के बीच या विराम के दौरान हो सकता है। हड़तालमूल्यं अनुगामीविरामात् अधिकं न्यूनं वा भवितुम् अर्हति ।
- विपण्यं समापनम् . नियमितविपण्यसत्रस्य समये एव अनुगामीविरामाः प्रवर्तयितुं शक्यन्ते । यदि किमपि कारणेन विपण्यं बन्दं भवति तर्हि यावत् विपण्यं पुनः उद्घाटितं न भवति तावत् यावत् ट्रेलिंग् स्टॉप्स् न निष्पादिताः भविष्यन्ति।
- यदा विपण्यं उतार-चढावः भवति , विशेषतः उच्चव्यापार-मात्रायाः अवधिषु, तदा यस्मिन् मूल्ये आदेशः पूरितः भवति तत् मूल्यं यस्मिन् मूल्ये आदेशः निष्पादनार्थं प्रस्तूयते स्म तत् समानं न भवितुमर्हति
- तरलता . आदेशस्य भागानां कृते भिन्नानि मूल्यानि प्राप्तुं शक्यते, विशेषतः तादृशानां आदेशानां कृते यत्र बहूनां भागाः समाविष्टाः सन्ति ।
ट्रेलिंग् स्टॉप् किमर्थम् एतावत् महत्त्वपूर्णम् अस्ति तथा च सः कथं कार्यं करोति
विपण्यां प्रवेशात् पूर्वं भवतः समीचीननिर्गमनरणनीतिः स्थापिता इति सुनिश्चितं कर्तुं महत्त्वपूर्णम्। एकस्मिन् चालने लाभं अधिकतमं कर्तुं हानिः न्यूनीकर्तुं च सुलभम्। अत्यधिकजनाः स्वनिवेशात् भावानाम् अनुभवं अनुभवन्ति। एतानि त्रुटयः सन्ति येषां कृते बहु धनं व्ययः भवति। वारेन बफेट् इत्यादयः निवेशकथाः अपि सर्वदा सम्यक् न भवन्ति। ट्रेलिंग स्टॉप इत्यनेन भवन्तः जोखिमान् न्यूनीकर्तुं शक्नुवन्ति। अत्र कथं कार्यं करोति। मानातु यत् $100 मूल्येन स्टॉकव्यापारः अस्ति। यदि अनुगामी विरामः २५% इति सेट् भवति तर्हि निवेशकस्य अनुगामी विरामः $१०० अथवा $७५ इत्यस्मात् २५% न्यूनः भविष्यति । यदि कदापि भागाः ७५ डॉलरपर्यन्तं पतन्ति तर्हि तेषां विक्रयणं कर्तुं शक्यते । तथापि तत् सर्वं न भवति। अस्तु, निवेशकस्य भागः २०० डॉलरपर्यन्तं वर्धितः। यथा यथा स्टॉकः $125, $150, $175 च प्राप्नोति तथा तथा अनुगामी विरामः वर्धते।
कुत्र द्रष्टव्यं कथं च अनुगामी विरामं सेट् कर्तव्यम्?
अनुगामी विरामः कदाचित् “प्लवमानविरामहानिः” इति उच्यते । सहायकसाधनरूपेण अथवा स्वतन्त्रपरामर्शरूपेण अपि उपयोक्तुं शक्यते । प्रथमे सति, एतत् स्क्रिप्ट् रूपेण प्रदत्तं भवति यत् क्लायन्ट् टर्मिनल् मध्ये संस्थापितम् अस्ति । Trailing stop उपयोक्तुः व्यापार-टर्मिनले कार्यं करोति, न तु सर्वरे, यथा
stop loss तथा take profit इति । अल्परी ब्रोकर ग्राहकों को उन्नत व्यापार अवसर प्रदान करता है। साधनं पूर्वमेव MetaTrader 4 टर्मिनल् मध्ये एकीकृतम् अस्ति तथा च कदापि उपयोक्तुं शक्यते।
महत्वपूर्णः!
सम्यक् दलालस्य चयनं सफलव्यापारस्य मुख्यकुंजीषु अन्यतमम् अस्ति ।
अनुगामिविरामं सेट् कर्तुं : १.
- नूतनं व्यापारं आरभत। “New order” बटनं नुदन्तु, मुद्रायुग्मं सेट् कृत्वा मात्रां सेट् कुर्वन्तु ।
- एकं स्टॉप लॉस् सेट् कृत्वा क्रयव्यापारं प्रविशतु। तदनन्तरं चार्ट् मध्ये नूतनं स्थानं दृश्यते ।
- “Trade” ट्याब् मध्ये राइट्-क्लिक् कृत्वा “Trailing Stop” इति चिन्वन्तु ।
- १५ तः ७१५ बिन्दुपर्यन्तं आकारं सेट् कुर्वन्तु ।
अनुगामी विरामः कदा कार्यं आरभते/विरमति ?
अनुगामिविरामं सक्रिययितुं आदेशः निश्चितसङ्ख्यायाः बिन्दूनां कृते लाभप्रदः भवितुमर्हति । एतत् विशेषता केवलं एतस्याः शर्तस्य पूर्तये अनन्तरमेव उपलब्धं भविष्यति । यदि व्यापार-टर्मिनल् क्रैश भवति, बन्दं भवति अथवा सङ्गणकः निष्क्रियः भवति तर्हि सर्वरे न रक्षितः इति कारणेन ट्रेलिंग् स्टॉप् निष्कासितः भवति । एतत् परिहरितुं भवान् निःशुल्कं Exness VPS सेवां उपयोक्तुं शक्नोति।
एकस्मिन् प्रवृत्तिविपण्ये व्यावहारिकः उपयोगप्रकरणम्
कोऽपि प्रवृत्तिः वर्धमानः उच्चनीचः च भवति । अस्य अर्थः अस्ति यत् भवान् प्रत्येकस्य पुलबैकस्य सीमायाः अधः (मूल्यगमनात् पूर्वं न्यूनम्) एकं अनुगामी-विरामं स्थापयितुं शक्नोति । यदा विरामः आहतः भवति तदा तस्य अर्थः भविष्यति यत् प्रवृत्तिः संरचनां त्यक्त्वा स्थगितुं वा विपर्ययितुं वा सम्भाव्यते।
एकस्य अनुगामी स्टॉपस्य उपयोगस्य विशेषताः
दिशां विना मूल्यपरिवर्तनानि चक्रीयानि भवन्ति। उत्थान-अवस्थाः भवन्ति । ऊर्ध्वप्रवृत्तौ पतनात् उदयस्य दीर्घतरः, अवरोहणस्य च उदयात् दीर्घतरः पतनम् । अपि च दीर्घकालीनप्रवृत्तिषु सर्वदा “पुलबैक” भवति । प्रवृत्तिः सर्वदा अस्थायीरूपेण विपर्यस्तं कृत्वा स्वस्य मूलदिशां प्रति प्रत्यागन्तुं शक्नोति इति तात्पर्यम् ।
ट्रेलिंग स्टॉप के पक्ष एवं विपक्ष
अस्य साधनस्य मुख्याः लाभाः सन्ति – १.
- अनुगामी स्टॉप् सेट् करणेन मुक्तस्थानानां निरन्तरं निरीक्षणेन सह सम्बद्धं मानसिकं तनावं न्यूनीकर्तुं शक्यते।
- स्वयमेव लाभक्षेत्रे स्टॉप-लॉस् आदेशान् स्थानान्तरयित्वा व्यापारिणः (अस्य साधनस्य सम्यक् उपयोगेन) हानिम् न्यूनीकर्तुं सम्भाव्यलाभं च वर्धयितुं शक्नुवन्ति
अवश्यं, अत्र अपि दोषाः सन्ति, येषु स्पष्टतमाः सन्ति–
- अनम्यता केवलं तस्य कारणेन भवति यत् स्टॉप लॉस् नियतदूरे कठोररूपेण आकृष्यते। एकतः, एतेन मूल्यानि स्वतन्त्रतया गन्तुं न शक्नुवन्ति तथा च स्टॉप लॉस् (लघु अनुगामी स्टॉप मूल्यानि) माध्यमेन स्थानानां अकालं समापनम् भवितुम् अर्हति अपरपक्षे, यदि अनुगामी स्टॉप अत्यधिकं सेट् भवति तर्हि अन्ते (यदा मूल्यं विपर्यस्तं भवति तथा स्टॉपं मारयति) कागदलाभस्य अधिकांशं खादितुम् अर्हति
- यथा उपरि उक्तं, ट्रेलिंग् स्टॉप् इत्यत्र प्रायः सर्वदा अबाधितं अन्तर्जालसम्पर्कयुक्तं व्यापारमञ्चस्य आवश्यकता भवति ।