Best Futures Screener को कैसे चुनें – विस्तृत समीक्षा 2024

Фьючерсы

फ्यूचर व्युत्पन्न वित्तीय साधन हैं जो अंतर्निहित वित्तीय साधनों के मूल्यों में परिवर्तन के परिणामस्वरूप अपना मूल्य प्राप्त करते हैं। वस्तुतः एते पूर्वसम्मतमूल्येषु निश्चितमात्रायां निश्चितसमये (निश्चितसमयावधि) वस्तुनः (वित्तीयसाधनं) क्रयणं विक्रयणं वा कर्तुं दायित्वं भवति यत्र वायदाः विक्रीयन्ते क्रियन्ते च तत्र व्यापारसमझौतानां (अनुबन्धानां) शर्ताः निर्मान्ति ।
वायदा अनुबन्ध नियत-कालीन (सीमित अवधि समाप्ति तिथि होता है) होते हैं तथा समाप्त होने पर व्यापार बंद होते हैं। Best Futures Screener को कैसे चुनें - विस्तृत समीक्षा 2024

क्रिप्टोमुद्रा वायदा उपकरण

क्रिप्टोमुद्राव्यापारः अन्येषु वायदासु निहिताः न सन्ति इति समस्यासमूहेन सह सम्बद्धः भवति । एतेषु सर्वप्रथमं बहुषु देशेषु नकारात्मकं प्रतिबिम्बं, उच्चा अस्थिरता च अन्तर्भवति । परन्तु एते सर्वदा हानिः न भवन्ति, यतः निवेशकैः प्रायः उच्चपरिमाणस्य अस्थिरतायाः उपयोगः धनं अर्जयितुं भवति । क्रिप्टोमुद्राव्यापारस्य एकं महत्त्वपूर्णं विशेषता अस्ति यत् जोखिमः केवलं मुद्रायाः मूल्येन सह सम्बद्धः भवति, यतः तस्य अधिग्रहणेन व्यापारी सम्पत्तिस्य वास्तविकस्वामित्वं न भवति व्यापारप्रक्रियायां अन्यः अतीव महत्त्वपूर्णः तत्त्वः ”
उत्तोलनम् ” अस्ति ।“” इति । एतदेव व्यापारी न स्पॉट् मार्केट् इत्यत्र निर्धारितमूल्येन, अपितु तस्य भागं एव दत्त्वा क्रिप्टोमुद्राक्रयणं कर्तुं शक्नोति। एतत् केवलं वायदाविषये व्यवहारे एव सम्भवति ।

Best Futures Screener को कैसे चुनें - विस्तृत समीक्षा 2024
असफलव्यापारस्य सन्दर्भे व्यापारिणः कृते उत्तोलनस्य खतरनाकाः परिणामाः भवन्ति

सीमन्

विनिमयस्थाने स्थानं प्राप्तुं भवद्भिः मार्जिनं निक्षेपितुं आवश्यकम्, तथा च प्रत्येकस्य नूतनव्यापारस्थानस्य उद्घाटने अतिरिक्तवित्तीयसुरक्षायाः आवश्यकता भविष्यति रखरखाव मार्जिन न्यूनतमं धनराशिः भवति यत् व्यापारिणः मुक्तव्यापारस्थानं निर्वाहयितुम् आवश्यकं भवति। अनुरक्षणमार्जिनस्तरस्य निरीक्षणं आदानप्रदानेन क्रियते, येन प्रयुक्तस्य जमानतस्य निरीक्षणं सम्भवं भवति । यदि निवेशकः सीमातः बहिः धावति तर्हि पदाः परिसमापनस्य अधीनाः भवन्ति ।

क्रिप्टो वायदा पर गणनाएं

एतादृशेषु व्यवहारेषु परस्परं निपटनं पारम्परिकव्यवस्थानां सदृशं न भवति । आदान-प्रदानैः एकं तन्त्रं विकसितम् अस्ति यस्य उद्देश्यं वायदा-सूचकाङ्कमूल्यानां च निरन्तरं समीकरणं भवति । एतत् तन्त्रं वित्तपोषणस्य दरम् अस्ति । स्पॉट तथा वायदा बाजारों में मूल्यों के अंतर के आधार पर दर की गणना की जाती है। विनिमयेन सह कार्यं कुर्वन् एतत् अवश्यमेव ध्यानं दत्तव्यं यत् वित्तपोषणदराणां निवेशकस्य प्रतिफलनस्य उपरि नकारात्मकः प्रभावः भवितुम् अर्हति, यतः विपण्यस्य अतितापनस्य कारणेन वित्तपोषणस्य दराः उच्छ्रिताः भवितुम् अर्हन्ति तथा च फलतः निवेशकाः “दीर्घस्थानानि” निर्वाहयितुं न शक्ष्यन्ति।

info
Rate author
Add a comment