दारिद्र्यस्य मनोविज्ञानम् : भिक्षुकाः प्रार्थयन्ति यत् तेषां दारिद्र्यस्य गारण्टी भवतु

Карьера

दारिद्र्यस्य मनोविज्ञानं निर्धनस्य च चिन्तनं, धनस्य अभावस्य दारिद्र्यस्य च परिसरः – किमर्थं दरिद्राः जनाः दारिद्र्यं आकर्षयन्ति, धनिनः च धनं आकर्षयन्ति। अस्य प्रश्नस्य उत्तरं दातुं प्रयतेम। तथा च सर्वाधिकं महत्त्वपूर्णं यत् यदि भिक्षुसङ्कुलं भवन्तं व्यापादयति तर्हि तस्य विषये किं कर्तव्यम्? लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः , लेखकस्य मतेन एआइ-मतेन च पूरकम्

किं भवता कदापि चिन्तितम् यत् धनिनः किमर्थं धनिनः भवन्ति, दरिद्राः तु दारिद्र्यस्य भ्रामरीतः पलायितुं न शक्नुवन्ति?

एकं कारणं रिचर्ड थालर इत्यनेन व्याख्यातं सः च तत् “प्रारम्भिकधनप्रभावः” इति आह्वयत् । यदि भवद्भ्यः विद्यालये दीर्घकथाः रोचन्ते स्म तर्हि “Fundamental Ideas of the Financial World” इति पुस्तकं पश्यन्तु । विकासः”: पीटर बर्नस्टीन। येषां लघुपुनर्कथनं रोचते तेषां कृते अहं सारं वक्ष्यामि। रिचर्ड थालरः वित्तक्षेत्रे अविकारीचिन्तनस्य अभावस्य परीक्षणार्थं प्रयोगं कृतवान् । ✔ सः छात्राणां समूहं कल्पयितुं आमन्त्रितवान् यत् तेषु प्रत्येकं ३० USD प्राप्तवान् इति। ततः द्वौ विकल्पौ स्तः – मुद्रां क्षिप्त्वा, शिरः पुच्छं वा उपरि आगच्छति इति अवलम्ब्य अधिकं प्राप्नुवन्तु वा ९.०० ददातु वा । अथवा मुद्रां सर्वथा न प्लवन्तु। ७०% विषयाः मुद्रां क्षिप्तुं निश्चयं कृतवन्तः । ✔ परदिने थालरः छात्राणां समक्षं एतां स्थितिं प्रस्तावितवान्। तेषां प्रारम्भिकपूञ्जी शून्या अस्ति, तथा च निम्नलिखितविकल्पेषु एकं चिनुत: मुद्रां क्षिप्त्वा यदि शिरसि अवतरति तर्हि $39 प्राप्नुवन्तु, अथवा यदि पुच्छेषु अवतरति तर्हि $21 प्राप्नुवन्तु। अथवा मा त्यजन्तु तर्हि भवन्तः $30 प्राप्तुं गारण्टीकृताः सन्ति। केवलं ४३% छात्राः क्षेपणस्य जोखिमं कर्तुं सहमताः, शेषाः गारण्टीकृतं विजयं प्राधान्यं दत्तवन्तः । मुद्दा अस्ति यत्अन्त्यफलं तथैव भवति. भवान् $30 तः आरभते वा शून्यात् वा, सम्भाव्यविजयस्य प्रत्येकं समये गारण्टीकृतराशिना सह विपरीतता भवति । छात्राः तु भिन्नानि प्राधान्यानि प्रदर्शयन्ति, तस्मात् अविकारीतायाः अभावं प्रदर्शयन्ति । थालरः एतत् विसंगतिं “प्रारम्भिकधनप्रभावः” इति आह्वयत् । यदि भवतः जेबं धनं भवति तर्हि भवतः जोखिमः भवति । यदि रिक्तं भवति तर्हि भवान् 21 USD प्राप्तुं जोखिमे क्रीडितुं न अपितु गारण्टी सह 30 USD ग्रहीतुं रोचते। न च एतत् अमूर्तम्। यथार्थजगति अस्य प्रभावस्य महत्त्वं अल्पं नास्ति । न च केवलं वित्तीयक्षेत्रे। निर्धनानाम् कृते स्थिरं दीर्घकालीनदारिद्र्यं धनिकत्वस्य “जोखिमस्य” अपेक्षया समीपस्थं भवति, परन्तु एकं पैसां हानिः भवितुं सम्भावना अपि भवति । वर्धनस्य अपेक्षया संरक्षणस्य प्रबलतरः इच्छा अस्ति, यद्यपि केनचित् जोखिमेन सह। एतत् तर्कविरुद्धं, भयानि तु न निद्रान्ति। परन्तु सर्वं तावत् निराशाजनकं न भवति। समस्यायाः विषये जागरूकता तस्याः समाधानस्य अर्धं भवति। यदि त्वं धीराः पश्यसि, . तर्हि एषा समस्या अपि न, अपितु चिन्तनस्य वैशिष्ट्यम्। एतेभ्यः कृत्रिमरूपरेखाभ्यः एव अस्माभिः भङ्गः करणीयः । निर्धनानाम् आदतयः : १.दारिद्र्यस्य मनोविज्ञानम् : भिक्षुकाः प्रार्थयन्ति यत् तेषां दारिद्र्यस्य गारण्टी भवतु

वैसे, एकः प्रयोगः : दारिद्र्यस्य धनस्य च अवगमनस्य मूलभूताः मेट्रोनोमद्वारा व्याख्याताः आसन्

दारिद्र्यं संक्रामकं धनं तथा।प्रयोगः कृतः। मेट्रोनोम्स् एकस्मिन् चलमञ्चे स्थापिताः आसन्, ये प्रारम्भे यादृच्छिकरूपेण गच्छन्ति स्म । क्रमेण ते स्वगतिषु समन्वयं कृतवन्तः । एतत् यत्किमपि संख्यायां मेट्रोनोम् इत्यनेन सह कार्यं करोति । बहुमतं यायां दिशि डुलति स्म, मञ्चः अन्ये च सर्वे तत्र गमिष्यन्ति। जनानां विषये अपि तथैव भवति । वातावरणं व्यक्तिं करोति। अद्भुतसफलजनैः सह समन्वयं कर्तुं निरन्तरं विकासं च कर्तुं भवन्तः समीचीनकम्पनीयां प्रवेशं कर्तुं प्रवृत्ताः भवेयुः! https://youtu.be/tJaTxfRPvGI विप्रेरितं, विषाक्तं, असिद्धान्तहीनं, केवलं आलस्यं च जनान् दूरं प्रेषयन्तु ये मञ्चं गलतदिशि स्विंगं कर्तुं शक्नुवन्ति।

दरिद्रस्य धनिकस्य च चिन्तनस्य विषये सर्वज्ञः एआइ किं चिन्तयति ?

अधः निम्नलिखितप्रश्नानां विषये कृत्रिमबुद्धिमतानां संकलनम् अस्ति- भिक्षुकस्य चिन्तनं, धनिकस्य चिन्तनं, दरिद्रस्य जटिलं, याचकचिन्तनं च एआइ इत्यस्य मतं विकृतं विना opexflow संसाधनमानकानां अनुसारं पाठः परिवर्तितः अस्ति । आधुनिकसमाजस्य दारिद्र्यस्य अवधारणा मुख्यतया भौतिकावसरस्य अभावेन सह सम्बद्धा अस्ति । परन्तु अस्याः समस्यायाः अन्यः अपि, न्यूनतया महत्त्वपूर्णः पक्षः अस्ति – यत् मनोविज्ञानं दारिद्र्ये जनानां सह गच्छति । व्यक्तिस्य मनोवैज्ञानिकदशायां, तस्य व्यवहारे, चिन्तने च दारिद्र्यस्य प्रबलः प्रभावः भवति । अशक्ततायाः, न्यूनस्वाभिमानस्य, निराशायाः च भावाः आर्थिककष्टानां सामनां कुर्वतां जीवनस्य अभिन्नः भागः भवन्ति ।दारिद्र्यस्य मनोविज्ञानम् : भिक्षुकाः प्रार्थयन्ति यत् तेषां दारिद्र्यस्य गारण्टी भवतुदारिद्र्यस्य मनोविज्ञानस्य एकः प्रमुखः तत्त्वः नित्यं तनावः अस्ति । आर्थिकसमस्यानां कारणेन नित्यं तनावः चिन्ता च भवितुम् अर्हति, यत् क्रमेण व्यक्तिस्य शारीरिकं भावनात्मकं च स्वास्थ्यं नकारात्मकरूपेण प्रभावितं करोति । एतादृशी मनोवैज्ञानिक असुविधायाः कारणात् अवसादः, चिन्ता, निद्राविकाराः इत्यादयः विविधाः मानसिकविकाराः भवितुम् अर्हन्ति । तदतिरिक्तं दारिद्र्येन संज्ञानात्मकप्रक्रियासु तर्कसंगतनिर्णयनिर्माणे च नकारात्मकप्रभावाः भवितुम् अर्हन्ति । निरन्तरं भवतः धनस्य स्थितिं न्यूनीकर्तुं भविष्यस्य दीर्घकालीनयोजनानां च सीमितदृष्टिः, प्रेरणानां सम्भावनायाश्च दुर्बलता च भवितुम् अर्हति इदमपि ज्ञातव्यं यत् दारिद्र्यस्य मनोविज्ञानेन नकारात्मकसामाजिकप्रतिमानां निर्माणं भवितुम् अर्हति । निमीलनम् दुर्गन्धः आक्रामकता च कदाचित् नित्यं अकार्यकरवातावरणे जीवनस्य परिणामाः भवन्ति । दारिद्र्यग्रस्ताः जनाः आक्रोशस्य अन्यायस्य च भावाः अनुभवन्ति, यस्य परिणामः विरोधः सामाजिकविग्रहः च भवितुम् अर्हति । परन्तु अस्माभिः न विस्मर्तव्यं यत् दारिद्र्यस्य मनोविज्ञानं अनिवार्यघटना नास्ति, अनेके जनाः अस्मात् परिस्थित्याः बहिः गन्तुं सामर्थ्यं प्राप्नुवन्ति ये कष्टानि अनुभवन्ति तेषां साहाय्यार्थं आर्थिकं मनोवैज्ञानिकं च समर्थनं दातुं महत्त्वपूर्णम् अस्ति। दारिद्र्यस्य मनोविज्ञानस्य विचारः एतादृशान् कार्यक्रमान् समर्थनान् च निर्मातुं महत्त्वपूर्णं यत् जनान् न केवलं आर्थिकरूपेण, अपितु भावनात्मकरूपेण अपि सामना कर्तुं साहाय्यं करिष्यति। न केवलं भौतिकसम्पदां प्रदातुं, अपितु आत्मसम्मानं, सामर्थ्येषु विश्वासं च पुनः स्थापयितुं साहाय्यं कर्तुं आवश्यकम् । इत्थम्‌, दारिद्र्यस्य मनोविज्ञानं जटिलः बहुपक्षीयः विषयः अस्ति यस्य विषये ध्यानं विश्लेषणं च आवश्यकम् अस्ति । एतत् दर्शयति यत् आर्थिकपक्षेभ्यः परं दारिद्र्यस्य प्रभावः व्यक्तिस्य मानसिकदशायां व्यवहारे च महत् भवति । एतत् तथ्यं ज्ञात्वा समर्थनं दातुं पदानि स्वीकृत्य न्यायपूर्णस्य मानवीयस्य च समाजस्य दिशि एकं सोपानं भविष्यति। निर्धनानाम् धनिनां च चिन्तनकर्मयोः भेदस्य विषये एकं रोचकं चिह्नम् : १.दारिद्र्यस्य मनोविज्ञानम् : भिक्षुकाः प्रार्थयन्ति यत् तेषां दारिद्र्यस्य गारण्टी भवतु

तथा च दारिद्र्यस्य, धनस्य, तयोः भेदस्य च विषये अन्यः अध्ययनः यत् धनं न आलंकारिकरूपेण, अपितु वास्तविकरूपेण वेदनां निवारयति

दारिद्र्यं दुःखम् – वास्तविकं, दह्यमानं, असह्यम् च। एषा सूचना एकेन अध्ययनेन प्रदत्ता यस्मिन् १४६ देशेभ्यः १३ लक्षं जनाः भागं गृहीतवन्तः । प्रतिभागिभ्यः तेषां मासिक-आयस्य विषये पृष्टम् ततः कालः तेषां शारीरिकवेदना अभवत् वा इति। न्यूनावस्थायाः जनाः बहु अधिकवारं वेदनाम् अनुभवन्ति स्म । समाजशास्त्रज्ञाः निष्कर्षं गतवन्तः यत् शारीरिकवेदना प्रतिवादिनः जीवनस्तरस्य बहिः जगतः सुन्दरचित्रस्य च मध्ये संज्ञानात्मकविसंगतिं जनयति तनावः, जलनम्, अवसादः, आतङ्कप्रकोपः, फलतः। द्वितीयं कारणं यत्, यदि भविष्ये आत्मविश्वासः नास्ति तर्हि मूलभूतानाम् आवश्यकतानां पूर्तये, लक्ष्यं प्रथमाङ्कस्य, भावनात्मकरूपेण असह्यम् अस्ति अत्यन्तं तनावे मस्तिष्कं तत् सहितुं न शक्नोति तथा च केचन मनोवैज्ञानिकवेदनाः शारीरिकवेदनायां “आसुत” भवन्ति ।

एतेन किं कर्तव्यम् ?

मम मतं स्पष्टम् अस्ति यत् वेदनानिवारणाय तस्य कारणस्य चिकित्सा करणीयम् । जीवनस्य एकं स्तरं प्राप्नुवन्तु यत्र भवतः भावनात्मकदशा स्थिरं भवति। अथवा वनस्पतिस्य तथ्यस्य अभ्यस्तः भूत्वा उच्चतरलक्ष्याणि परित्यजन्तु। परन्तु एतत् लक्षणानाम् उपशमनस्य विषये अस्ति। एषः च अप्रभावी अस्थायी च उपायः अस्ति। पराजयवादी अपि।

info
Rate author
Add a comment