जापानी मोमबत्ती “हथौड़ा” व्यापार में तकनीकी विश्लेषण में

Методы и инструменты анализа

जापानी मोमबत्ती “हथौड़ा” – निर्माण, चार्ट पर विवरण एवं व्यापार में अनुप्रयोग। मुद्गरः एकः दीपदण्डविपर्ययप्रतिमानः अस्ति यस्य आकारः भित्तिषु लम्बमानः मुद्गरः इव भवति । विशेषता – दीपदण्डस्य दीर्घा छाया भवति, शरीरं न्यूनातिन्यूनं द्विवारं अतिक्रमयति। अस्य प्रतिमानस्य स्वरूपं व्यापारिणं वदति यत् सः विपण्यविपर्ययस्य सज्जतां करोतु।
जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में  

मुद्गर सूचक विशेषताएं

मुद्गरः केवलं विपणस्य अधः एव दृश्यते, दीर्घकालं यावत् अधः गमनस्य अनन्तरं । यदि कश्चन व्यापारी विपण्यस्य उपरि मुद्गरं लक्षयति तर्हि सः तत् क्रयणसंकेतं न मन्यते । विपण्यस्य उपरि स्थितः मुद्गरः “लम्बितपुरुषः” इति उच्यते, सः आसन्नमूल्यक्षयस्य विषये वदति ।

जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में
उल्टा मुद्गर
मुद्गरस्य शरीरं रक्तं वा श्वेतम् वा भवितुम् अर्हति, तस्य महत्त्वं नास्ति। एकः तेजीयुक्तः मुद्गरः प्राधान्यं भवति, भवान् अधिकविश्वासेन व्यापारं प्रविष्टुं शक्नोति, परन्तु मध्यमकालीनव्यापारे (दैनिकस्य उपरि अवधिः) महत्त्वपूर्णं लाभं न ददाति। मुद्गरस्य लक्षणं भवति – १.

  • लघुशरीरं, वर्गस्य समीपे आकारेण;
  • छाया शरीरं २ गुणाधिकं अतिक्रमति;
  • व्यावहारिकरूपेण द्वितीया छाया नास्ति;
  • छाया अधः उपरि च भवितुम् अर्हति (तदा प्रतिमानं विपर्यस्तमुद्गरः इति उच्यते);
  • अधोगति पर निर्मित;
  • उच्च अस्थिरता – मुद्गरस्य न्यूनतमस्य अधिकतमस्य च मध्ये महत्त्वपूर्णं दूरी भवितुम् अर्हति, २-३ समीपस्थमोमबत्तयः अधिकम्

जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में प्रतिमानं मनोविज्ञानस्य कारणेन भवति, कस्मिन्चित् समये एकः प्रबलः क्रेता प्रकटितः, विक्रेतृणां शक्तिशाली आक्रमणं प्रतिहर्तुं समर्थः। अतः वृषभानां पर्याप्तं बलं भविष्यति यत् तेन उत्थानप्रवृत्तिः (अल्पकालिकः दीर्घकालीनः वा) विकसितुं शक्यते इति उच्चा सम्भावना वर्तते । संकेतस्य शक्तिः वर्धते यदि सः महत्त्वपूर्णसमर्थनस्तरस्य निर्माणं करोति, सः ऐतिहासिकस्तरः, फिबोनाचीस्तरः अथवा प्रवृत्तिरेखा भवितुम् अर्हति । https://articles.opexflow.com/analysis-methods-and-tools/fibonacci-channel.htm उल्टा मुद्गरः शास्त्रीयात् भिन्नः नास्ति, हस्तकः समानः दीर्घः, केवलं आकृतिः उल्टा अस्ति। मनोविज्ञानं समानम् अस्ति – ऋक्षाः विपण्यां सर्वोपरि शासनं कुर्वन्ति तथा च एकः सशक्तः क्रेता प्रकटितः भवति यः महत्त्वपूर्णतया उद्धरणं उत्थापयितुं शक्नोति। प्रथमः प्रयासः प्रतिकूलितः भवति, परन्तु वृषभाः नूतन-आक्रमणार्थं बलं सङ्गृह्य प्रवृत्तिं विपर्यस्तं कृतवन्तः । प्रवृत्ति के शीर्ष पर मुद्गर (उल्टा मुद्गर) प्रकट हो सकता है।
जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में समर्थनस्य अधीनं, प्रवृत्तिमध्ये वा संकेतान् न अन्वेष्टुम्। तथा च प्रतिमानस्य अस्थिरतायां ध्यानं दातुं महत्त्वपूर्णम्। प्रवृत्तिं विपर्ययितुं क्रेता अवश्यमेव उत्तिष्ठति।

प्रतिमानस्य शक्तिः

न प्रत्येकं मुद्गरं यथा वयं इच्छामः तथा कार्यं करोति – अस्माकं प्रविष्टिः प्रवृत्ति-आन्दोलनस्य आरम्भे अस्ति। अत्र कतिपयानि चिह्नानि सन्ति येन व्यापारी प्रतिमानस्य बलस्य लक्षणं कर्तुं शक्नोति-

  • श्वेतशरीरम् – अन्तःदिनव्यापारे व्यवहारे विश्वासं वर्धयति। वृषभाः एतावन्तः बलिष्ठाः सन्ति, परन्तु ऋक्षाणां मोमबत्तीं नियन्त्रयितुं पर्याप्तशक्तिः नास्ति;
  • मुद्गरः वर्धितेषु ऊर्ध्वाधरमात्रासु निर्मितः भवति;
  • अन्तरालम् – एकस्य संकेतस्य मोमबत्तीयाः उद्घाटनं अन्तरालस्य सह अभवत्, वृषभाः अल्पविरामस्य अनन्तरं उपक्रमं गृहीत्वा मूल्यं दृढतया धक्कायन्ति स्म; जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में
  • प्रतिमानं दृढसमर्थनस्तरस्य निर्मितं भवति, मूल्यं तु न्यूनतरं न निर्धारयति;
  • timeframe – प्रतिमानं कस्मिन् अपि समयसीमायां द्रष्टुं शक्यते, अवधिः यावत् अधिकः भवति, प्रतिमानं तावत् अधिकं विश्वसनीयम्। साप्ताहिकचार्टे मुद्गरस्य उपरि खननस्य सर्वाधिकं प्रतिशतं भवति;
  • मुद्गरस्य अनन्तरं दृढं वृषभ-दीपदण्डः निर्मितः भवति;
  • सूचकेभ्यः अतिरिक्तसंकेताः सन्ति, यदि RSI अथवा AO सूचके विचलनेन सह युगपत् मुद्गरस्य निर्माणं भवति तर्हि उत्तमप्रविष्टिः प्राप्स्यति। १ घण्टायाः उपरि समयसीमायां संकेतानां विषये ध्यानं दातुं योग्यम् अस्ति ।

तकनीकी विश्लेषण में हथौड़ा मोमबत्ती: https://youtu.be/Dt2ItrqNGn0

व्यवहारे व्यापारे मोमबत्ती – मुद्गरप्रतिमानस्य व्यापारः कथं भवति

व्यापारिणः सर्वेषु विपण्येषु मुद्गरस्य, उल्टे मुद्गरस्य च मोमबत्तीप्रतिमानस्य सम्मुखीभवन्ति, भवेत् तत् स्टॉक् वा तैलं वा सुवर्णम्। भवान् तान् कस्मिन् अपि अवधिमध्ये व्यापारं कर्तुं शक्नोति, परन्तु बृहत्तरस्य समयसीमायाः उपयोगः अनुशंसितः अस्ति । अस्य अनेकानि कारणानि सन्ति- १.

  • विश्वसनीयता – अवधिः यावत् अधिकः भवति तावत् खननस्य सम्भावना अधिका भवति;
  • अस्थिरता – 4 घण्टाः अपि च दिवसाः अधिका मूल्यपरिधिः अस्ति तथा च न्यूनातिन्यूनं सप्ताहं यावत् स्थास्यति इति प्रवृत्तेः आरम्भे प्रवेशस्य अवसरः अस्ति;
  • जोखिम लाभ अनुपात – स्टॉप तथा लाभ लेने के बीच कम से कम 1 से 3 बनाए रखना आवश्यक है एक मिनट चार्ट पर यह करना कठिन है, इस पद्धति पर सबसे सामान्य अनुपात 1 से 1 है
  • अतिरिक्तपुष्ट्यर्थं, भवान् क्लस्टरचार्ट् अथवा क्षैतिजमात्राणां चार्ट् इत्यस्य उपयोगं कर्तुं शक्नोति । उत्तमसंकेते मुद्गरस्य छायायां आयतनं भवति।

यदि व्यापारः अन्तर्दिने क्रियते
, यस्मिन् दिनस्य अन्ते सौदाः अवश्यमेव बन्दः भवति, तर्हि m15-m30 इत्यत्र संकेतान् अन्वेष्टुं शक्यते । अधिकाः व्यवहाराः भविष्यन्ति, परन्तु तेषां गुणवत्ता अधिका भवति। एतादृशेन व्यापारेण व्यापारी बहुधा हानिः भवितुं सज्जः भवितुमर्हति । दैनिक-साप्ताहिक-चार्टेषु मुद्गरः दुर्लभतया एव भवति, कदाचित् भवन्तः व्यापाराय मासं वा अधिकं वा प्रतीक्षितुम् अर्हन्ति । तथा च व्यवहारः एव सप्ताहं मासं वा स्थातुं शक्नोति। अधिकान् संकेतान् प्राप्तुं व्यापारिणा अनेकानां यन्त्राणां चार्ट्स् इत्यस्य निरीक्षणं करणीयम् । व्यापारः अधिकं मापितः भवति तथा च मुद्गरस्य प्रादुर्भावानन्तरं व्यवहारे प्रवेशस्य निर्णयं कर्तुं अन्ये १-२ दिवसाः सन्ति। अन्तर्दिनव्यापारे निर्णयाः शीघ्रं करणीयाः।

व्यापार एल्गोरिदम

  1. विपण्यं प्रबलं अवनतिप्रवृत्तौ अस्ति, न्यूनातिन्यूनम् एकसप्ताहम्।
  2. मूल्यं महत्त्वपूर्णसमर्थनस्तरस्य समीपं गच्छति। एतत् स्तरं किञ्चित्कालं यावत् विपणस्य न्यूनतमं भवितुं शक्नोति इति पूर्वापेक्षाः सन्ति।
  3. स्तर पर मुद्गर मोमबत्ती बनती है।
  4. समर्थनस्तरस्य अधः मूल्यं केवलं छायायाः सह एव गतः। एकस्मिन् स्तरे २ वा ३ वा मुद्गराः स्युः । एतेन संकेतः प्रवर्धितः भवति । वृषभाः समर्थनात् उपरि मूल्यनिमीलानि स्थापयितुं पर्याप्तं बलवन्तः भवन्ति।
  5. मुद्गरस्य अनन्तरं, पुष्टिः अस्ति – एकः प्रबलः तेजीयुक्तः मरुबोजु अथवा डोजी मोमबत्ती। शरीरेण सह आश्रयस्य अधः मूल्यं न पतति इति महत्त्वपूर्णम्।
  6. मोमबत्तीयाः उच्चस्य एव उपरि एकं क्रयणव्यापारं उद्घाटयन्तु।
  7. छायायाः पृष्ठतः Stop loss इति स्थापितं भवति । जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में
  8. Take profit इति स्तरं निर्धारितं भवति यत् स्टॉप् इत्यस्मात् ३ गुणाधिकम् अस्ति । अधिक वा ।
  9. यदि मुद्गरमोमबत्तीयाः अतीव विशाला छाया भवति तर्हि मोमबत्तीयाः उद्घाटनस्य अधः एव स्टॉप लॉस् स्थापयितुं शक्यते ।
  10. यदि, कस्मिंश्चित् व्यापारे प्रवेशानन्तरं मूल्यं बलं न दर्शयति – तत् शनैः शनैः पतित्वा स्थिरं तिष्ठति तर्हि व्यापारी अल्पकालीनप्रवृत्तिरेखायाः भङ्गानन्तरं विपण्यं निर्गत्य स्थितिसमाधानस्य प्रतीक्षां कर्तुं रोचते
  11.  यदि मुद्गरस्य दीर्घछाया अस्ति तथा च व्यापारी उत्तमं जोखिम-पुरस्कार-अनुपातं प्राप्तुम् इच्छति तर्हि मूल्यं छायायाः ५०% प्रत्यागच्छति तदा भवान् सूचनां सेट् कर्तुं शक्नोति स्तरस्य उपरि सीमा आदेशं स्थापयितुं शक्नुवन्ति। अथवा लघुतरसमयसीमायां स्विच कृत्वा स्तरस्य अन्यं मुद्गरं अन्वेष्टुं प्रयतध्वम्। मोमबत्तीयाः निम्नस्य अधः विरामः स्थापितः भवति । अस्मिन् सन्दर्भे लाभं गृह्यताम् इति स्टॉपतः 10x इति सेट् भवति ।
  12. प्रायः दैनिक-साप्ताहिक-चार्टे मुद्गरेण नूतना प्रवृत्तिः आरभ्यते । टेक लाभं प्राप्त्वा स्टॉप् ब्रेकइवेन् प्रति चालितः भवति न तु सर्वे, परन्तु केवलं स्थितिः भागः एव निमीलितः भवति । ५०% अधिकं स्थानं बन्दं कर्तुं श्रेयस्करम्। शेषं यावत् विपरीतसंकेतः न दृश्यते (लम्बनं) यावत् धारयितुं शक्यते अथवा लाभक्षेत्रे विरामं स्थापयित्वा।
  13. प्रवृत्ति परिवर्तनस्य पुष्टिं कृत्वा take profit -पर्यन्तं प्राप्तेः अनन्तरं स्थितिः न बन्दः भवति । स्टॉप लॉस् सुरक्षितक्षेत्रं प्रति गच्छति अपरं सम्पत्तिं क्रीणाति। भवन्तः समानं मात्रां वा २-५ गुणाधिकं लघु वा क्रेतुं शक्नुवन्ति। मुख्यः नियमः अस्ति यत् यदा स्टॉप लॉस् प्राप्यते तदा जोखिमः न वर्धते । आदर्शतः, विरामः केवलं ब्रेकइवेन् इत्यत्र एव तिष्ठति स्म। लाभं गृह्यताम् न सेट् भवति, व्यापारी विपण्यं निरीक्षते तथा च, यदा दीर्घकालं यावत् संकेतः भवति तदा नूतनान् व्यापारान् उद्घाटयति, स्टॉपं च चालयति। व्यवहारात् निर्गमनम् – यदा विपरीतसंकेतः दृश्यते अथवा यदा स्टॉप लॉस् प्राप्तं भवति तदा मैनुअल् मोड् मध्ये । व्यवहारः अल्पकालीनः अपि च कतिपयान् दिनान् मासान् वा अपि स्थातुं शक्नोति ।

जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में

मुद्गर व्यापार त्रुटियाँ

ये व्यापारिणः चार्टे मुद्गरस्य व्यापारं आरभन्ते ते प्रायः शीघ्रमेव प्रतिमानस्य विषये मोहिताः भवन्ति । तेषां मनसि इदं प्रतीयते यत् एतत् लाभं न ददाति, एतत् ५०/५० कार्यं करोति। व्यापारिणः मुद्गरस्य उपरि व्यापारं कुर्वन्तः निम्नलिखितदोषाः कुर्वन्ति ।

  • दुर्बलसमर्थनस्य प्रतिरूपं अन्वेष्टुम्, चार्टे कुत्रापि, न तु विपण्यस्य अधः;
  • प्रबलं अधोगतिगते पुष्टीकरणं विना व्यापारं प्रविशतु;
  • मुद्गरस्य अस्थिरता न्यूना भवति – मूल्यपरिधिः समीपस्थस्य २-३ मोमबत्तीनां अपेक्षया अधिका भवेत् । इयं अवधारणा व्यक्तिपरकम् अस्ति, दुष्टः मुद्गरः अपि कार्यं कर्तुं शक्नोति, परन्तु प्रतिमानस्य मनोविज्ञानं प्रबलस्य आक्रमणस्य उत्तरम् अस्ति। यदि आक्रमणं न आसीत्, तर्हि ताडनीयं किमपि नास्ति; जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में
  • लघु छाया अथवा अतिबृहत् शरीर;
  • ते मुद्गरस्य कृते समानानि मोमबत्तयः गृह्णन्ति, परन्तु उभयतः बृहत् मोमबत्तयः – डोजी। डोजी अनिश्चिततायाः आकृतिः अस्ति, मुद्गरः तु क्षणे वृषभानां विजयं दर्शयति; जापानी मोमबत्ती "हथौड़ा" व्यापार में तकनीकी विश्लेषण में
  • विपण्यस्य अधः शीर्षस्य च अवधारणा – व्यक्तिपरकम्। पतिते विपण्ये प्रतिप्रवृत्तेः व्यापारः अतीव भयङ्करः भवति | मूल्यं केवलं लघु उच्छ्वासं कर्तुं शक्नोति, यत् take profit level प्राप्तुं पर्याप्तं नास्ति, तथा च अधोगतिम् निरन्तरं कर्तुं शक्नोति। सारणीयाः सह व्यापारं कुर्वन् व्यापारी पङ्क्तिबद्धरूपेण २-३ वा अधिकानि असफलव्यापाराणि कर्तुं शक्नोति;
  • यदि लेनदेनेषु अनुपातः २ तः १० अपि च अधिकः भवति तर्हि लाभप्रदव्यापारस्य कृते १० मध्ये १ लाभप्रदव्यवहारात् अधिकं कर्तुं पर्याप्तं भवति मुख्या त्रुटिः मनोविज्ञानम् अस्ति, हानिः त्यक्तुं इच्छा। व्यापारिणः स्टॉप लॉस् निष्कासयन्ति, एतेन महती हानिः भवति;
  • अन्यत् सामान्यं त्रुटिः अस्ति यत् १ तः ३ तः न्यूनेन अनुपातेन लाभं ग्रहीतुं शक्यते व्यापारिणः अवगन्तुं अर्हन्ति यत् दूरतः एषः उपायः अलाभकारी अस्ति। यद्यपि क्षणेन ते लाभप्रदव्यवहारात् सुखदभावं अनुभवन्ति।

मुद्गरः एकः मोमबत्ती-प्रतिमानः अस्ति यः चार्ट्-मध्ये सुलभतया द्रष्टुं शक्यते । एतत् व्यापारिणः भविष्यस्य मूल्यक्रियायाः पूर्वानुमानं कर्तुं साहाय्यं कर्तुं शक्नोति। परन्तु केवलं मुद्गरेषु व्यापारः, यदि व्यापारी १ तः ३ तः न्यूनेन जोखिमपुरस्कारानुपातेन व्यापारं करोति तर्हि लाभप्रदः भवितुम् अर्हति । जोखिम-पुरस्कार-अनुपातं वर्धयितुं प्रयत्नः आवश्यकः अस्ति । सफलव्यवहारस्य सम्भावनां वर्धयितुं भवद्भिः अतिरिक्तपुष्टिकरणस्य उपयोगः करणीयः – निम्नलिखितमोमबत्तयः, सूचकपठनानि वा समूहचार्टतः सूचनाः वा एकं उत्तमं पुष्टिः वर्धमानः मिराबोजुः अस्ति – दीर्घशरीरयुक्ता मोमबत्ती प्रायः छाया नास्ति। व्यापकविश्लेषणे मुद्गरस्य उपयोगेन व्यापारदक्षतायां सुधारः भवितुम् अर्हति

info
Rate author
Add a comment