तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँ

Методы и инструменты анализа

तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार में व्यापार रणनीतियाँ। शेयरमूल्यानां तकनीकीविश्लेषणं विपण्यस्य स्थितिं दिशां च दृग्गतरूपेण निर्धारयितुं साधनम् अस्ति । अस्य साधनस्य आधारः मूल्यगतिनिर्मितैः विविधैः आकृतीभिः निर्मितः अस्ति । लेखः विस्तृतं वर्णनं ददाति यत् तकनीकीविश्लेषणे “वेज” आकृतिः किम् अस्ति, एतत् प्रतिरूपं केषु सिद्धान्तेषु निर्मितं भवति, किं किं सूचनां ददाति इति। इसके अितिरक्त इस गठन के वलए व् यपारी नियम, इस आकड़े के लाभ एवं हानि, 3 मुख्य व् यवसायिक रणनीततयों की गई हैं।

चित्र “वेज” – वर्णन एवं अनुप्रयोग

किलः स्टॉकमूल्यानां तकनीकीविश्लेषणस्य मुख्यप्रतिमानानाम् एकः अस्ति । मूल्यचार्टे, एतत् प्रतिमानं द्रुतमूल्यानां स्पाइकस्य अनन्तरं निर्मितं भवति यत् बृहत् परिमाणं समायोजयति । एतादृशं कूर्दनं कार्यं कृत्वा विपण्यं मन्दतायाः अवस्थायां गच्छति, तदनन्तरं मूल्यमात्रायाः समुच्चयः भवति । अस्मिन् एव स्तरे किलस्य निर्माणं भवति ।
तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँआकृतिः आन्दोलनस्य निरन्तरतायां प्रतिरूपान् निर्दिशति अथवा मूल्यदिशि परिवर्तनस्य संकेतं दातुं शक्नोति। इदं सर्वं आकृतेः एव दिशि, प्रवृत्तेः वर्तमानदिशायां, विपण्यप्रतिभागिनां प्रचलितदबावस्य च उपरि निर्भरं भवति।

दृश्य आकृति परिभाषा

मूल्यसूचिकायां किलनिर्माणं ज्ञातुं कठिनं न भवति। केषु परिस्थितिषु आकृतिः निर्मीयते इति ज्ञातुं पर्याप्तम् । तीक्ष्णमूल्यकूदानां अन्ते चार्टे किलः दृश्यते, विषमसङ्ख्यायाः चरमबिन्दुभिः युक्तः, गतिदिशि आधारात् स्पष्टं संकुचनं भवति यदि भवान् मूल्यस्य उच्चनीचयोः सह रेखां आकर्षयति तर्हि एकः चित्रात्मकः गलियारा निर्मितः भविष्यति, यः प्रथमोच्चनीचतः अनन्तरं चरमपर्यन्तं कोणेन संकुचितः भवति

“वेज” आकृति के घटक तत्व।

एकः किलः अनेकाः मूल्य-उच्च-नीच-मूल्यानि भवन्ति । आकृतेः विशिष्टं लक्षणं विषमसंख्या निर्मिततरङ्गाः । आकृतिः अनेकप्रतिरोध-उच्च-समर्थन-बिन्दुभ्यः निर्मितः भवति, ये प्रत्येकं अनन्तरं स्पर्शेन सह स्वस्य मूल्यस्थानं अद्यतनयन्ति ।
तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँकिलस्य निर्माणं विपण्यप्रतिभागिनां दबावेन भवति तथा च पूर्वमूल्यदिशायाः उपरि निर्भरं भवति । अधःप्रवृत्तौ उदयमानस्य किलस्य निर्माणस्य पृष्ठतः तर्कः यथा भवति ।

  1. मूल्येषु तीक्ष्णं न्यूनता उपलब्धस्य परिमाणस्य पूर्णेन वा आंशिकेन वा “रद्दीकरणेन” मन्दतां प्राप्तवती, क्रेतृणां दबावेन न्यूनस्य नूतनमूल्यस्य निर्माणेन सह विक्रेतारः अधोगतिम् निरन्तरं कर्तुं पर्याप्तं आयतनं न प्राप्नुवन्ति।
  2. मूल्यस्य कूर्दनस्य अनन्तरं क्रेतारः मूल्यस्य भागं पुनः जित्वा, तत् उपरि धक्काय विक्रेतृभ्यः प्रतिरोधं प्रति धावन्ति । नूतनं मूल्य उच्चं निर्मितं भवति। सामान्यतः, एकः नवीनः उच्चः नीचः च एकस्य किलस्य प्रथमतरङ्गं निर्माति ।
  3. विक्रयदबावः मूल्यं अधः धक्कायति। परन्तु मात्रायाः अभावः क्रेतृणां उपस्थितिः च पूर्वन्यूनतमस्य स्तरस्य पादं प्राप्तुं वा तस्य भङ्गं कर्तुं वा न शक्नोति। नूतनं न्यूनमूल्यं निर्मितं भवति, यत् प्रथमनिम्नमूल्यात् उपरि भवति।
  4. क्रेतारः द्वितीयतरङ्गं निर्मान्ति, मूल्यं उपरि धक्कायन्ति पूर्वस्य उच्चं न अद्यतनयन्ति। एवं किलस्य द्वितीया तरङ्गः भवति ।

प्रवृत्तेः निरन्तरतायै अथवा तस्य परिवर्तनार्थं आवश्यकस्य आयतनस्य पूर्णसमूहः यावत् नवीनतरङ्गानाम् निर्माणं निरन्तरं भवति । एतत् सर्वं विपण्यप्रतिभागिनां बलस्य उपरि निर्भरं भवति। प्रायः, उदयमानस्य किलस्य अन्तः समर्थनरेखायाः भङ्गेन सह भवति तथा च मूल्यस्य प्रथमनिम्नतमं प्रति प्रत्यागमनं भवति, तस्य अधिकविच्छेदेन सह

प्रतिमान के प्रकार – उदय एवं पतन किल पैटर्न

In technical analysis , किल निर्माण के 2 मुख्य प्रकार हैं:

  1. उदयमान आकृति . उदयमानः किलः पूर्वेभ्यः बहु उच्चैः नूतनैः उच्चैः निम्नैः च निर्मितः भवति । अस्य प्रकारस्य प्रतिमानस्य मूल्ये ऊर्ध्वगामिप्रवृत्तिः भवति ।
  2. पतन् किल . पूर्वापेक्षया निम्नोच्चैः युक्तः । किलः मूल्यस्य अधोभागं प्रति निर्देशितः भवति।तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँ

एतेषां आँकडानां निर्माणे महत्त्वं वर्तते वर्तमानप्रवृत्तिः विपण्यां वर्तते ।

एक उत्थान प्रवृत्ति में तेजी कील

उर्ध्वप्रवृत्तौ मूल्यवृद्धेः अन्ते एतादृशः आकङ्कः निर्मितः भवति तथा च वर्तमानप्रवृत्तौ विच्छेदं सूचयति । उत्थानप्रवृत्तौ वृषभ-किल-प्रतिमानस्य निर्माणस्य पृष्ठतः तर्कः निम्नलिखितरूपेण अस्ति ।

  1. मूल्यस्य तीक्ष्णं ऊर्ध्वगतिकारणात् नूतनं उच्चं निर्मितम् । क्रेतारः नूतनं उच्चं कर्तुं वा महत्त्वपूर्णं तेजी-स्तरं समीपं गन्तुं वा सर्वाणि उपलब्धानि परिमाणानि उपयुज्यन्ते स्म । मूल्यं स्थगयितुं अस्मिन् स्तरे विक्रेतृणां परिमाणस्य उपस्थितिः अपि च तेषां पक्षतः दबावः सूचयति।
  2. विक्रेतारः मूल्यसंशोधनस्य कारणेन न्यूनतमं निर्माय सम्पत्तिमूल्ये दबावं ददति । नूतनं सुधारणनिम्नत्वं निर्मितं भवति।
  3. ऊर्ध्वगतिस्य अग्रिमतरङ्गः सूचयति यत् क्रेतारः नूतनमूल्यकनिष्ठतासु पादं प्राप्तुं प्रयतन्ते, परन्तु पर्याप्तं मात्रां नास्ति यत् ते अग्रे गन्तुं नूतनं वर्धमानमूल्यस्तरं च निर्मातुं शक्नुवन्ति।
  4. नूतनानि उच्चस्थानानि अपि अवनतिप्रवृत्ते विरामस्य आरम्भार्थं मूल्यस्तराः सन्ति। विक्रेतारः मूल्यं निर्धारयितुं प्रयतन्ते, विक्रयस्य अधिकलाभप्रदस्य आरम्भार्थम्।

तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँयदा आवश्यकं आयतनं निर्धारितं भवति तदा विक्रेतारः मूल्यं अधः धक्कायन्ति, प्रवृत्तिं भङ्गयन्ति, किलद्वारा निर्मितस्य समर्थनस्तरस्य भङ्गस्य माध्यमेन

एक अधोगति में तेजी कील

अवनतिप्रवृत्तौ महत्त्वपूर्णमूल्यस्तरं प्राप्तस्य वा भग्नस्य वा अनन्तरं वृद्धिशीलः किलः निर्मितः भवति । आकारनिर्माणस्य तर्कः यथा, —

  1. यदा कश्चन स्तरः भग्नः भवति वा प्राप्तः भवति तदा विक्रेतारः सर्वं उपलब्धं परिमाणं व्यययन्ति, अग्रे गमनाय संसाधनं न भवति । अस्मिन् स्तरे ते क्रेतृणां सम्मुखीभवन्ति ।
  2. क्रेतारः आन्दोलनस्य भागं पुनः जित्वा नूतनस्तरेन सह मूल्यसुधारं निर्मान्ति। इति वृषभकीलस्य प्रथमा तरङ्गः भवति ।
  3. क्रेतृणां क्रियाकलापस्य कारणेन अनन्तरं उच्चानि निर्मीयन्ते, परन्तु न्यूनमात्रायां। प्रवृत्तिं भङ्गयितुं न पर्याप्तम्।
  4. मूल्यस्थानं सुरक्षितुं विक्रेतृभिः तदनन्तरं निम्नतमाः निर्मिताः भवन्ति । विक्रेतारः भवन्तं विपण्यां सर्वाधिकं लाभप्रदप्रवेशार्थं कतिपयानि बिन्दूनि निर्मातुं अनुमन्यन्ते।

तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँकिलस्य निर्माणसमये विक्रेतारः एकं निश्चितं आयतनं संचयन्ति, यत् न केवलं किलस्य समर्थनरेखां भङ्गयितुं शक्नोति, अपितु महत्त्वपूर्णं मूल्यनिम्नस्तरं अपि भङ्गयितुं शक्नोति।

एक उत्थान प्रवृत्ति में मंदी कील

मन्दकीलस्य स्पष्टा अधः दिशि भवति । प्रत्येकं अनन्तरं न्यूनतमं पूर्वस्मात् न्यूनं भवति । ऊर्ध्वप्रवृत्तौ आकृतेः निर्माणस्य पृष्ठतः तर्कः यथा भवति ।

  1. मूल्यं मात्रायाः पूर्णप्रवाहेन सह महत्त्वपूर्णं मूल्यं उच्चं प्राप्नोति वा भङ्गयति वा।
  2. विक्रेतारः विपरीतदिशि एकं निश्चितं सुधारात्मकं पुनरावृत्तिं निर्मान्ति, लघुमात्राभिः सह, ये प्रवृत्तिं भङ्गयितुं पर्याप्ताः न सन्ति।
  3. किलस्य प्रत्येकं आरोहणबिन्दुः क्रेतुः दबावेन निर्मितः भवति, परन्तु आयतनस्य अभावेन पूर्वस्तराः न भग्नाः भवन्ति ।
  4. प्रत्येकं तदनन्तरं निम्नं विक्रेतृभिः निर्मितं भवति येषां पूर्वनिर्मितनीचतां भङ्गयितुं आवश्यकं आयतनं भवति ।

तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँअन्ततः समर्थनस्तरः भग्नः भवति। अस्य पूर्वं विक्रेतृणां पक्षतः परिमाणस्य सञ्चयः, नूतन-अद्यतन-विषये रुचि-अभावः, क्रेतृणां पक्षतः परिमाणस्य अभावः च भवति प्रवृत्तिः उपरितः अधः यावत् परिवर्तते।

एक अधोगति में मंदी कील

अवनतिप्रवृत्तौ मूल्यं भङ्गं करोति वा किलस्य निर्माणात् पूर्वं महत्त्वपूर्णं न्यूनं मारयति वा।

  1. मूल्यं न्यूनं भग्नं वा विक्रेतानां पूर्णमात्राक्षमतायाः उपयोगेन प्राप्तं भवति। सम्पत्तिमूल्यं क्रेतृणां व्याजस्य दबावस्य च उपरि ठोकरं खादति।
  2. अपि च, क्रेतृणां पक्षतः एकः सुधारः निर्मितः भवति, यत्र नूतनसुधारात्मके अधिकतमे विरामः भवति ।
  3. अपर्याप्तमात्रायुक्तैः विक्रेतृभिः अनन्तरं निम्नतमाः निर्मिताः भवन्ति । प्रत्येकं निम्नं पूर्वापेक्षया न्यूनं भवति ।
  4. क्रयणदबावः नूतनानि उच्चस्थानानि कर्तुं शक्नोति, परन्तु अपर्याप्तमात्रा तान् पूर्वापेक्षया न्यूनतया धक्कायति।

तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँएतावत्कालं यावत् विक्रेतारः किलसमर्थनरेखां भङ्गयितुं आवश्यकं आयतनं संचयन्ति। वर्तमानस्य अवनतिप्रवृत्तेः दिशि ब्रेकआउट् भवति ।

तकनीकी विश्लेषण में किल एवं अन्य आकृतियों के बीच मुख्य भेद

तकनीकी विश्लेषणे न केवलं किलानि समाविष्टानि सन्ति। तत्र कतिपयानि आकृतयः सन्ति, येषां निर्माणस्य ज्यामितिः च तर्कः वर्णितप्रतिमानसदृशं करोति ।

किल एवं ध्वज

https://articles.opexflow.com/analysis-methods-and-tools/pattern-flag.htm ध्वजप्रतिमानं प्रवृत्तिनिरन्तरप्रतिमानम् अस्ति। दृग्गततया आकृतिः किलात् भिन्ना अस्ति यत् तस्य उच्चनीचौ समदूरमार्गं निर्मान्ति । प्रतिमानस्य प्रवृत्तिकोणमपि भवति, यत् विपण्यप्रतिभागिनां क्रियाकलापस्य उपरि निर्भरं भवति ।
तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँ

पेनन्ट्

किल इव बहु दृश्यते। मूल्यगतिदिशि अपि संकुचति । मुख्यः अन्तरः अस्ति यत् पेनन्ट् प्रवृत्तिनिरन्तरताप्रतिमानः अस्ति, न्यूनतरङ्गैः युक्तः अस्ति तथा च झुकावकोणः नास्ति ।

सममित त्रिकोण

https://articles.opexflow.com/analysis-methods-and-tools/treugolnik-v-texnicheskom-analize.htm अस्य आकृतेः किलस्य प्रबलसादृश्यम् अस्ति । केवलं शिक्षा-तर्के एव भिद्यते । त्रिकोणे न्यूनतरङ्गाः सन्ति, महत्त्वपूर्णमूल्यस्तरस्य समीपे निर्मितं भवति, तेषां अनन्तरं भङ्गस्य कृते आयतनसञ्चयप्रतिमानरूपेण।
तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँ

आरोहणम् अवरोहणं च त्रिकोणम्

दिग्त्वसन्निधौ किलवत् । ते प्रवृत्तिदिशि निर्देशिताः समतलाः आश्रयरेखा भवन्ति, अधोदिशि प्रतिरोधेन च, आरोहणेन सह भिद्यन्ते गठनतर्कोऽपि भिन्नः । समर्थनस्य अथवा प्रतिरोधस्य सपाटस्तरः विपण्यप्रतिभागिनां सामर्थ्यं उच्चनीचयोः अद्यतनीकरणं विना मूल्यं स्थगयितुं तेषां क्षमता च सूचयति।
तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँ

व्यापारे किलप्रतिमानस्य व्यावहारिकः अनुप्रयोगः

व्यवहारे व्यापारिणः किलप्रतिमानस्य उपयोगाय ३ मुख्याः रणनीतयः सन्ति । रणनीतयः भवन्तं विपण्यं प्रति सर्वाधिकं प्रभावी सुरक्षितं च प्रवेशस्थानानि अन्वेष्टुं शक्नुवन्ति।

रणनीति 1

अस्याः रणनीत्याः अर्थः अस्ति यत् प्रवृत्तिपरिवर्तने विपण्यां प्रवेशार्थं एकं बिन्दुं अन्वेष्टव्यम्। निम्नलिखितम् एकस्य उर्ध्वप्रवृत्तेः भङ्गस्य रणनीत्याः वर्णनम् अस्ति, एकस्य वर्धमानस्य किलस्य निर्माणेन सह।

  1. मूल्यं महत्त्वपूर्णं उन्नयनस्तरं प्राप्तवान् अस्ति।
  2. उच्चतः निम्नतः (१ तरङ्गः) मूल्यपरिधिः निर्मितवती ।
  3. अधिकतमं पुनः अद्यतनं करणसमये व्यापारिणः निर्मितस्थानेषु प्रतिरोधरेखां सेट् कर्तुं आवश्यकम् अस्ति ।
  4. यदा निम्नस्थानानि अद्यतनं भवन्ति तदा समर्थनरेखा आकृष्यते । एतेन किलनिर्माणस्य पुष्टिः भवति ।
  5. तदनन्तरं प्रतिरोधरेखायाः नूतनस्पर्शस्य प्रतीक्षां कृत्वा विक्रयणार्थं सौदान् कर्तुं आवश्यकम्।
  6. लेनदेनस्य समाप्तेः अनन्तरं, जोखिमप्रबन्धनस्य नियमानाम् अनुपालनेन, न्यूनातिन्यूनं 10 बिन्दुदूरे, प्रतिरोधस्तरस्य पृष्ठतः एकं स्टॉप लॉस् निर्धारयन्तु
  7. लाभं गृह्यताम् प्रथमस्य निम्नस्य स्तरस्य वा तस्मात् परं वा निर्धारितं भवति।

तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँतार्किकतया, समर्थनस्तरस्य भङ्गस्य आशां कृत्वा, अधिकतममूल्येन व्यापारः प्रविष्टः भवति । यदि भङ्गः नास्ति तर्हि व्यापारी समर्थनस्तरात् पुनरागमनस्य अनन्तरं लाभं गृहीत्वा पुनः प्रयासं कर्तुं शक्नोति।

रणनीति 2

एषा रणनीतिः किञ्चित् जोखिमं समावेशयति, परन्तु एषा भवन्तं प्रवृत्तिं भङ्गयितुं सर्वोत्तमप्रवेशबिन्दुं अन्वेष्टुं शक्नोति तथा च प्रतिमानस्य अन्तः एव व्यापारं कर्तुं शक्नोति।

  1. व्यापारी 2 तरंगों (2 उच्च – 2 निम्न) के पूर्ण निर्माण की प्रतीक्षा अवश्य करें।
  2. चार्ट पर समर्थन एवं प्रतिरोध रेखाएं खींचें।
  3. नूतनं उच्चं निर्मितं कृत्वा विक्रयणार्थं विपण्यं प्रविशन्तु।
  4. स्तरात् परं, न्यूनातिन्यूनं १० बिन्दुदूरे, एकं स्टॉप लॉस् सेट् कुर्वन्तु ।
  5. समर्थनस्तरं प्राप्त्वा तस्मात् पुनः उच्छ्वासं कृत्वा सौदान् बन्दं कृत्वा विपरीतदिशि नूतनं उद्घाटयन्तु (क्रयणम्)।
  6. समर्थनस्तरात् परं, 10 वा अधिकबिन्दुदूरे stop loss सेट् कुर्वन्तु ।
  7. लाभः नूतनप्रवेशेन सह प्रतिरोधस्तरस्य नियतं भवति, पतनस्य कृते।

तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँएषा रणनीतिः भवन्तं प्रतिमाननिर्माणप्रक्रियायाः समानान्तरेण व्यापारं कर्तुं शक्नोति ।

रणनीति 3.

रक्षात्मकादेशनिर्धारणस्य नियमानाम् अधीनं सर्वाधिकं सुरक्षितं रणनीतिः।

  1. किल आकृतिं निर्माय व्यापारी स्पष्टतया समर्थनस्य प्रतिरोधस्य च स्तरं निर्धारयति ।
  2. तदनन्तरं भवद्भिः समर्थनरेखायाः भङ्गं प्रतीक्षितव्यम् ।
  3. ब्रेकडाउन मोमबत्ती पूर्णतया बन्दं कृत्वा नूतनं मोमबत्ती निर्मितं कृत्वा कठोररूपेण विक्रयव्यापारः उद्घाटितः भवति।
  4. एकं स्थानं उद्घाट्य भवद्भिः पूर्वनिम्नतमात् १० बिन्दुपर्यन्तं स्टॉप लॉस् सेट् कर्तव्यम् ।
  5. लाभं गृह्यताम् प्रथमनिम्नस्तरस्य अथवा किलस्य उच्चतमभागस्य दरेन निर्धारितं भवति ।

तकनीकी विश्लेषण में चित्र Wedge: चार्ट पर कैसे दिखता है, व्यापार रणनीतियाँएषा रणनीतिः भवन्तं समर्थनस्य भङ्गस्य सटीकपुष्ट्या सह प्रवेशद्वारे अधिकतमं लाभं निष्कासयितुं शक्नोति, प्रवृत्तिपरिवर्तने।

पक्ष एवं विपक्ष

किलप्रतिमानस्य मुख्यलाभाः सन्ति – १.

  1. सुधारस्थितौ चार्टे उच्चनीचयोः स्पष्टपरिभाषा।
  2. मूल्यगतियों की सबसे बड़ी पूर्वानुमान।
  3. वर्तमान प्रवृत्ति के भंग के प्रति मूल्य गति की दिशा के बारे में एक दृश्य संकेत।

मुख्यः हानिः अस्ति यत् तान्त्रिकविश्लेषणस्य अन्यैः प्रतिमानैः सह किलस्य साम्यम् अस्ति । व्यापारिणः एतस्य प्रतिमानस्य पहिचाने व्यापारे च अनुभवस्य आवश्यकता भविष्यति।

अन्यः दोषः अस्ति यत् केवलं H1 तः ततः उपरि च बृहत् समयसीमासु अधिकं सटीकं गतिप्रक्रियाकरणं भवति । अल्पकालान्तरेषु एतत् निर्माणं न्यूनसटीकं भवति, बहु शीघ्रं च भवति । वेज पैटर्न – तकनीकी विश्लेषण, बढ़ती वेज एवं गिरती वेज: https://youtu.be/qwXbkLIwYac

त्रुटियाँ एवं जोखिम

किलप्रतिमानस्य उपयोगेन व्यापारं कुर्वन् व्यापारिणः अनेकानि त्रुटयः कुर्वन्ति । ते निम्नलिखित हैं- १.

  1. चार्टे संकेतानां गलत व्याख्या . अपर्याप्तअनुभवयुक्ताः व्यापारिणः किलस्य दिशि व्यापारं प्रविशन्ति तथा च प्रवृत्तिपरिवर्तनसमये स्थितिं भङ्गयन्ति।
  2. गलत स्टॉप लॉस सेटिंग . सर्वाधिक सामान्य त्रुटि। मूल्यं लघु आवेगेन निर्धारितमूल्यस्तरं भङ्गयितुं शक्नोति, अल्पहानिना व्यापारं पातयति। विक्रेतृणां वा क्रेतृणां वा परिमाणं न्यूनीकर्तुं (प्रवृत्तेः दिशानुसारं) एतत् क्रियते ।
  3. अतिरिक्त व्यापार मात्रा . धनप्रबन्धनस्य शर्तानाम् अनुपालनं न कृत्वा मूल्यं अग्रिमतरङ्गं प्रति पुनः लुठति चेत् हानिः भवति । भङ्गस्य सटीकपुष्ट्या एव भवन्तः व्यवहारस्य परिमाणं वर्धयितुं शक्नुवन्ति ।

किले व्यापारस्य मुख्यं जोखिमम् अस्मिन् तथ्ये निहितं भवति यत् व्यापारी प्रवृत्तिविपर्ययस्य विषये पूर्णतया विश्वसिति। परन्तु कस्मिन् तरङ्गे एतत् भविष्यति, व्यापारी शतप्रतिशतम् निश्चयं कर्तुं न शक्नोति। एतस्य साहाय्यं कर्तुं शक्यते, यथा अतिरिक्तमात्रासूचकैः । https://articles.opexflow.com/विश्लेषण-विधि-और-उपकरण/osnovy-i-विधि-texnicheskogo-trajdinga.htm

विशेषज्ञ मत

अनेकाः अभ्यासशीलव्यापारिणः स्वस्य तकनीकीविश्लेषणे व्यापारे च वेज-प्रतिमानस्य उपयोगं कुर्वन्ति । इदं अग्रे मूल्यगतिम् अत्यन्तं सटीकरूपेण निर्धारयितुं सर्वोत्तमप्रवेशबिन्दुं ज्ञातुं च सहायकं भवति। अस्य गठनस्य अनेकाः दोषाः सन्ति, परन्तु ते सर्वे व्यापारानुभवस्य वृद्ध्या सहजतया अतिक्रान्ताः भवन्ति । अपर्याप्त-अनुभवेन सह व्यापारिणः यावत् आकृतिः पूर्णतया न निर्मितं भवति तावत् प्रतीक्ष्य दिशात्मकमूल्यगति-प्रक्रियायां व्यापारं आरभ्यत इति पर्याप्तम् एवं प्रकारेण अनेकाः जोखिमाः न्यूनीकर्तुं शक्यन्ते । किलप्रतिमानं तकनीकीविश्लेषणस्य उपयोगी तत्त्वम् अस्ति । इदं विपण्यसुधारस्य उपस्थितिं, बोलीदातृभ्यः दबावस्य सामान्यप्रवृत्तिं निर्धारयितुं, महत्त्वपूर्णमूल्यक्षेत्राणि प्रकाशयितुं च सहायकं भवति पर्याप्त अनुभवेन सह व्यापारी व्यापारं उद्घाटयितुं नूतनप्रवृत्तेः द्रुततमभागात् लाभं ग्रहीतुं च सर्वाधिकं उपयुक्तं सुरक्षितं च बिन्दुं अन्वेष्टुं साधनं प्राप्नोति।

info
Rate author
Add a comment