व्यापार में तेजी एवं मंदी के विचलन – परिभाषा, उदाहरण

Методы и инструменты анализа

व्यापारे वृद्धिशीलः मन्दगतिः च विचलनम् – चार्टेषु कथं दृश्यते, व्यापाररणनीतिः। बाजारस्य सूचकविश्लेषणस्य विरोधिनः उद्धरणानाम् आन्दोलनात् सूचकसंकेतानां विलम्बं “विरुद्धम्” मुख्यतर्करूपेण मन्यन्ते परन्तु यदा विचलनस्य विषयः आगच्छति तदा एतत् पश्चात्तापी विशेषता लाभप्रदं विश्वसनीयं च प्रवेशबिन्दून् अन्वेष्टुं साहाय्यं करोति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण 

व्यापारे विचलनं किम्

“divergence” इति पदं आङ्ग्लभाषायां “divergence” इति शब्दात् आगतं, यस्य अनुवादः “divergence, discrepancy” इति भवति ।

व्यापारे विचलनं सूचकपाठयोः उद्धरणस्य गतिः च मध्ये विसंगतिः अस्ति । यथा, यदा मूल्यं प्रवृत्तिनुसारं निरन्तरं गच्छति तथा च नूतनं उच्चं करोति तदा विचलनं भवति, तथा च दोलकः दुर्बलीकरणप्रवृत्तेः संकेतं ददाति, अर्थात् चार्टे प्रत्येकं अनन्तरं अधिकतमं पूर्वापेक्षया न्यूनं भवति । विचलन एक रोक, सुधार या प्रवृत्ति विपर्यय का सूचक करता है। अन्येषु शब्देषु, एषः एकः महत्त्वपूर्णः बिन्दुः अस्ति, यस्य आरम्भे भवद्भिः व्यापारनिर्णयाः कर्तव्याः सन्ति ।

विचलन के प्रकार

विचलनस्य मुख्यतया त्रयः प्रकाराः सन्ति- १.

  • शास्त्रीय;
  • अदृष्ट;
  • विस्तृत।

एतेषां प्रत्येकं प्रकारं क्रमेण द्विधा विभक्तं भवति- १.

  • bearish – आरोही चार्ट पर निर्मित एवं निकट भविष्य में मूल्य गिरावट को दर्शाता है;
  • bullish – अवनतिप्रवृत्तौ भवति मूल्यवृद्धिं च सूचयति।

शास्त्रीय विचलन

एषः सर्वाधिकः सामान्यः प्रकारः विचलनः प्रवृत्तिपरिवर्तनात् पूर्वमेव भवति । उदाहरणार्थं, चार्टे क्लासिकं तेजी-विचलनं चिन्तयितुं, भवन्तः निम्न-स्तरं पश्यितुं शक्नुवन्ति तथा च तत् क्षणं सेट् कर्तुं आवश्यकं यदा सूचक-चार्टः उच्चतरं न्यूनं निर्मास्यति मूल्यं च न्यूनतमं निम्नम् अद्यतनं करिष्यति
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

गुप्त विचलन

शास्त्रीयस्य विपरीतम्, एकः गुप्तः विचलनः तदा दृश्यते यदा दोलकः नूतनं उच्चं न्यूनं वा करोति, मूल्यगतिस्य प्रतिक्रिया च दुर्बलतरं भवति, विपण्यं सुधारस्य समेकनस्य च चरणे एव तिष्ठति एषः संकेतः वर्तमानप्रवृत्तेः निरन्तरताम् तस्य सम्भाव्यसमेकनं च सूचयति । गुप्तस्य मन्दविचलनस्य प्रादुर्भावः मूल्यस्य पतनं निरन्तरं भविष्यति इति सूचयति। गुप्तं वृषभविचलनं मूल्यं निरन्तरं वर्धयिष्यति इति सूचयति। गुप्तविसंगतिः दुर्बोधः, न तु उपेक्षितव्यः । दोलकस्य दुर्बलः पुलबैकः व्यापारान् उद्घाटयितुं वा निमीलितुं वा उत्तमः संकेतः भवति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

विस्तारित (अतिशयोक्ति) विचलन

विस्तारितः मूल्यचार्टे प्रायः समानयोः उच्चनिम्नयोः निर्माणेन शास्त्रीयविचलनात् भिन्नः भवति । वर्तमानप्रवृत्तेः निरन्तरतायै एषः संकेतः अस्ति । व्यापारी-विश्लेषकाः निर्दिशन्ति यत् निर्मितशिखराणि (अथवा निम्नबिन्दवः) समानस्तरस्य स्थापनं न करणीयम् । विस्तारितविचलनस्य मुख्यसूचकः – सूचकचार्टः मूल्यचार्टस्य विपरीतम् द्विगुणं चरमबिन्दवः न निर्माति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

अभिसरणम्

“अभिसरणम्” इति पदस्य अनुवादः “अभिसरणम्” इति भवति । अभिसरणं चार्टेषु द्वयोः अभिसरणरेखायोः (मूल्यं सूचकं च) चित्रितम् अस्ति । आङ्ग्लपदानां अनुवादः विशिष्टविनिमयस्लैङ्गः च आरम्भकस्य कृते भ्रामकः भवितुम् अर्हति । अतः, शब्दावली परिभाषयामः : विचलनं सूचकस्य मूल्यचार्टस्य च गतिविसंगतिः (विचलनम्) अस्ति; तथा च चार्ट पर विसंगति को अभिसरण एवं विचलन रेखाओं (बुलिश या मंदी) द्वारा चित्रित किया जा सकता है। एवं अभिसरणम् उच्यते वृषभविचलनम् ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

विविधसूचकानाम् उपरि विचलनस्य निर्माणस्य विशेषताः

सर्वेषु प्रकारेषु सूचकेषु विचलनं निर्मीयते, परन्तु पृथक् पृथक् प्रतिमानाः सन्ति येषु विचलनस्य निर्धारणं सुलभतरं भवति । एतेषु प्रत्येकं साधनं विचारणीयरणनीतिषु प्रभावीरूपेण उपयोक्तुं शक्यते।

स्टोचैस्टिक दोलक

स्टोचैस्टिक कदाचित् मिथ्यासंकेतान् ददाति अतः तेषु केवलं बलिष्ठतमस्य एव ध्यानं दातव्यम् । एतादृशः एकः प्रबलः विश्वसनीयः संकेतः मूल्यस्य सूचकचार्टस्य च विचलनम् अस्ति । अतिरिक्तपुष्टिः आकस्मिकरेखाणां प्रतिच्छेदनम् अस्ति । Stochastic Oscillator इत्यस्य मुख्यः लाभः अस्ति यत् एतत् सर्वप्रकारस्य विचलनं स्पष्टतया दर्शयति । विचलनानि निर्धारयितुं सेटिङ्ग्स् मध्ये मन्दतां वर्धयितुं शस्यते । एतेन रेखाः स्निग्धाः भविष्यन्ति, संकेताः न्यूनाः भविष्यन्ति, परन्तु ते अधिकं विश्वसनीयाः भविष्यन्ति।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

RSI – सापेक्ष शक्ति सूचक

आरएसआई विचलनव्यापारसंकेतः तदा महत्त्वपूर्णः भवति यदा अतिक्रयणक्षेत्रे (७० ततः उपरि) अतिविक्रयितक्षेत्रे (३० ततः अधः च) एकः चरमपरिधिः निर्मितः भवति सामान्यतया एषः सूचकः मूल्यात् पूर्वं विपर्यस्तः भवति । https://articles.opexflow.com/analysis-methods-and-tools/indikator-rsi.htm RSI इत्यस्य आधारेण अधिकविश्वसनीयं सुलभं च बाणदोलकं RSI_div. हरितवर्णीयः बाणः buy entries दर्शयति, रक्तवर्णीयः बाणः sell entries इति दर्शयति । RSI_div विशेषतया उच्चतरसमयसीमासु (D1 तः) प्रभावी भवति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

एमएसीडी

एमएसीडी, प्रवृत्तिसूचकरूपेण, त्रुटिसंकेतानां दीर्घकालं विना वर्तमानदरस्य निरन्तरं अनुसरणं करोति । विचलनानां पहिचानाय सामान्यतया रेखीय MACD इत्यस्य उपयोगः भवति, परन्तु केषाञ्चन रणनीतयः कृते हिस्टोग्रामस्य उपयोगः सुलभः विकल्पः भविष्यति ।

व्यापार नियम

निम्नलिखित बिन्दुओं को ध्यान में रखना चाहिए- १.

  1. मूल्यस्य चरमपरिधिषु सावधानाः भवन्तु।

विचलन केवलं तदा एव परिभाषितं भवति यदा मूल्यं नूतनं उच्चं (नीचम्) करोति अथवा द्विगुणं शीर्षं (द्विगुणं तलम्) निर्माति। मूल्यसूचिकायां एतेषां बिन्दूनां अभावे भवन्तः सूचकचार्टं उपेक्षितुं शक्नुवन्ति ।

  1. शिखरों को संयोजित करें।

मूल्यचार्टे सूचकचार्टे च मन्दविचलनस्य सङ्गमेन केवलं उच्चानि एव संयोजितुं आवश्यकम्। वृद्धि-विचलनेन मूल्य-चार्टे सूचके च केवलं निम्न-मात्राः सम्बद्धाः भवन्ति ।

  1. ऊर्ध्वाधरों को आकर्षित करें।

मूल्यचार्टस्य सूचकचार्टस्य च चरमबिन्दवः संयोगेन भवितव्याः। अनुपालनस्य परीक्षणार्थं ऊर्ध्वाधररेखाः आकर्षयितुं शस्यते ।

  1. रेखानां प्रवणकोणाः व्यभिचारस्य बलं सूचयन्ति ।

रेखानां प्रवणकोणः यथा यथा अधिकः भवति तथा तथा विचलनं प्रबलं भवति, यस्य अर्थः अस्ति यत् प्रवृत्तिविपर्ययस्य संभावना अधिका भवति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

  1. विचलन की पुष्टि कीजिए।

विचलनस्य सर्वोत्तमपुष्टिः अतिक्रयितस्य अथवा अतिविक्रयितक्षेत्रे चरमबिन्दवः अन्वेष्टुं भवति।

  1. एकं क्षणं अपि न त्यजन्तु।

व्यवहारे प्रवेशबिन्दुं त्यक्तुम् न शक्नुथ । यदि क्षणं चूकति तर्हि तत् ग्रहीतुं व्यर्थं, विचलनं कार्यं कृत्वा अप्रासंगिकं जातम्। एवं सति परं व्यभिचारं प्रतीक्ष्य वरम् ।

  1. न निश्चितम् – व्यापारं मा कुरुत।

भवन्तः काफीपिण्डेषु अनुमानं कृत्वा विसंगतिः अभवत् वा न वा इति परिकल्पनाः न निर्मातव्याः । वास्तविकः विश्वसनीयः च संकेतः स्पष्टः अवगम्यं च भवितुमर्हति।

व्यापारे विचलनम् : व्यापारान् सम्यक् कथं उद्घाटयितुं शक्यते

विचलनपरिभाषायाः उपयोगेन व्यापारस्य बहवः रणनीतयः सन्ति, परन्तु ते व्यापारस्य उद्घाटनस्य सामान्यसिद्धान्तैः एकीकृताः सन्ति ।

मंदी के विचलन के दौरान व्यापार खोलना

यदा मूल्यचार्टः नूतनं उच्चतरशिखरं आकर्षयति, तथा च दोलकः एतत् न पुष्टयति, तदा विक्रयस्थानं उद्घाटयितुं संकेतः भवति । तस्मिन् एव काले प्रायः प्रवृत्तिविरोधिसंकेताः प्राप्यन्ते, यत् व्यवहारात् निर्गमनस्य कारणम् अस्ति । प्रवृत्तिविरुद्धं नूतनव्यवहारं यथासम्भवं सावधानीपूर्वकं उद्घाटयितुं आवश्यकं भवति, यदा समेकनस्य अथवा सुधारस्य अवधिमध्ये विचलनं भवति तदा एतत् कर्तुं श्रेयस्करम्।

तेजी विचलन के दौरान व्यापार खोलना

नूतनस्य निम्ननिम्नस्य उद्धरणचार्टे उपस्थितिः, यत् दोलकेन पुष्टिः न भवति, तत् क्रयसौदां उद्घाटयितुं संकेतः अस्ति। यदि संकेताः प्रवृत्तिविरुद्धं निर्देशिताः सन्ति तर्हि विक्रयणं बन्दं कर्तुं शस्यते। विचलन – इसका प्रयोग कैसे कब करें: https://youtu.be/kJQu999pt_k

द्विगुणं विचलनम्

यदि संकेतानां बलस्य विषये वदामः तर्हि द्विगुणः विचलनः एकस्मात् संकेतात् बलिष्ठतरः संकेतः भवति । द्विगुणविचलनम् अत्यन्तशृङ्खला इति परिभाषितुं शक्यते यत् दोलकेन न पुष्टिः भवति । अधोलिखिते MACD स्क्रीनशॉट् द्विगुणं तेजी-विचलनं दर्शयति: मूल्य-चार्टस्य तरङ्गाः प्रत्येकं समये लघु भवन्ति, क्रमेण च दुर्बलाः भवन्ति । सूचकः अनेकाः विचलनानि दर्शयति, परन्तु प्रथमः एकः विचलनः हानिः स्यात् । अस्मिन् सति त्वरितम् न कुर्वन्तु, भवन्तः नूतनं उच्चं प्रतीक्षितुम् अर्हन्ति, यत् मूल्यप्रवृत्तेः विपर्ययः सूचयिष्यति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरणअधोलिखितं स्क्रीनशॉट् द्विगुणविचलनस्य अपरं उदाहरणम् अस्ति । आरम्भे एव एकः विचलनः निर्मितः, परन्तु प्रवृत्तिपरिवर्तनं नासीत् । अग्रिम-वृषभ-विचलनस्य अनन्तरं प्रवृत्तिः दुर्बलतां प्राप्तवती, सूचकः द्विगुणं विचलनं दर्शितवान्, मूल्य-चार्टः च विपर्यस्तः अभवत् ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

विचलन एवं मूल्य क्रिया

मूल्यक्रियारणनीत्या केवलं मूल्यचार्टस्य उपयोगेन व्यापारः भवति, सूचकानाम् विना। एवं सति अन्तर्निहितविसर्जनपदं प्रयुज्यते । एकस्मिन् मोमबत्ती-चार्टे उदाहरणं पश्यामः । अधोलिखितं स्क्रीनशॉट् मूल्यवृद्धेः दुर्बलतायाः क्षणं दर्शयति: पूर्वमोमबत्तीनां मूल्यपरिधिमध्ये मोमबत्तयः निमीलन्ति, छायाः दीर्घाः भवन्ति। प्रतिरोधस्य प्रबलस्तरः अस्ति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरणअग्रिमः पटलः दर्शयति यत् नूतनाः मोमबत्तयः पूर्वोच्चबिन्दून् कथं अतिक्रमितुं प्रवृत्ताः भवन्ति, एकः अन्तर्निहितः विचलनः निर्मितः भवति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरणतत्र वृषभपट्टिका अस्ति, परन्तु ततः पुनः उच्चतर-उच्चस्थानात् उद्धरणानाम् पुनरावृत्तिः भवति।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरणतदनन्तरं मूल्यगतिक्षयः वयं पश्यामः । यदि वयं दोलकस्य साहाय्येन अस्य क्षणस्य विश्लेषणं कुर्मः तर्हि विसंगतिः तावत् स्पष्टः न भविष्यति ।
व्यापार में तेजी एवं मंदी के विचलन - परिभाषा, उदाहरण

अन्ते – शोधप्रबन्धाः

  • विचलन व्यापारों को खोलने एवं बंद करने के लिए एक तुल्य विश्वसनीय संकेत है।
  • मूल्यचार्टस्य सूचकचार्टस्य च संकेतानां विचलनं सर्वदा प्रवृत्तिविपर्ययम् न सूचयति ।
  • विचलनम् अन्येषां संकेतानां इव सत्यापनम् आवश्यकं भवति अतः विश्वसनीयतायै अनेकसूचकानाम् उपयोगः अनुशंसितः । संकेतस्य विश्वसनीयपुष्टिः अतिक्रयित (अतिविक्रयित) स्तरात् परं उद्धरणानाम् निर्गमनम् अस्ति ।
  • सूचकानाम् (मूल्यक्रियारणनीतिः) विना विचलनं निर्धारयितुं शक्यते ।
  • आरम्भकानां कृते बृहत् समयसीमाः (H1 तः उपरि च) उपयोगः श्रेयस्करः भवति, ते अधिकसटीकसंकेतान् ददति।
info
Rate author
Add a comment