Stochastic Oscillator सूचक – वर्णन एवं अनुप्रयोग, रणनीतियाँ

Методы и инструменты анализа

भिन्न-भिन्न-सम्पत्तिवर्गाणां व्यापारार्थं व्यापारिभ्यः सर्वदा एतादृशानां सूचकानाम् आवश्यकता भवति ये क्रय-विक्रय-संकेतान् चिनोति । विशेषतः यदा अल्पसमयसीमासु व्यापारः भवति, वार्तानां निरीक्षणं आर्थिकस्थितिः च पर्याप्तं नास्ति, तदा भवन्तः विविधविदेशसूचकानाम् (तेषु मध्ये स्टोचैस्टिक्स्) आवश्यकतां अनुभवन्ति, ये चार्टे दर्शयिष्यन्ति यत् भवन्तः कथं कदा च व्यापारस्य आवश्यकतां अनुभवन्ति। अयं लेखः Stochastic Oscillator सूचकस्य विषये केन्द्रितः भविष्यति – अनुप्रयोगः, तस्य उपयोगः किमर्थम् इति च ।
Stochastic Oscillator सूचक - वर्णन एवं अनुप्रयोग, रणनीतियाँ

स्टोचैस्टिक सूचक : वर्णन एवं अनुप्रयोग

प्रायः आकस्मिकसूचकः इति नाम्ना प्रसिद्धः आकस्मिकदोलकः १९५० तमे दशके जार्ज लेन् इत्यनेन स्वस्य प्रतिप्रवृत्तिप्रणाल्याः सूचकरूपेण विकसितः
. नामस्य तात्पर्यस्य विपरीतम्, तस्य पृष्ठतः अवधारणायाः स्टोचैस्टिक्स् इत्यनेन सह किमपि सम्बन्धः नास्ति, यत् सांख्यिकीयां यादृच्छिकप्रक्रियाणां सन्दर्भार्थं प्रयुक्तं भवति बल्कि, यह दोलक इस अवलोकन पर आधारित है कि एक ऊपरी प्रवृत्ति के दौरान, अध्ययन के अधीन संपत्ति के समापन मूल्य व्यापार सीमा के शीर्ष पर उतार-चढ़ाव करने की प्रवृत्ति रखता है। अधःप्रवृत्तौ विपरीतमेव सत्यं भवति, मूल्यं च परिधिस्य अधः प्रति गन्तुं प्रवृत्तं भवति । परन्तु व्यवहारे प्रवृत्तिपरिवर्तनस्य शुद्धसूचकरूपेण आकस्मिकविचलनसूचकः अत्यन्तं प्रभावी न अभवत्, यतः केवलं आकस्मिकविचलनशीलता, विशेषतः अद्यत्वे, प्रवृत्तिविपर्ययस्य मूल्यपरिवर्तनस्य वा निर्धारणाय पर्याप्तं नास्ति अपितु आकस्मिकदोलकसूचकः विश्लेषणपद्धतेः भागत्वेन स्वयमेव स्थापयितुं समर्थः आसीत्,

दत्तकालस्य उच्चनीचयोः मध्ये परिधिं गणयितुं स्टोचैस्टिकस्य उपयोगः सरलरूपेण भवति । एवं व्यापारी सूचकेन सह कार्यं कुर्वन् निश्चितकालान्तरं निर्धारयितुं प्रवृत्तः भवति ।

Stochastic Indicator: तस्य उपयोगः कथं करणीयः अस्ति तथा च तस्मात् कस्य लाभः भविष्यति ?

व्यापारे सफलता धन-जोखिम-प्रबन्धन-रणनीत्याः उपरि निर्भरं भवति, तथैव प्रवेश-निर्गम-बिन्दु-परिचयः अपि भवति । स्टोचैस्टिक एकः अतीव लचीलः बहुमुखी च सूचकः अस्ति यः भवन्तं कतिपयेषु सेकेण्ड्षु सकारात्मकनिवेशपरिदृश्यस्य उपस्थितिं वा अभावं वा निर्धारयितुं शक्नोति। अन्येषां बहूनां सूचकानाम् विपरीतम्, आकस्मिकसूचकः प्रवृत्तिम् अनुसृत्य न, अपितु विपर्ययबिन्दुपरिचयार्थं निर्मितः भवति । अतः यदि मूल्यानि सूचयन्ति यत् निकटभविष्यत्काले सुधारः वा पुनरावृत्तिः वा भवितुम् अर्हति तर्हि निकटभविष्यत्काले विपर्ययस्य सम्भावना अस्ति वा इति आकलनाय आकस्मिकसूचकस्य उपयोगः सार्थकः भवति
Stochastic Oscillator सूचक - वर्णन एवं अनुप्रयोग, रणनीतियाँ

विदेशी मुद्रा व्यापार के लिए स्टोचैस्टिक सूचक

भवन्तः किं सम्पत्तिवर्गं व्यापारं कर्तुं योजनां कुर्वन्ति इति महत्त्वं नास्ति। भवान् क्रिप्टो व्यापारे अस्ति वा, स्टॉक् इत्यादीनां क्लासिकसम्पत्त्याः व्यापारे अस्ति वा, विदेशी मुद्राविपण्ये सक्रियः अस्ति वा, तस्य महत्त्वं नास्ति। परन्तु भवतः रणनीतिः प्रासंगिकविपण्यस्य अनुरूपं भवितुमर्हति तथा च भवतः तस्य विपण्यव्यवहारस्य सुविदः भवितुमर्हति। सर्वप्रथमं सक्रियनिवेशकाः व्यापारिणः च एकस्य आकस्मिकसूचकस्य उपयोगेन लाभं प्राप्नुवन्ति, येषां कृते मूल्यपरिवर्तनस्य तकनीकीविश्लेषणं यथाशीघ्रं भवतु इति महत्त्वपूर्णम्। परन्तु यद्यपि स्टोचैस्टिक सूचकः सर्वेषां सम्पत्तिवर्गाणां कृते उपयुक्तः अस्ति तथापि विशेषतया स्टॉकव्यापारिणां कृते लोकप्रियः अस्ति । यदि भवान् इन्ट्राडे ट्रेडिंग् ज्ञातुम् इच्छति तर्हि स्टोचैस्टिक इन्डिकेटर् मध्ये भवान् प्रस्तावितुं अनेकानि साधनानि सन्ति। प्रथमं यतः स्टॉक्स् अतीव अस्थिराः भवन्ति,

Stochastic Oscillator को सेट करना

अवश्यं, यदि भवान् संयोगसूचकस्य उपयोगं कर्तुम् इच्छति तर्हि प्रथमं तदनुसारं स्थापयितुं आवश्यकम् । सूचकः अधिकांशप्रमुखसूचनाव्यापारमञ्चेषु कार्यान्वितः भवति, यथा मेटाट्रेडर 4, यत्र स्टोचैस्टिकसूचकस्य पूर्वनिर्धारितसेटिंग् अस्ति तस्य उपयोगाय भवद्भिः केवलं समयकालं सेट् कर्तव्यम्, तथैव तदनुरूपं अधिकतमं मूल्यं अर्थात् “H”, न्यूनतमं मूल्यं अर्थात् “L” च सेट् कर्तव्यम् । चार्ट् विण्डो मध्ये Stochastic संस्थापयितुं भवद्भिः टूल्बार मध्ये “List of indicators” इति ट्याब् उद्घाटितव्यम् । ततः “Oscillators” इति वर्गं चिनोतु, तस्मिन् च – “Stochastic Oscillator” इति । टर्मिनल् विण्डो मध्ये संस्थापनम् : १.
Stochastic Oscillator सूचक - वर्णन एवं अनुप्रयोग, रणनीतियाँस्टोचैस्टिक इत्यत्र द्वयोः औसत (घातीय) रेखायोः भवति, यत् %K रेखा तथा %D रेखा इति उच्यते, ये 0 तः 100 पर्यन्तं उतार-चढावः भवन्ति (ठोस) %K रेखा अद्यतनस्य समापनमूल्यस्य अवधिस्य न्यूनतमस्य च मध्ये अन्तररूपेण गणिता भवति, अवधिस्य उच्चस्य न्यूनतमस्य च मूल्यस्य अन्तरेन विभक्तम्। %D रेखा (डैश रेखा) %K रेखायाः “सरल चल औसत” अस्ति तथा च %K रेखायाः अपेक्षया न्यूना संवेदनशीला अस्ति ।

सूचकानाम् गणना

पूर्वनिर्धारितरूपेण, %K रेखा 5 दिवसानां अवधिमध्ये गणिता भवति, %D रेखा च 3 दिवसेषु गणिता भवति । “मन्द आकस्मिक” अथवा “मन्द आकस्मिक” का शब्दावली एवं व्याख्या समान है, परन्तु संवेदनशीलता कुछ कम होती है। “मन्द” “द्रुत” च प्रायः भ्रमितं भवति, विशेषतः यतः प्रयुक्तानां मध्यरेखानां सर्वदा समानं नामकरणं भवति । परन्तु Stochastic सूचकस्य उल्लेखे प्रायः “मन्द” संस्करणमेव अभिप्रेतम् । QUIK टर्मिनल में स्टोचैस्टिक: .
Stochastic Oscillator सूचक - वर्णन एवं अनुप्रयोग, रणनीतियाँसूचकस्य गणना अत्यन्तं सरलं भवति: प्रथमं, भवन्तः विचार्यमाणस्य अवधिस्य अधिकतमव्यापारपरिधिं निर्धारयितुं प्रवृत्ताः सन्ति। 5 से 14 दिनों (या मिनट, घण्टे, सप्ताह, माह, आदि) से मूल्य निवेशक अल्पकालिक या मध्यम अवधि अवलोकन अवधि पसंद करता है इस पर निर्भर करते हुए सामान्य व्यापार अवधि मापदण्ड हैं। उच्चनिम्नमूल्यानां गणनाय पञ्चदिनानि इति स्वयमेव जार्ज एस.लेन् अनुशंसितवान् । एतेन गतपञ्चदिनानां सर्वोच्चं (अन्तर्दिनम्) मूल्यं न्यूनतमं (अन्तर्दिनम्) मूल्यं च निर्धारितं भवति । अन्तरं भवन्तः अन्विष्यमाणं व्यापारपरिधिं सम्यक् ददाति। ततः वर्तमानसमापनमूल्येन व्यापारकालस्य न्यूनतममूल्येन च भेदः गणनायां निर्मितः भवति । ततः एतत् मूल्यं परिभाषितव्यापारपरिधिमूल्येन विभक्तं भवति । परिणामी गुणांक को 100 से गुणा किया जाता है।

Stochastic सूचकः किं दर्शयति ?

फलतः, ​​भवन्तः “%K” सूचकं प्राप्नुवन्ति, यत् 0 तः 100 पर्यन्तं भवति 0 इत्यस्य मूल्यं तु न्यूनतया व्यापारं करोति इति सूचयति । ततः, दरं सुस्पष्टं कर्तुं द्रुतसंयोगात्मकं मन्दं परिवर्तयितुं च परिणामस्य कृते गणितीयचलसरासरी गण्यते, यत् “%K” इति अपि सूचितं भवति अन्ते, एकः संकेतरेखा योजितः भवति, या क्रमेण “%K” इत्यस्य चलसरासरीफलं भवति, “%D” इति सूचितं भवति । द्वयोः चल औसतयोः कृते ३ वा ५ वा मूल्यानि प्रायः अवधिरूपेण उपयुज्यन्ते
तेषां गणना निम्नलिखितसूत्रस्य उपयोगेन क्रियते:
%K = (मूल्यं बन्दं कुर्वन्तु – न्यूनमूल्यं) / (उच्चमूल्यं – न्यूनमूल्यं)
%D = %K तीन अवधियों में औसतन।

उपयोग रणनीतियाँ

पैमाने पर सूचक की स्थिति यह दर्शाती है कि विश्लेषित अंतर्निहित संपत्ति बाजार पर अतिक्रयण या अतिविक्रय की अवस्था में है या नहीं। ८० तः उपरि मूल्यानि अतिक्रयितानि मन्यन्ते तथा च तदनुसारं अन्तर्निहितमूल्यं मूल्यक्षयस्य अधीनं भवति । 20 से नीचे के मूल्यों को अतिविक्रय माना जाता है अतः अंतर्निहित संपत्ति मूल्य पुनर्निरीक्षण के लिए कमजोर होती है। परन्तु यदि प्रबल प्रवृत्ति होती है तो अन्तर्निहित सम्पत्ति उल्लिखित चरम सीमाओं में से एक में दीर्घकाल तक रह सकती है।
Stochastic Oscillator सूचक - वर्णन एवं अनुप्रयोग, रणनीतियाँअतः भवन्तः सर्वप्रथमं सामान्य-उत्थान-प्रवृत्तौ क्रय-संकेतानां अनुसरणं कुर्वन्तु, सामान्य-अवरोह-प्रवृत्तौ च संकेतान् विक्रयन्तु इति अनुशंसितम् । तद्विपरीतम्, प्रवृत्तिस्य दुर्बलचरणयोः अथवा पार्श्वव्यापारपरिधिषु, उभयदिशि संकेताः उत्तमं परिणामं ददति । सूचकरेखायाः (%K) संकेतरेखायाः (%D) सह प्रतिच्छेदनस्य परिणामः वास्तविकव्यापारसंकेताः भवन्ति । यदि अतिविक्रयितक्षेत्रे सूचकरेखा संकेतरेखां लङ्घयति तर्हि एतत् क्रयसंकेतं मन्यते । यदि संकेतरेखा अतिक्रयितक्षेत्रे सूचकरेखां अधः लङ्घयति तर्हि एतत् विक्रयसंकेतं मन्यते । रेखापारः : १.
Stochastic Oscillator सूचक - वर्णन एवं अनुप्रयोग, रणनीतियाँजैसा कि अधिकांश सूचकों के साथ होता है, एक स्टोचैस्टिक ऑसिलेटर (tinkoff stochastic indicator, binance stochastic indicator) का उपयोग भी सूचक वक्र और अंतर्निहित संपत्ति के मूल्य वक्र के बीच विसंगतियों का विश्लेषण करने के लिए उपयोगी होता है। ते प्रचलितगतिस्य दुर्बलतायाः संकेतं ददति तथा च सम्भाव्यप्रवृत्तिपरिवर्तनस्य चेतावनी ददति। आकस्मिकदोलकस्य चलसरासरीरेखासु एकः – संकेतरेखा – मूल्यपरिवर्तनेषु अन्यस्मात् अपेक्षया शीघ्रं प्रतिक्रियां करोति । इयं द्रुतगतिः रेखा अधिकतया सूचयति यत् सम्पत्तिः शीघ्रमेव अतिक्रयिता अथवा अतिविक्रयिता भविष्यति वा। आकस्मिकदोलकस्य उपयोगेन अपि द्रष्टुं शक्यते यत् चलसरासरीरेखासु न्यूनातिन्यूनं एकः २० स्तरं किञ्चित्कालं यावत् अधः लङ्घयति ततः पुनः तस्य उपरि उत्तिष्ठति वा एतत् वृषभसंकेतं मन्यते । एतादृशे परिस्थितौ मूल्यं अधिकतया सम्भाव्यते उत्तिष्ठेत् । यदि कापि रेखा संक्षेपेण ८० तः उपरि उत्तिष्ठति ततः पुनः तस्य अधः पतति तर्हि एतत् मन्दसंकेतं मन्यते । यथा अपेक्षितम् अस्मिन् सन्दर्भे मूल्यं पतति। विचलनम् : १.
Stochastic Oscillator सूचक - वर्णन एवं अनुप्रयोग, रणनीतियाँसकारात्मक/बुलिश विचलन तदा भवति यदा अन्तर्निहितसंपत्तिः नूतनं न्यूनं करोति तथा च सूचकवक्रं समानं वा उच्चतरं न्यूनं करोति। ऋणात्मक/मन्दविचलनस्य विशेषता अस्ति यत् मूल्यवक्रं नूतनं उच्चं करोति तथा च सूचकरेखा समानं वा न्यूनं वा उच्चं करोति।

स्टोचैस्टिक अलर्ट सूचक

अनेकव्यापारिणां कृते एतादृश्यां प्रणाल्यां सूचकानाम् स्वचालनं भवति । केचन सॉफ्टवेयर-अनुप्रयोगाः, मञ्चाः च स्वचालितं अलार्मं प्रददति यत् कतिपयानां परिदृश्यानां, अलार्मानाञ्च कृते विशेषसन्देशं निर्गच्छति । एतादृशं सचेतनां प्राप्य भवान् तत्क्षणमेव व्यापारं आरभुं शक्नोति, अथवा अन्येषां सूचकानाम् उपयोगेन पुनः व्यापारं परीक्षितुं शक्नोति ।

एकः रोचकः बिन्दुः : तदतिरिक्तं, अनेकेषु व्यापारमञ्चेषु स्वचालितव्यापारस्य कार्यान्वयनस्य क्षमता अस्ति । अस्मिन् सति भवद्भिः केवलं सूचकं स्थापयित्वा कतिपयानां परिदृश्यानां कृते समुचितक्रियाणां कार्यान्वयनम् सेट् कर्तव्यम् ।

MT4 Stochastic Strategy Alerts Indicator: https://youtu.be/7unY7xDm25k यतोहि व्यापारद्वारा ऑनलाइननिवेशे बहुसंख्याकाः चराः सन्ति, अतः तेषु यथासंभवं भिन्नसूचकैः सह आच्छादनं वांछनीयम्। प्रवृत्तिविपर्ययस्य दर्शनार्थं प्रयुक्तस्य आकस्मिकसूचकस्य अतिरिक्तं अन्येषां सूचकानाम् उपयोगः करणीयः ये उच्चनीचयोः गणनां कर्तुं वा परिधिं परिभाषितुं वा शक्नुवन्ति अतः स्टोचैस्टिक के साथ संयोजन में
बोलिंगर बैण्ड आदि प्रसिद्ध वाद्ययंत्रों का प्रयोग प्रायः किया जाता है।

info
Rate author
Add a comment