On Balance Volume indicator – विवरण एवं अनुप्रयोग

Методы и инструменты анализа

On Balance Volume (OBV) indicator – सूचक का वर्णन, उसका सार, चार्ट पर देखें।

On Balance Volume सूचकः किम् अस्ति तथा च अर्थः किम्, गणनासूत्रम्

लेनदेनं कर्तुं तादृशी विपण्यस्थितिः अन्वेष्टव्या यत् लाभस्य सम्भावना अधिकतमा भवति । एतत् कर्तुं मौलिक-तकनीकी-विश्लेषण-पद्धतीनां प्रयोगं कुर्वन्तु । तथापि अविचारितप्रयोगेन सफलता न प्राप्स्यति। एकः व्यापारी अवश्यमेव अवगन्तुं शक्नोति यत् तकनीकीसूचकानाम् साहाय्येन प्राप्तस्य एतस्य वा तस्य वा दत्तांशस्य पृष्ठतः किम् अस्ति, केवलं अस्मिन् सन्दर्भे सः अधिकतमदक्षतापूर्वकं तान् उपयोक्तुं समर्थः भविष्यति।
On Balance Volume indicator - विवरण एवं अनुप्रयोगयदा विपण्यां प्रवृत्तिः दृश्यते तदा तस्य विश्वसनीयतायाः पुष्टिः अन्वेष्टुं महत्त्वपूर्णम् अस्ति । यथा, यदा उद्धरणं वर्धते तदा भवान् निश्चयं कर्तुं शक्नोति यत् सम्पत्तिक्रयणं विक्रयात् अधिकं सक्रियम् अस्ति। अन्यत् महत्त्वपूर्णं विशेषता अस्ति यत् प्रचलितानां लेनदेनानाम् परिमाणम् अस्ति । यदि मूल्यवृद्धिः अल्पव्यापारस्य परिमाणेन सह भवति तर्हि अस्य अर्थः भविष्यति यत् सा अस्थिरः अस्ति । तद्विपरीतम् उच्चक्रियाकलापसहितं विपण्यां गतिः प्रवृत्तेः गम्भीरकारणानां उपस्थितिं सूचयति । ओबीवी इत्यस्य उद्देश्यं भवति यत् व्यापारी वर्तमानसमये क्रयणस्य परिमाणस्य आकलनं कर्तुं शक्नोति तथा च पूर्वसूचकैः सह तुलनां कर्तुं शक्नोति।

अस्य सूचकस्य वर्णनं प्रथमवारं जोसेफ् ग्रान्विल् इत्यनेन १९६३ तमे वर्षे ए न्यू स्टॉक मार्केट् स्ट्रैटेजी इति पुस्तके कृतम् । लेखक ने सूचक की प्रभावशीलता को इस तथ्य से प्रमाणित किया कि आयतन वास्तव में प्रतिभूतियों उद्धरणों में परिवर्तन के पीछे प्रेरक शक्ति है।

यदि उपयोक्ता On Balance Volume Indicator इत्यस्य उपयोगं करोति तर्हि सः मार्केट् क्रयविक्रयस्य मात्रां पश्यति । अयं सूचकः सम्पत्तिक्रयविक्रयणार्थं लेनदेनं कर्तुं क्रियाकलापं व्यक्तं करोति । गणना यथा, — १.

  1. प्रथमं दीपस्य दिशा निर्धारिता भवति । यदि समापनमूल्यं उद्घाटनमूल्यात् अधिकं भवति तर्हि तत् वर्धमानम् अस्ति। यदि न्यूनं तर्हि मन्दं कुरुत।
  2. अस्य मोमबत्तीसम्बद्धसमये कृतव्यवहारस्य परिमाणं विचार्यते । वृषभस्य कृते एतत् मूल्यं प्लस् चिह्नेन सह गृह्यते, मन्दतायाः कृते – माइनस चिह्नेन सह।
  3. परिणामी मूल्यं OBV सूचकस्य पूर्वमूल्ये योजितं भवति ।

गणनासूत्रम् :
On Balance Volume indicator - विवरण एवं अनुप्रयोगOn Balance Volume इत्यस्य उपयोगं कर्तुं समर्थः भवितुम् आवश्यकं यत् प्रासंगिकदत्तांशः उपलब्धः भवेत् । लेनदेनस्य परिमाणस्य विषये सूचना, उदाहरणार्थं, स्टॉक्-बाण्ड्-व्यापारे उपलभ्यते, परन्तु मुद्राणां क्रयणविक्रयणार्थं लेनदेनार्थं केवलं आंशिकरूपेण एव भवति सूचकचार्टस्य निर्माणम् : १.
On Balance Volume indicator - विवरण एवं अनुप्रयोग

संतुलन मात्रा सूचक, सेटिंग्स, व्यापार रणनीतियों का उपयोग कैसे करें

अधिकांशेषु टर्मिनलेषु प्रश्ने सूचकः मानकेषु अन्यतमः भवति । इयं रेखा यस्याः मूल्यानि सर्वेषां व्यवहारानां परिमाणस्य अनुरूपाः भवन्ति, येषु प्रतिभूतिक्रयविक्रययोः द्वयोः अपि समावेशः भवति । प्रयोगविधिः निम्नलिखितोदाहरणेन व्याख्यातुं शक्यते । यदि कश्चन व्यापारी स्टॉक-कोट्स्-मध्ये वृद्धिं पश्यति तथा च एकस्मिन् समये वर्धमानं ओबीवी-चार्टं निर्धारयति, तर्हि तस्य कृते कोटेशन-वृद्धिः स्थिरः इति निष्कर्षं कर्तुं कारणम् अस्ति एतादृशे सति शेयरविक्रयणस्य अपेक्षया क्रयणं अधिकं आशाजनकं भविष्यति। अपरपक्षे यदि वर्धमानेन चार्टेन सह ओबीवी न्यूनीभवति तर्हि एतेन अस्मान् प्रवृत्तिः अनिश्चिता इति निष्कर्षं निकासितुं शक्यते । यदि प्रश्ने सम्पत्तिक्रयणस्य योजना आसीत् तर्हि पुनः स्थितिविश्लेषणं करणीयम्। सम्भवतः अधिकं आशाजनकं समाधानं प्रवृत्तिविपर्ययस्य प्रतीक्षां स्यात्। यदि स्टॉक मूल्येषु पतति तर्हि . तदा अस्य सूचकस्य पतनं एषा प्रक्रिया निरन्तरं भविष्यति इति अपेक्षां पुष्टयति। संतुलनमात्रासूचकस्य न्यूनता तस्य निरन्तरतायाः न्यूनसंभावनां सूचयति । अस्मिन् सूचकेन सह कार्यं कर्तुं महत्त्वपूर्णं तन्त्रं विचलनस्य उपयोगः अस्ति । तदनन्तरं, एकस्य वृषभव्यापारनिष्पादनस्य उदाहरणस्य उपयोगेन तकनीकस्य व्याख्या भविष्यति। एवं सति भवद्भिः निम्नलिखितविषयेषु ध्यानं दातव्यम् ।

  1. downtrend इत्यस्य समये, भवद्भिः quotes chart इत्यस्य शिखरं संयोजयन्तीं रेखां आकर्षयितुं आवश्यकम्, अधः दर्शयन् । परिणामी ऋजुरेखा अधः गन्तव्या।
  2. एतेषां शिखरानाम् अनुरूपसमयबिन्दुषु भवद्भिः ओबीवी-प्लॉट् प्रति ध्यानं दातव्यम् ।
  3. भवद्भिः तत्सम्बद्धान् बिन्दून् संयोजयति रेखा आकर्षितव्या । यदि तस्य वर्धमानं दिशा अस्ति तर्हि व्यभिचारः अस्ति इति निष्कर्षं कर्तुं शक्नुमः ।

उपर्युक्तं निम्नलिखितप्रतिबिम्बे व्याख्यातम् अस्ति। विचलनप्रयोगस्य उदाहरणम् : १.
On Balance Volume indicator - विवरण एवं अनुप्रयोगअत्र वर्णितं निर्माणं प्रायः अनेकधा कर्तुं शक्यते इति मनसि स्थापनीयम् । विचार्यमाणे प्रकरणे विचलनस्य उपस्थितिः अवरोहणस्य दुर्बलतां तस्य सम्भाव्यं आसन्नपरिवर्तनं च सूचयति । उत्थानप्रवृत्तौ निर्माणानि अपि तथैव क्रियन्ते । OBV इत्यस्य उपयोगेन इदानीं व्यापारे प्रवेशः योग्यः अस्ति वा इति स्पष्टम् उत्तरं न प्राप्यते। परन्तु अन्यैः तान्त्रिकविश्लेषणसाधनैः सह उपयुज्यते चेत् लाभप्रदव्यापारव्यवस्थायाः भागः भवितुम् अर्हति । यथा, आकृष्टरेखातः On Balance Volume इत्यस्य पुनरागमनस्य उपस्थितिः नूतनप्रवृत्तेः आरम्भे एव व्यापारे प्रवेशस्य उत्तमः अवसरः प्रतिनिधितुं शक्नोति व्यापारं प्रविष्ट्वा सम्यक् निर्गमनं आवश्यकम् । एतत् कर्तुं भवान्, उदाहरणार्थं, OBV divergence इत्यस्य उपयोगं कर्तुं शक्नोति, यत् विपरीतदिशि आसन्नविपण्यविपर्ययस्य चेतावनी दास्यति । OBV इत्यनेन सह कार्यं कुर्वन् भवन्तः चैनल् इत्यस्य अपि उपयोगं कर्तुं शक्नुवन्ति । यथा, यदि सूचकस्य वर्धमानः अस्ति यः अधः दिशि भग्नः भवति, तर्हि एतत् लाभप्रदस्य मन्दव्यापारस्य संकेतः भवितुम् अर्हति इति दृष्टान्तोदाहरणेन दर्शितम् । चैनल ब्रेकआउट उपयोग: .
On Balance Volume indicator - विवरण एवं अनुप्रयोगOn Balance Volume इत्यस्य उपयोगः यन्त्रस्य उद्धरणचैनलस्य भङ्गस्य विश्लेषणे सहायकः भवितुम् अर्हति । यदि मूल्यं स्वसीमातः परं गतः तर्हि सूचकः कथं परिवर्तितः इति द्रष्टव्यम् । यदि अस्मिन् बिन्दौ वर्धयिष्यति तर्हि एतत् भङ्गस्य पुष्टिः इति मन्तव्यम् । यदि पतति तर्हि सावधानतया उपचारः श्रेयस्करः । विशेषतः समतलनालस्य भङ्गे एषा क्रियाविधिः उपयोक्तुं शक्यते । मूल्यचैनल-विच्छेदः :
On Balance Volume indicator - विवरण एवं अनुप्रयोगमूल्य-प्रवृत्तेः पुष्ट्यर्थम् एतस्य सूचकस्य उपयोगः कर्तुं शक्यते । यदि उद्धरणं ओबीवी च एकदिशात्मकं भवति तर्हि तेषां निरन्तरं भवितुं सम्भावना वर्धते। प्रवृत्ति पुष्टिः १.
On Balance Volume indicator - विवरण एवं अनुप्रयोगअन्यः प्रकारः संकेतः अस्ति On Balance Volume chart इत्यस्य moving average इत्यनेन सह प्रतिच्छेदनम् । यदा एतादृशे परिस्थितौ सूचकः अधः ऊर्ध्वं गच्छति तदा वयं सम्पत्तिक्रयणस्य विषये वक्तुं शक्नुमः, यदि च उपरितः अधः यावत् तर्हि विक्रयणस्य विषये वक्तुं शक्नुमः। ओबीवी इत्यस्य प्रतिच्छेदनात् संकेतानां उपयोगेन तस्य चलसरासरी च : १.
On Balance Volume indicator - विवरण एवं अनुप्रयोग

कदा OBV इत्यस्य उपयोगः करणीयः, कस्मिन् यन्त्रेषु तथा च तद्विपरीतम्, कदा न प्रयोक्तव्यम्

यदा उत्थानप्रवृत्तिः अथवा अधःप्रवृत्तिः भवति तदा ऑन-बैलेन्स वॉल्यूम सूचकस्य उपयोगः लाभप्रदः भवति । पार्श्वे स्थिते सति विश्वसनीयसंकेतान् न ददाति । यदा अस्य सूचकस्य एकं संकेतं उपयुज्य व्यापारी लाभप्रदव्यापारप्रवेशस्य अवसरं पश्यति तदा सः पुष्टिकरणं प्रतीक्षते । इदं दोलकसंकेतानां उपयोगेन अथवा
जापानीमोमबत्तीनां समुचितसंयोजनस्य प्रादुर्भावानन्तरं प्राप्तुं शक्यते | सरलतमः उपायः अग्रिमयोः त्रयोः वा बारयोः समापनमूल्यानां जाँचः अस्ति । यदि ते नूतनप्रवृत्तिदिशायाः पुष्टिं कुर्वन्ति तर्हि व्यापारस्य लाभप्रदतायाः अत्यन्तं सम्भावना वर्तते। बैलेन्स वॉल्यूम (OBV) सूचक पर – व्यापार में सूचक का उपयोग कैसे करें: https://youtu.be/_EP-klQaI90

पक्ष एवं विपक्ष

ओबीवी इत्यस्य बलं विलम्बस्य अभावः अस्ति। यतो हि अत्र औसतमूल्यानि न प्रयुज्यन्ते, तस्मात् परिणामितमूल्यं वर्तमानक्षणे अवस्थां प्रतिबिम्बयिष्यति । एषः सूचकः विश्वसनीयं विशिष्टं च संकेतं निर्माति ये व्यापारिणः व्यापारव्यवस्थायाः उपयोगी भागः भवितुम् अर्हन्ति । एकः महत्त्वपूर्णः अस्ति विचलनस्य प्रयोगः । ओबीवी उच्चदक्षतां संचालनसुलभतां च संयोजयति। हानिः अस्ति यत् पार्श्वप्रवृत्तौ कार्यं कुर्वन् महत्त्वपूर्णतया न्यूनतया उपयोगी भवति। सूचके सम्पत्तिमूल्यानां विषये सूचना नास्ति।

विभिन्न टर्मिनलों में अनुप्रयोग

Balance Volume सूचकः प्रायः मानकसमूहे समाविष्टः भवति । तस्य उपयोगाय भवद्भिः निम्नलिखितम् कर्तव्यम् ।

  1. भवन्तः येन यन्त्रेण सह कार्यं करिष्यन्ति तत् चयनं कर्तव्यम्, तथैव समयसीमा निर्दिष्टुं आवश्यकम् ।
  2. भवन्तः यस्य टर्मिनलस्य उपयोगं कुर्वन्ति तस्य उपलब्धसूचकानाम् सूचीं गत्वा OBV इति चित्वा सक्रियं कुर्वन्तु ।
  3. तदनन्तरं भवद्भिः आवश्यकानि पैरामीटर्स् प्रविष्टव्यानि ।

निवेशस्य पुष्टिं कृत्वा सूचकः पृथक् विण्डो मध्ये दृश्यते । गणनायै भवद्भिः निर्दिष्टव्यं यत् बारस्य किं मूल्यं उपयुज्यते । Normally Close इति पूर्वनिर्धारितरूपेण चयनितम् अस्ति । विभिन्नेषु टर्मिनलेषु तस्य स्थाने निम्नलिखितस्य उपयोगः भवितुं शक्नोति ।

  1. अधिकतमं न्यूनतमं वा मूल्यम्।
  2. माध्य मूल्य ( (अधिकतम + न्यूनतम) / 2 ).
  3. विशिष्ट मान ( ( Max + Min + Close ) / 3 ) है।
  4. भारित समापन मूल्य ( ( अधिकतम + न्यूनतम + 2 * बंद करें ) / 4.
  5. खुला – उद्घाटन मूल्य।

On Balance Volume indicator - विवरण एवं अनुप्रयोगव्यापारी तत् मूल्यं चिनुत यत् तस्य दृष्ट्या सर्वाधिकं सूचनाप्रदं भविष्यति तथा च विश्वसनीयसंकेतान् निर्मातुं समर्थः भविष्यति। भवद्भिः चार्टस्य दृश्यलक्षणं निर्दिष्टव्यं भविष्यति – रेखायाः मोटाई, वर्णः, प्रकारः च, अधिकतमं न्यूनतमं च निश्चयितुं आवश्यकं वा इति

info
Rate author
Add a comment