यत्र प्रतिवर्षं एकस्य अवधिपर्यन्तं कस्यचित् स्टॉकस्य मूल्ये परिवर्तनं भवति तत् घटना स्टॉकस्य ऋतुत्वं भवति । परिवर्तनस्य ज्ञानस्य आधारेण व्यापारी मुख्यविकासप्रवृत्तीनां पहिचानं कृत्वा, विशिष्टसमये विपण्यस्य अवसरानां पहिचानं कृत्वा लाभं प्राप्नोति
स्टॉक सीजनलिटी किम् अस्ति तथा च शेयर मार्केट् मध्ये तस्य उपयोगः कथं करणीयः
मुख्यघटकद्वयं शेयरबजारस्य स्थितिं निर्धारयति । एते वित्तीयप्रदर्शनं निवेशकव्यवहारः च सन्ति । घटनाविश्लेषणेन दीर्घकालं यावत् प्रतिमानाभावः दृश्यते । परन्तु निवेशकानां व्यवहारस्य आधारेण स्टॉकस्य ऋतुत्वं निर्धारयित्वा शेयर-बजारे समान-घटनानां अल्पकालस्य पहिचानं कर्तुं शक्यते । पूंजीम् अस्थापयन्तः व्यक्तिनां आदतयः अनेकेषां कारकानाम् प्रभावे परिवर्तन्ते । अवकाशानां कारणेन व्यापारिणां क्रियाकलापस्य न्यूनतायाः, वित्तीयवर्षस्य अन्ते तेषां कार्यस्य कार्यक्षमतायाः वृद्धिः च भवति इति कारणेन ऋतुत्वं भागस्य मूल्यं प्रभावितं करोति व्यापारिणां अपेक्षाः स्वयमेव पूर्णाः भवन्ति, येन शेयर-बजारस्य स्थितिः परिवर्तते। स्वस्य उपक्रमेण कार्यं कुर्वन् शेयरव्यापारी पूर्वकालस्य चार्ट्स् विश्लेषणार्थं उपयुज्यते । सम्पत्तिमूल्येषु परिवर्तनस्य परिचयः व्यापारिणः तस्मिन् एव अवधिः कार्ये धक्कायति। एकः प्रतिमानः दृश्यते जो एक कारक है जो स्टॉक के साथ काम करते समय ध्यान देना चाहिए, परन्तु विकास रणनीति निर्धारित करने के लिए मौलिक बिन्दु के रूप में उपयोग नहीं किया जाना चाहिए। शेयरस्य ऋतुत्वं उदयमानविपण्यानां कृते विशिष्टा अस्ति, येषु रूसी अपि अन्तर्भवति । निवेशकव्यवहारस्य गभीरता स्थिरता च विकसितदेशानां लक्षणम् अस्ति । रूसदेशे व्यापारिणां मुख्यं लक्ष्यं अनुमानाधारितं अल्पकालीनलाभं प्राप्तुं भवति । न्यूनतरलता भागानां अस्थिरतां वर्धयति । एकः बृहत् निवेशकः प्रतिभूतिविक्रयं करोति, शेषाः सौदान् सम्मिलिताः भवन्ति। शेयर-बजारः बाह्य-प्रभावेभ्यः दुर्बलः भवति, येन स्थिरता भङ्गः भवति ।
- विश्लेषकों के राय प्रकाशित।
- अस्मिन् स्तरे लोकप्रियाः विद्यमानाः प्रवृत्तयः प्रतिवेदनानि।
- विशिष्ट अवधि के लिए वास्तविक संख्याओं के साथ औसतों की तुलना करने वाले तकनीकी विश्लेषण चार्ट।
- प्रतिवेदनप्रकाशनात् एकमासपूर्वं कम्पनीनां विश्लेषणम्। अभ्यासः ऋतुवृद्धेः आरम्भात् पूर्वं सफलानां फर्माणां भागानां मूल्ये वृद्धिं प्रदर्शयति।
- क्षेत्र विश्लेषण।
- समग्रसूचकाङ्कस्य तुलने प्रतिफलनस्य परिवर्तनस्य विश्लेषणम्।
व्यावहारिक उदाहरण – स्टॉक में मौसमी पैटर्न कैसे देखें
शेयर-विपण्ये ऋतु-अङ्काः सन्ति । तेषु केचन उपभोक्तृव्यवहारसम्बद्धाः सन्ति । यथा – उत्तरदिशि निवसतां जनानां शिशिरे कैरिबियनदेशे अवकाशं ग्रहीतुं इच्छायाः आधारेण पर्यटनव्यापारः भवति । नवम्बरमासतः क्रिसमसपर्यन्तं क्रेतारः सक्रियताम् आचरन्ति। ग्रीष्मकाले निर्मातारः सक्रियताम् आचरन्ति। यदि कृषिसस्यानि यथा मक्का इति विचारयामः तर्हि तत् वसन्तऋतौ रोप्यते, पतने च कटनी भवति इति अवश्यं ग्रहीतव्यम् । फलानां कटने सदा तस्य अधिकं भवति । कम्पनीनां भागेषु लेनदेनं सम्पादयन्ते सति भवन्तः तादृशतथ्यानां गणनां कर्तुं शक्नुवन्ति । वस्तुविपण्येषु घटितानां घटनानां फलस्वरूपं मौसमी-शेयर-मूल्यानां प्रवृत्तिः विकसिता भवति । व्यापारिणां त्रुटिः अस्ति यत् विपण्यगतिशीलतायाः दुरुपयोगः भवति। विशिष्टतिथिनां सन्दर्भं विना प्रतिभूतिमूल्यं विचारयितुं आवश्यकम्। उदयस्य पतनस्य वा सामान्यप्रवृत्तिः सफलक्रियायाः अध्ययनविषयः भवितुमर्हति ।
- सारणीयां तदनन्तरं संख्यानिर्धारणेन सह मासिकमूल्यानां निर्धारणम्।
- वर्षस्य औसतमूल्यस्य गणितीयगणना।
- मासिकमूल्यं वार्षिकसरासरीद्वारा विभज्य 1 घटयन्तु।
- प्रत्येकं मासस्य औसतं गणयन्तु।
निर्मितचार्ट् रोपणसमये मक्कायाः उच्चमूल्यानि, फलानां कटने न्यूनानि आँकडानि दर्शयति। स्टॉकस्य ऋतुत्वस्य अन्यत् उदाहरणं ताम्रस्य, अलौहधातुनां मूल्यं भवति, ये निर्माणोद्योगस्य क्रियाकलापस्य आधारेण भवन्ति ।