मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

Софт и программы для трейдинга

मेटाट्रेडर ट्रेडिंग टर्मिनलस्य अवलोकनम्: 2022 तमे वर्षे मेटाट्रेडर मञ्चे कथं संस्थापनं, विन्यस्तं, व्यापारं च कर्तव्यम्। मेटाट्रेडर फ्यूचर्स, फॉरेक्स तथा सीएफडी मार्केट्स् इत्यत्र डीलिंग् सेवां प्रदातुं विनिर्मितः सर्वाधिकलोकप्रियव्यापारटर्मिनलेषु अन्यतमः अस्ति ।

Contents
  1. विपण्यां प्रयुक्ताः मेटाट्रेडरस्य संस्करणाः
  2. एमटी मंच विशेषताएं
  3. MetaTrader टर्मिनल को कैसे स्थापित करें – चरण दर चरण निर्देश
  4. मेटाट्रेडर इन्टरफेस का अवलोकन
  5. मानक तार
  6. स्थिति रेखा
  7. आलेख प्रतीक
  8. आलेखाः
  9. बाजार समीक्षा
  10. Data विण्डो
  11. नेविगेटर विण्डो
  12. टर्मिनल मेटाट्रेडर
  13. रणनीति परीक्षक
  14. रणनीतिपरीक्षकः कथं कार्यं करोति
  15. MetaTrader 5 मञ्चे कार्यं कथं करणीयम् – व्यावहारिकः अनुप्रयोगस्य अनुभवः
  16. MetaTrader मध्ये chart display template कथं परिवर्तयितव्यम्
  17. मेटाट्रेडर मध्ये चार्ट् मध्ये सूचकं कथं संलग्नं कर्तव्यम्
  18. MetaTrader इत्यस्मिन् Expert Advisor कथं चालयितुं शक्यते
  19. MetaTrader मध्ये email alerts कथं सेट् अप करणीयम्
  20. मोबाइल ट्रेडिंग in MT
  21. मेटाट्रेडर मोबाईल एप् मध्ये चार्ट्स् प्रबन्धनम्
  22. एल्गो ट्रेडिंग इन एमटी
  23. MQL4 भाषा
  24. प्रश्न उत्तर

विपण्यां प्रयुक्ताः मेटाट्रेडरस्य संस्करणाः

प्रतिकृति अंक का वर्ष विशेषतानाम्
FX चार्ट २००० परिसरः केवलं विदेशी मुद्रायां मार्जिनव्यापारार्थं विनिर्मितः अस्ति। तकनीकी एवं चित्रात्मक क्षमता अत्यन्त दुर्बल हैं।
मेटाकोट्स २००१ CFD मार्केट् इत्यत्र व्यापारः योजितः . MQL इत्यस्य कार्यक्षमतायाः कारणेन ग्राहकसेवायाः (स्क्रिप्ट्, विशेषज्ञसल्लाहकाराः, तकनीकीसूचकाः इत्यादयः) महत्त्वपूर्णः विस्तारः अभवत् ।
मेटाट्रेडर 3. २००२ तमे वर्षे Futures इत्यत्र व्यापारः योजितः, एकः निःशुल्कः API पुस्तकालयः । MQLII प्रोग्रामिंग भाषा उन्नयनं कृतम् अस्ति ।
मेटाट्रेडर4 २००५ तमे वर्षे मञ्चस्य सर्वेषां भागानां उन्नयनं कृतम् अस्ति। सुरक्षाव्यवस्थानां सुदृढीकरणे विशेषतया ध्यानं दीयते। MQL4 इत्यस्य कार्यक्षमतायां न केवलं प्रोग्रामिंगभाषा एव, अपितु व्यक्तिगतमॉड्यूलः, MetaEditor विशेषज्ञसल्लाहकारसम्पादकः, विशेषज्ञसल्लाहकारानाम् अनुकूलनार्थं मॉडलः च अन्तर्भवति स्म
मेटाट्रेडर5 २००८ तमे वर्षे व्यापारमञ्चस्य एतत् संस्करणं भवन्तं न केवलं मुद्रायां, अपितु स्टॉक-एक्सचेंज-मध्ये अपि व्यापारं कर्तुं शक्नोति । समयसीमाओं की संख्या बढ़ा। वास्तविकसमये रणनीतयः परीक्षितुं क्षमता योजितवती। नेटिंग् फंक्शन् योजितम्।

मञ्चस्य सर्वाधिकं लोकप्रियं संस्करणं MetaTrader4 अस्ति, यद्यपि कार्यक्षमतायाः दृष्ट्या MT5 संस्करणात् न्यूनम् अस्ति । MT4 इत्यस्य लोकप्रियतायाः मुख्यकारणं MQL4 तथा MQL5 भाषायोः असङ्गतिः अस्ति, तथा च भवतः सर्वाणि व्यापारयन्त्राणि, सूचकाः, लिपिः च स्थानान्तरयितुं किञ्चित् श्रमसाध्यप्रक्रिया अस्ति
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

एमटी मंच विशेषताएं

मेटाट्रेडर व्यापारमञ्चः पूर्णतया स्वावलम्बी अस्ति तथा च अतिरिक्तकार्यक्रमस्थापनस्य आवश्यकता नास्ति। सर्वे आवश्यकाः व्यापारसाधनाः उपयोक्तृभ्यः उपलभ्यन्ते: सूचकाङ्काः, मुद्रायुग्मानि, स्टॉक्स्, वस्तूनि (धातुः, तेलम्) । व्यापक तकनीकी कार्यक्षमता अन्तर्भवति : १.

  • बहुभाषिकव्यापारप्रतिवेदनानि;
  • ३८ तकनीकी विश्लेषणसूचकाः;
  • लम्बित-आदेशानां कृते ६ विकल्पाः;
  • ४ जूम मोड्स्;
  • आर्थिक पञ्चाङ्ग;
  • “मूल्यानां काचस्य” समर्थनम्;
  • आदेशों के आंशिक निष्पादन का कार्य;
  • रणनीतयः परीक्षितुं क्षमता;
  • नेटिंग एवं हेजिंग कार्य ;
  • स्वचालितव्यापारार्थं स्वकीयानि लिपयः सूचकाः च निर्मातुं क्षमता;
  • शीर्षव्यापारिणां संकेतेषु सम्मिलितुं वा स्वसंकेतान् विक्रयणार्थं स्थापयितुं वा क्षमता।

MetaTrader टर्मिनल को कैसे स्थापित करें – चरण दर चरण निर्देश

तकनीकीयन्त्राणां कृते एकः महत्त्वपूर्णः आवश्यकता SSE2 समर्थनयुक्तस्य प्रोसेसरस्य उपस्थितिः अस्ति । आधिकारिकजालस्थलात् Metatrader सॉफ्टवेयरं संस्थापनं सर्वथा निःशुल्कम् अस्ति।

  1. चरण #1 – MetaTrader डाउनलोड् कृत्वा इन्स्टालरं चालयन्तु। मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार
  2. चरण #2 – अनुज्ञापत्रसम्झौतेः शर्ताः सहमताः भवन्तु। यदि भवतः पूर्वमेव मुक्तव्यापारलेखः अस्ति तर्हि संस्थापकस्य भवतः दलालस्य लोगो भविष्यति।
  3. Step 3 – सेटिंग्स् सेट् कुर्वन्तु। अत्र भवान् न केवलं प्रोग्राम-स्थापन-सङ्केतं परिवर्तयितुं शक्नोति, अपितु MQL-जालस्थलस्य स्वचालित-प्रक्षेपणं अपि निष्क्रियं कर्तुं शक्नोति । मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार
  4. चरण #4 – मेटाट्रेडर खाता खोलना। यदा संस्थापनं सम्पन्नं भवति तदा “Open Account” इति विण्डो दृश्यते । अत्र भवान् छात्रं वा वास्तविकं खातं वा चित्वा कार्यं आरभुं शक्नोति।

मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

मेटाट्रेडर इन्टरफेस का अवलोकन

Metatrader इत्यस्य अन्तरफलकं अतीव लचीलं भवति तथा च भवतः व्यक्तिगत आवश्यकतानुसारं अनुकूलितुं शक्यते। View बटन् इत्यस्य उपयोगेन प्लेटफॉर्म विण्डो मध्ये कस्यापि पटलस्य आकारं परिवर्तयितुं चालयितुं च सुलभम् अस्ति ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

मानक तार

अस्मिन् पटले, भवान् विण्डोस् स्विच् कर्तुं, MetaEditor उद्घाटयितुं (बन्दं कर्तुं), एकं स्थानं उद्घाटयितुं, autotrading प्रबन्धयितुं शक्नोति ।

स्थिति रेखा

एतत् कन्सोल् सर्वरेण सह संयोजनस्य स्थितिं तथा च प्रयुक्तानां आलेखानां दृश्यीकरणप्रोफाइलं प्रदर्शयति । यदि भवान् चार्ट् मध्ये कस्मिंश्चित् बिन्दौ भ्रमति तर्हि सूचना तत्क्षणमेव दृश्यते: तिथिः, चरमबिन्दवानां मूल्यानि, उद्घाटनसमापनमूल्यानि च

आलेख प्रतीक

अस्य फलकस्य धन्यवादेन भवान् सहजतया चार्ट् दृश्यं प्रति स्विच् कर्तुं शक्नोति । बहुषु चार्टेषु कार्यं कुर्वन् एतत् विशेषतया उपयोगी भवति ।

आलेखाः

फलकं दृश्यं परिवर्तयितुं, आलेखान् चालयितुं, स्केल परिवर्तयितुं च शक्नोति । तदतिरिक्तं, फलकस्य चार्टेन सह कार्यं कर्तुं साधनानि सन्ति – सूचकाः योजयित्वा, तकनीकीरेखाः (R / S, प्रवृत्तिरेखाः इत्यादयः) योजयित्वा, सुविधाजनकसमयसीमायाः चयनं कृत्वा

बाजार समीक्षा

इदं विण्डो अस्ति यत् मुद्रायुग्मानां वस्तूनाञ्च उद्धरणं दर्शयति । कार्यं कर्तुं भवान् चालितसूचीं वा चार्ट् वा चिन्वितुं शक्नोति । सुविधायै भवन्तः सूचीयाः स्वयम् स्क्रॉलिंग् स्विच् कर्तुं शक्नुवन्ति ।

Data विण्डो

अस्मिन् विण्डो मध्ये उद्धरणपरिवर्तनस्य विषये सूचनाः तथा च तान्त्रिकविश्लेषणसूचकानाम् मूल्यानि द्वितीयकानि भवन्ति ।

नेविगेटर विण्डो

अत्र भवन्तः खातानि, विशेषज्ञाः वा सूचकाः वा द्रष्टुं परिवर्तयितुं च शक्नुवन्ति ।

टर्मिनल मेटाट्रेडर

टर्मिनल् बहूनां ट्याब्स् द्वारा विभक्तं भवति येन भवन्तः लेनदेनविषये सूचनां व्यवस्थितुं शक्नुवन्ति । प्रथम ट्याब्स् लेनदेनस्य प्रकारं, वर्तमान उद्धरणं, SL तथा TP बिन्दुः, प्रसारः, लाभः च प्रदर्शयति । अग्रिमेषु ट्याब्स् मध्ये व्यापार-इतिहासस्य, जोखिमस्य डिग्री, दलालतः सूचनाः, पञ्जीकरण-वृत्तलेखः, विशेषज्ञ-विण्डो च विषये सूचनाः सन्ति ।

रणनीति परीक्षक

एतत् पटलं भवन्तं सज्जानि रणनीतयः परीक्षितुं वा स्वकीयं निर्मातुं वा शक्नोति।

रणनीतिपरीक्षकः कथं कार्यं करोति

MT4 परीक्षकस्य उदाहरणं उपयुज्य ऑपरेशन प्रक्रियायाः विश्लेषणं कुर्मः ।

  1. रणनीतिपरीक्षकः “View” ट्याब् तः अथवा CTRL + R नुत्वा उद्घाट्यते । मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार
  2. सल्लाहकारस्य चयनम्।
  3. अतिरिक्तसेटिंग्स् “Advisor properties” ट्याब् मध्ये स्थिताः सन्ति । अस्तं त्रिषु दिक्षु क्रियते- १.
    1. परीक्षणम् – मुद्रायुग्मानि निक्षेपमात्रा च, स्थितिप्रकाराः (विशेषज्ञः केवलं निर्दिष्ट एल्गोरिदम् अनुसारं कार्यं करिष्यति);
    2. input parameters – स्थिरमूल्यानां सम्पादनं यत् सम्पूर्णं कार्यं प्रभावितं करोति, EA कोडं परिवर्तयितुं आवश्यकतां विना;
    3. अनुकूलन – परीक्षण उत्तीर्ण सीमाओं का नियंत्रण (एक के परीक्षण के परिणामों को प्रभावित न करें)।
  4. परीक्षणार्थं व्यापारयन्त्रस्य चयनम्।
  5. प्रतिकृति। विशेषज्ञस्य एल्गोरिदम्-अनुसारं निम्नलिखित-परीक्षण-प्रतिमानानाम् चयनं भवति ।
    1. मूल्यानि उद्घाट्य – एषः एव द्रुततमः मार्गः, पूर्वमेव निर्मितानाम् बारानाम् आधारेण;
    2. checkpoints – intrabar trading विशेषज्ञ सलाहकारों के मोटे मूल्यांकन का एक तरीका, जबकि सबसे छोटा समय सीमा का उपयोग करते हुए;
    3. all ticks – एषा पद्धतिः भवन्तं यथासम्भवं सटीकरूपेण बारस्य अन्तः मूल्यगतिम् प्रतिरूपयितुं शक्नोति; इदं परीक्षणप्रतिरूपं सर्वाधिकं सटीकं, परन्तु मन्दतमम् अस्ति ।
  6. तिथयः – समयपरिधिस्य चयनेन चयनितखण्डे विशेषज्ञसल्लाहकारस्य परीक्षणं भवति ।
  7. दृश्यीकरणम् – एकस्मिन् निश्चिते विपण्यस्थितौ सल्लाहकारस्य क्रियाः दृग्गतरूपेण प्रदर्शयति ।

MetaTrader 5 मञ्चे कार्यं कथं करणीयम् – व्यावहारिकः अनुप्रयोगस्य अनुभवः

यदा भवान् प्रथमवारं व्यापार-टर्मिनल् आरभते तदा भवान् प्रवेशं कर्तुं अर्हति: गुप्तशब्दं प्रविशतु, प्रवेशं कृत्वा उपयुक्तं सर्वरं चिनोतु । कार्यं आरभ्यतुं पूर्वं ते खातं उद्घाटयन्ति, एतदर्थं “File” ट्याब् मध्ये “Open an account” इति द्रव्यं चित्वा, स्वदत्तांशं प्रविशन्तु, उत्तोलनस्य चयनस्य निर्णयं च कुर्वन्ति एतत् खातं वास्तविकविनिमयव्यवहारस्य प्रवेशं न ददाति । नवीनव्यापारिणां कृते तथा च ये Metatrader मञ्चेन सह अद्यापि कार्यं न कृतवन्तः, तेषां कृते डेमो खाते कार्यं कर्तुं प्रयत्नः अनुशंसितः। व्यवहारे मेटाट्रेडर इत्यस्मिन् व्यापारं ज्ञातुं एषः उत्तमः अवसरः अस्ति। https://articles.opexflow.com/trading-training/torgovlya-na-demo-schete.htm दलालस्य समीपे पूर्वमेव पञ्जीकृताः व्यापारिणः तत्क्षणमेव लाइवव्यापारलेखं प्राप्तुं शक्नुवन्ति। एतत् कर्तुं “File” ट्याब् मध्ये “Connect to …” इति द्रव्यं चित्वा, प्रवेशं गुप्तशब्दं च प्रविशतु, उपयुक्तं सर्वरं चिनोतु । उद्घाट्यमाने विण्डो मध्ये इष्टं चार्ट् योजयन्तु । एतत् कर्तुं सर्वाधिकं सुलभं मार्गं Market Watch विण्डो मार्गेण अस्ति । तदतिरिक्तं, सन्दर्भमेनूमध्ये, भवान् स्प्रेडस्य प्रदर्शनं सक्षमं वा अक्षमं वा कर्तुं शक्नोति तथा च Market Depth of Market इत्यनेन परिचितं भवितुम् अर्हति ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार यदि आवश्यकं साधनं सूचीयां नास्ति तर्हि Ctrl+U नुत्वा अतिरिक्तविण्डो मध्ये तत् ज्ञातुं शक्यते । यथा, USDHKD युग्मं कार्यं कर्तुं आवश्यकम् अस्ति । Market Watch विण्डो मध्ये योजयितुं तत्सम्बद्धे चिह्ने डबल-क्लिक् कुर्वन्तु । USDHKD चिह्नानि नारङ्गवर्णेन चिह्नितानि सन्ति, यस्य अर्थः अस्ति यत् अवलोकने युगलं योजितम् अस्ति ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार उदाहरणरूपेण विदेशी मुद्रा बाजारस्य उपयोगेन मेटाट्रेडर इत्यस्मिन् स्थानानि उद्घाटयितुं प्रक्रियां विचार्यताम्। भवान् सन्दर्भमेनू, “Order” ट्याब् मार्गेण अथवा F9 नुत्वा सौदान् प्रविष्टुं शक्नोति । चार्ट् मध्ये कस्मिंश्चित् बिन्दौ दक्षिणं माउस् बटन् नुत्वा सन्दर्भमेनू उद्घाट्यते । पूर्वनिर्धारितरूपेण, मुक्तचार्टे मुद्रायुग्मस्य कृते आदेशः उद्घाटितः भविष्यति । उद्घाट्यमाने विण्डो मध्ये लेनदेनस्य सर्वाणि पैरामीटर्स् सेट् कुर्वन्तु । व्यवहारस्य भाष्यम् वैकल्पिकम् अस्ति।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार आदेशं उद्घाट्य विपण्यप्रवेशस्तरः बिन्दुरेखायाः चिह्नितः भवति । वामभागे विद्यमानं चार्टं व्यापारस्य दिशां तस्य परिमाणं च दर्शयति ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार बहुधा, व्यापारस्य सफलता व्यापारस्य वेगस्य उपरि निर्भरं भवति, अतः MetaTrader आदेशं उद्घाटयितुं अनेकविकल्पान् प्रदाति:

  • “Service” मेन्यू इत्यस्य माध्यमेन “New Order” इति पङ्क्तिं चिनोतु ।
  • “मानक” फलक, “नव आदेश” रेखा।
  • “व्यापार” मेनू, “संतुलन” मद, “नव आदेश” रेखा।

आदेशं बन्दं कर्तुं भवद्भिः “Terminal” फलकस्य “Trade” ट्याब् चित्वा, यत् आदेशं बन्दं कर्तुं गच्छति तत् चित्वा “Close Order” इत्यत्र क्लिक् कर्तव्यम् । यत् विण्डो उद्घाट्यते तत् लेनदेनस्य मापदण्डान् दर्शयति, यदि समापनमूल्यं भवतः अनुकूलं भवति तर्हि दीर्घं “Close” बटन् नुदन्तु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार खातेः पुनःपूरणं धनस्य निष्कासनं च दलालस्य जालपुटे व्यक्तिगतलेखस्य माध्यमेन एव सम्भवति। एतत् कर्तुं “Tools” मेन्यू मध्ये गत्वा “Output” ट्याब् चिनोतु । प्रत्येकं दलालात् धनं निष्कासयितुं नियमाः पद्धतयः च भिन्नाः सन्ति । यथा, अल्पारी इत्यस्य दलालः प्रायः सर्वेभ्यः रूसीपत्रेभ्यः ई-वॉलेट्भ्यः च निष्कासनं प्रदाति ।
दलाली खातेः बृहत्तमेषु रूसीबैङ्केषु अपि उद्घाटयितुं शक्यते – स्बेर्बैङ्क्, वीटीबी च । मेटाट्रेडर-मञ्चे एव बाह्य-वित्तीय-व्यवहारस्य कृते अन्तः निर्मितं कार्यं नास्ति ।

MetaTrader मध्ये chart display template कथं परिवर्तयितव्यम्

सफलकार्यस्य कृते अतीव महत्त्वपूर्णं यत् चार्ट्स् सुविधाजनकाः दृश्याः च भवेयुः अतः व्यापारस्य आरम्भात् पूर्वं चार्ट्स् प्रदर्शनं परिवर्तयितुं अनुशंसितम्। पूर्वनिर्धारितरूपेण, मञ्चे कृष्णपृष्ठभूमिषु हरितवर्णीयः चार्टः अस्ति । एतादृशी वर्णयोजना असुविधाजनकं अव्यक्तं च भवति।रङ्गं
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार परिवर्तयितुं भवन्तः सन्दर्भमेनू उद्घाटयितुं (चार्ट-पर्दे दक्षिण-क्लिक् कुर्वन्तु), “Properties” इति चिन्वन्तु उद्घाट्यमाने विण्डो मध्ये सर्वेषां घटकानां वर्णं परिवर्तयितुं शक्नुवन्ति । अधिकांशव्यापारिणां मते सर्वाधिकं दृश्यं कृष्णशुक्लपरिमाणं भवति । सेट् वर्णयोजनां टेम्पलेट् रूपेण रक्षितुं शक्यते ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

मेटाट्रेडर मध्ये चार्ट् मध्ये सूचकं कथं संलग्नं कर्तव्यम्

चार्टस्य विश्लेषणार्थं भवद्भिः सूचकाः योजितव्याः । “Insert” मेन्यू मार्गेण अथवा Quick Access Console इत्यस्य उपयोगेन एतत् कर्तुं शक्नुवन्ति । Ctrl+B कील्स् इत्यस्य उपयोगेन भवान् ग्राफिकल् ऑब्जेक्ट् इत्यस्य सम्पूर्णं समुच्चयं प्राप्तुं शक्नोति । एकं वा अधिकं वा सूचकं योजयितुं शक्नुवन्ति। चलसरासरीयोगस्य उदाहरणं विचार्यताम् ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार उद्घाट्यमाने विण्डो मध्ये सूचकस्य आवश्यकानि मापदण्डानि प्रविशन्तु । OK इत्यत्र क्लिक् कृत्वा सूचकः चार्ट् मध्ये योजितः भविष्यति ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार पूर्वमेव संस्थापितस्य सूचकस्य मापदण्डान् परिवर्तयितुं वा तत् निष्कासयितुं वा, सन्दर्भमेनू उद्घाट्य समुचितं द्रव्यं चिन्वन्तु इति राइट्-क्लिक् कुर्वन्तु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

MetaTrader इत्यस्मिन् Expert Advisor कथं चालयितुं शक्यते

सल्लाहकारः (विशेषज्ञः) एकः बोट् अस्ति यः स्वचालितव्यापारार्थं चार्टे संलग्नः भवति । बोट् स्थानानि उद्घाटयितुं बन्दं कर्तुं च शक्नोति, सूचनाः प्रेषयितुं शक्नोति, रिपोर्ट् जनयितुं शक्नोति। एकस्मिन् चार्टे केवलं एकः विशेषज्ञसल्लाहकारः कार्यं कर्तुं शक्नोति, परन्तु एकः विशेषज्ञसल्लाहकारः अनेकचार्टेषु संलग्नः भवितुम् अर्हति । चार्ट् मध्ये Expert Advisor योजयितुं, Navigator ट्याब् मध्ये, bot इत्यनेन सह तत्सम्बद्धायां सञ्चिकायां डबल-क्लिक् कुर्वन्तु । यत् properties विण्डो दृश्यते तस्मिन् “allow autotrading” इति पेटीम् अवलोकयन्तु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार स्वयमेव निर्मितं Expert Advisor योजयितुं भवद्भिः ex4 अथवा ex5 सञ्चिकां (मञ्चसंस्करणस्य अनुसारं) रक्षितुं संकलितुं च आवश्यकम् । तदनन्तरं advisors फोल्डर् मध्ये प्राप्य मानक-बॉट् इव योजयितुं शक्यते । यदा Expert Advisor प्रारम्भं कृत्वा कार्यं आरभते तदा मञ्चस्य उपरि दक्षिणकोणे एतादृशं चिह्नं दृश्यते ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार यदि EA व्यापारं कर्तुं न अनुमन्यते तर्हि चिह्नम् एवं दृश्यते।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

MetaTrader मध्ये email alerts कथं सेट् अप करणीयम्

स्वचालितव्यापारं यदृच्छया न त्यक्तव्यम्, सल्लाहकारस्य कार्याणां निरन्तरं निरीक्षणं करणीयम्। अत्यन्तं महत्त्वपूर्णानि सूचनानि : १.

  • उद्घाटन/समापनस्थानानि;
  • व्यक्तिगतप्रतिमानानाम् निर्माणम् ;
  • सर्वरेण सह सम्पर्कस्य हानिः;
  • अतिरिक्त मार्जिन;
  • निर्दिष्ट अवधि के लिए व्यापार प्रतिवेदन।

सन्देशान् प्राप्तुं भवद्भिः मेलदत्तांशं स्थापयितव्यम् । एतत् कर्तुं “Service” ट्याब्, ततः “Settings”, ततः “Mail” इति द्रव्यं चिनोतु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार उद्घाट्यमाने विण्डो मध्ये “Allow notifications” इति पेटीम् अवलोकयन्तु, स्वस्य ईमेल-सङ्केतं, गुप्तशब्दं, SMTP सर्वर-सङ्केतं च निर्दिशन्तु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार ततः भवद्भिः “OK” नुत्वा टर्मिनल् पुनः आरभणीयम् । तदनन्तरं मेल-सम्बद्धतायाः विषये सूचना लॉग् मध्ये दृश्यते ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

मोबाइल ट्रेडिंग in MT

मेटाट्रेडर मोबाईल एप्लिकेशन्स् इत्यनेन भवन्तः टैब्लेट् अथवा स्मार्टफोन इत्यस्य उपयोगेन व्यापारसञ्चालनं कर्तुं शक्नुवन्ति यत् iOS तथा Android ऑपरेटिंग् सिस्टम्स् समर्थयति। https://articles.opexflow.com/software-trading/mobile.htm मेटाट्रेडर-मोबाइल-अनुप्रयोगस्य क्षमता, कतिपयान् अपवादान् विहाय, डेस्कटॉप्-संस्करणस्य सदृशी अस्ति । रणनीतिपरीक्षकस्य अभावे तृतीयपक्षस्य कार्यक्रमान् संयोजयितुं क्षमता च किञ्चित् भेदः अस्ति । अपि तु अन्यैः व्यापारिभिः सह मोबाईल-एप्स-मध्ये सुलभं गपशपं भवति । सर्वेषां उपकरणानां कृते Metatrader आधिकारिकजालस्थलात्, iOS कृते Apple App अथवा Android कृते Google Play इत्यस्मात् मोबाइल एप् डाउनलोड् कर्तुं शक्यते। डाउनलोड् करणानन्तरं स्वयमेव संस्थापनं भवति । खातं उद्घाटयितुं भवद्भिः “Settings” ट्याब् उद्घाट्य “New Account” इति चिन्वन्तु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार सर्वे आवश्यकाः ट्याब्स् स्क्रीनस्य अधः स्थिते फलकस्य उपरि सन्ति । कार्यं आरभ्यतुं पूर्वं मुद्रायुग्मं चिनोतु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार सौदान् उद्घाटयितुं प्रथमं भवद्भिः एकं मार्केट् चयनं करणीयम्, यत् मेन्यू उद्घाट्यते तस्मिन् “Trade” अथवा “New Order” नुदन्तु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार उद्घाट्यमाने विण्डो मध्ये लॉट् आकारः, आदेशप्रकारः, व्यापारयन्त्रं च चित्वा, स्टॉप्स् तथा लाभं स्थापयित्वा सौदान् पुष्टयन्तु । अधः मेन्यू मध्ये तत्सम्बद्धस्य ट्याब् मार्गेण चार्ट्स् उद्घाटयितुं शक्यते । चार्ट्स् इत्यनेन सह कार्यं करणं मेटाट्रेडर इत्यस्य डेस्कटॉप् संस्करणस्य सदृशं भवति । केवलं नियन्त्रणविधयः एव भिन्नाः भवन्ति ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

मेटाट्रेडर मोबाईल एप् मध्ये चार्ट्स् प्रबन्धनम्

तत्र निम्नलिखितसंभावनाः सन्ति- १.

  1. स्क्रॉलिंग् – स्क्रीनस्य पारं पार्श्वे अङ्गुलीं स्वाइप् कुर्वन्तु ।
  2. सूचकं योजयितुं वा निष्कासयितुं वा चार्टस्य उपरि ƒ नुदन्तु अथवा “Indicators” ट्याब् उद्घाटयन्तु ।
  3. यदा भवान् स्वस्मार्टफोनं लैण्डस्केप् अभिमुखीकरणं प्रति परिभ्रमति तदा पूर्णपर्दे मोडः सक्षमः भवति ।
  4. चार्टस्य प्रकारं निर्धारयितुं, अधः मेन्यू मध्ये तत्सम्बद्धं ट्याब् उद्घाटयन्तु । कुलम् ३ प्रकारस्य चार्ट्स् उपलभ्यन्ते : रेखाचार्टः, हिस्टोग्रामः, मोमबत्तयः च ।
  5. चार्ट् मध्ये वस्तु आकर्षयितुं भवद्भिः ज्यामितीय-आकारैः सह चिह्नं नुदितव्यम् । मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार
  6. “Tile windows” – एतस्य ट्याब् इत्यस्य उपयोगेन भवान् एकस्मिन् समये स्मार्टफोनेषु ४ चार्ट् यावत्, टैब्लेट् इत्यत्र ६ चार्ट् यावत् उद्घाटयितुं शक्नोति । तदतिरिक्तं, ट्याब् भवन्तं चार्ट्स् प्रदर्शनं अनुकूलितुं शक्नोति ।

मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार

एल्गो ट्रेडिंग इन एमटी

मेटाट्रेडर मञ्चस्य महत्त्वपूर्णेषु लाभेषु एल्गोरिदमिकव्यापारः अन्यतमः अस्ति । एल्गोरिदमिकव्यापारस्य साहाय्येन भवान् स्वतन्त्रतया व्यापारसल्लाहकाराः (विशेषज्ञाः), स्क्रिप्ट्, सूचकाः च निर्मातुं, परीक्षितुं, उपयोक्तुं च शक्नुवन्ति । एतत् सर्वं MetaEditor सम्पादकस्य तथा MetaQuotes Language 4 प्रोग्रामिंगभाषायाः धन्यवादेन सम्भवति नूतनः बहु-बाजारपरीक्षकः भवन्तं भिन्नव्यापारयन्त्राणां कृते एकमेव रणनीतिं उपयोक्तुं शक्नोति। एतत् अतीव सुलभं यतः प्रत्येकं यन्त्रस्य पृथक् पृथक् परीक्षणस्य आवश्यकता नास्ति, सर्वे समयसीमाः स्वयमेव पुनर्निर्माणं कृत्वा समन्वयिताः भवन्ति । भवान् स्वयमेव निर्मितं लिपिं, सल्लाहकारं वा सूचकं वा निष्कासयितुं शक्नोति:

  • निःशुल्कं डाउनलोड् कर्तुं Code Base इत्यत्र प्रकाशयन्तु;
  • सशुल्क-अवलोकनार्थं मार्केट्-मध्ये प्रकाशयितुं;
  • Freelance प्रणाल्यां ग्राहकं प्रति स्थानान्तरणं कृत्वा पुरस्कारं प्राप्नुवन्तु।

मेटाट्रेडर 5 ट्रेडिंग प्लेटफॉर्म, चिप्स एवं MT4 के साथ MT5 की तुलना का अवलोकन: https://youtu.be/HUJtFUckpWQ

MQL4 भाषा

MetaQuotes Language 4 इत्यस्य वाक्यविन्यासः अतीव सरलः अस्ति । C भाषायाः समानतायाः अभावेऽपि MQL4 भाषा अधिका कार्यात्मका अस्ति । MQL4 इत्यस्य उपयोगेन लिखिताः सञ्चिकाः स्रोतसञ्चिकाः सन्ति । तेषां MetaEditor to ex4 format इत्यस्य उपयोगेन संकलनं करणीयम् । केवलं ex4 सञ्चिकाः एव कार्यान्वयनीयाः सन्ति । सर्वाणि MetaEditor सञ्चिकाः advisors फोल्डर् मध्ये संगृहीताः सन्ति ।

प्रश्न उत्तर

भिन्न-भिन्न-समय-सीमासु वस्तुनां प्रदर्शनं कथं स्थापयितव्यम् ? Ctrl + B कील्स् उपयुज्य सेटिङ्ग्स् विण्डो आह्वयितुं शक्नुवन्ति । उद्घाट्यमाने विण्डो मध्ये आवश्यकानि समयसीमाः टिकयन्तु ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार
चार्ट् किमर्थं न स्क्रॉल भवति ? “Settings” इति विभागे “Auto scroll chart” इति द्रव्यं चिनोतु । हरितत्रिकोणं निपीड्य सक्रियः भवति ।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार
MT4 इत्यस्मिन् अनेकदलालैः सह भिन्न-भिन्न-खातैः सह एकत्र कार्यं कर्तुं शक्यते वा? शक्नोति! मञ्चस्य आरम्भे पङ्क्तौ प्रथमस्य दलालस्य सर्वरं प्रविशन्तु । ततः एकं विण्डो उद्घाट्यते । अग्रिमम् नुत्वा नूतनं खातं रचयन्तु।
मेटाट्रेडर व्यापार टर्मिनल का अवलोकन: संस्करण, संस्थापन, निःशुल्क एवं सुरक्षित व्यापार
MT4 auto-update कथं अक्षमम्? तदनन्तरं सूचकाः कार्यं न कुर्वन्ति ।एषः सामान्यः MT4 दोषः अस्ति । तत् निष्क्रियं कर्तुं भवद्भिः प्रोग्राम् सञ्चिकाभिः सह फोल्डर् मध्ये गत्वा WebInstall पूर्णतया निष्कासितव्यम् । तदनन्तरं txt इति अन्त्यं विना WebInstall सञ्चिकां रचयन्तु ।
MT4 मध्ये आदेशं दातुं किमर्थं न शक्नोमि? “व्यापारप्रवाहः व्यस्तः अस्ति” इति प्रदर्शितम् अस्ति । अधिकतया सर्वरेण सह सम्पर्कः नास्ति अथवा अन्तर्जालः विच्छिन्नः अस्ति । यदि अन्तर्जालः संयोजितः अस्ति तथा च त्रुटिः अस्ति तर्हि भवता टर्मिनल् पुनः आरभणीयम् ।
अहं आकस्मिकतया चार्टं विलोपितवान्! किं यथाभूतं सर्वं प्रतिदातुं शक्यते ? अहं सर्वाणि सेटिङ्ग्स् पुनः प्रविष्टुं न इच्छामि। “File” मेन्यू मध्ये “Open remote” इति द्रव्यं चिनोतु, तदनन्तरं सर्वैः सेटिङ्ग्स् सह चार्ट् पुनः स्थापितं भविष्यति ।

info
Rate author
Add a comment