ADX सूचकः – कीदृशः सूचकः किं च अर्थः, गणनासूत्रम्। ADX इत्यस्य उपयोगः प्रवृत्तिस्य उपस्थितिं तस्य लक्षणं च निर्धारयितुं भवति । अमेरिकीव्यापारी वेल्स वाइल्डर् इत्यनेन १९७८ तमे वर्षे एषः सूचकः प्रस्तावितः । एडीएक्स इत्यस्य विस्तरेण चर्चा तस्य पुस्तके New Concepts in Technical Trading Systems इति कृता । सूचकस्य एकं विशेषता अस्ति यत् तस्मिन् एकस्मिन् समये त्रीणि वक्राणि (+DI, -DI तथा ADX) सन्ति । एतेषां चार्ट्स्-विश्लेषणेन व्यापारी एतादृशान् संकेतान् प्राप्नोति येन सः लाभप्रदव्यापारान् कर्तुं शक्नोति ।
- विपण्यसंरचनायाः निर्धारणम्।
- व्यापारे प्रवेशस्य अवसरान् अन्विष्यन्।
- व्यवहारे प्रवेशस्य क्षणस्य सम्यक् निर्धारणम्।
- व्यवहारस्य प्रयोजनस्य गणना (लाभेन सह निर्गमनबिन्दवः)।
- जोखिमप्रबन्धनम्, यत्र मूल्यस्तरस्य अन्वेषणं भवति यस्मिन् हानिः व्यापारः बन्दः भवति ।


- वर्तमानपट्टिकायाः पूर्वस्य च अधिकतममूल्यं तुलना कर्तुं आवश्यकम् | यदि महत्तरं तर्हि तयोः भेदः वर्तमानमूल्यं भवति । अन्यथा शून्यस्य मूल्यं विचार्यते । एवं गणितं मूल्यं प्रश्ने बिन्दौ +DI1 सूचकं प्रति नियुक्तं भवति । एतानि मूल्यानि +DI आलेखस्य गणनाय उपयुज्यन्ते ।
- भवद्भिः -DI1 इति मूल्यस्य गणना आवश्यकी अस्ति । तत् प्राप्तुं भवद्भिः निम्नलिखितपदार्थाः अवश्यं कर्तव्याः । वर्तमानपट्टिकायाः न्यूनतममूल्यं पूर्वस्य समानमूल्यं च तुलना कर्तुं आवश्यकम् । यदि प्रथमं न्यूनं भवति तर्हि तेषां मध्ये भेदस्य निरपेक्षं मूल्यं निर्धारयितुं आवश्यकम् । यदि शर्तं न पूर्यते तर्हि मूल्यं शून्यं कल्प्यते । एतादृशदत्तांशस्य आधारेण गणनाः क्रियन्ते, यस्य साहाय्येन -DI आलेखः निर्मितः भविष्यति ।
- प्रत्येकस्य बारस्य कृते प्राप्तमूल्यानां +DI तथा -DI इत्येतयोः तुलना आवश्यकी भवति । यत् लघुतरं तत् शून्यसमं गृह्यते । यदि एते मूल्यानि समानानि सन्ति तर्हि उभौ शून्यं मूल्यं गृह्णतः ।
- अधुना भवद्भिः निरपेक्षमूल्येन निम्नलिखितत्रयमूल्यानां गणना करणीयम् : वर्तमानपट्टिकायाः अधिकतमस्य न्यूनतममूल्यानां च मध्ये अन्तरम् (High−Low), पूर्वपट्टिकायाः अधिकतमस्य समापनमूल्यस्य च मध्ये अन्तरम् (High−Close (i-1)), पूर्वपट्टिकायाः समापनमूल्यं वर्तमानस्य च न्यूनं ( Low-Close(i-1))। एतेषां मूल्यानां अधिकतमं TR पैरामीटर् कृते नियुक्तं भविष्यति ।
- +SDI = (+DI1) / TR तथा -SDI = (-DI1) / TR ज्ञात कीजिये।
- +DI प्लॉट् कर्तुं दत्तसङ्ख्यायाः बारस्य कृते +SDI इत्यस्य घातीयसरासरीं गणयन्तु | -DI चार्ट् चयनितपट्टिकासङ्ख्यायाः उपरि -SDI इत्यस्य घातीयसरासरीरूपेण प्राप्यते ।
- एतयोः आलेखयोः मूल्याधारितं अधिकानि गणनानि क्रियन्ते । इस सति ADX1 = ((+DI – (-DI)) / (+DI + (-DI))) * 100% .
- सूचकमूल्यं दत्तसङ्ख्यायाः पट्टिकानां कृते ADX1 इत्यस्य घातीयसरासरीरूपेण परिभाषितं भवति ।
ADX indicator, setup, trading strategies का उपयोग कैसे करें
सूचकः 0 तः 100 मध्ये मूल्यानि गृह्णाति तथापि व्यवहारे अत्यन्तं मूल्यानि दुर्लभानि एव प्राप्नोति । २० न अतिक्रान्तं मूल्यं दुर्बलतां सूचयति इति सामान्यतया स्वीकृतम् । यदि सूचकः ६० अतिक्रमति तर्हि वयं प्रबलस्य गतिशीलस्य च प्रवृत्तेः विषये वदामः । अनुभविनो व्यापारिणः स्वस्य अनुभवस्य ज्ञानस्य च आधारेण स्वस्य आवश्यकतानुसारं संकेतस्तरं चयनं कुर्वन्ति। मानकप्रसङ्गे गणनाय Close मूल्यं प्रयुज्यते, यत् परिवर्तनं न अनुशंसितम् । अस्य कृते स्वस्य विकल्पस्य चयनं केवलं तेषु प्रकरणेषु एव अर्थं ददाति यत्र व्यापारिणः अस्य सद्कारणानि सन्ति । गणनाकालस्य अवधिः अतिविलम्बं विना अनुसूचिकायाः इष्टभागं आच्छादयितुं उपयुक्ता भवेत् । अधिकतया, १४ बारस्य मूल्यं उपयुज्यते, यत् अधिकतया पूर्वनिर्धारितरूपेण सेट् भवति ।
कदा प्रयोगः कर्तव्यः
ADX सूचकः ट्रेण्डिंग् मूवमेंट्स् इत्यस्य समये उपयोक्तुं विनिर्मितः अस्ति । सपाटस्य समये तस्य उपयोगः अप्रभावी भविष्यति। यतो हि तस्य अनुप्रयोगः केवलं विपण्यसंरचनायाः विश्लेषणं कर्तुं शक्नोति, तस्मात् एकेन वा अधिकेन अन्येन सूचकेन सह तस्य पूरकत्वं आवश्यकं भविष्यति यथा तेषां आधारेण प्रभावी व्यापारव्यवस्थायाः निर्माणं सम्भवं स्यात्। सूचकस्य उपयोगस्य उदाहरणानि : सूचकसंकेताः
अनुप्रयोग के पक्ष एवं विपक्ष
अस्य सूचकस्य लाभः प्रवृत्तिबलनिर्धारणक्षमता अस्ति । एतेन भवन्तः प्रवृत्तेः आरम्भिकपदे व्यापारं प्रविष्टुं शक्नुवन्ति तथा च समाप्ते सति तस्मात् निर्गन्तुं शक्नुवन्ति । सूचकः व्यापारिणः शेयर-विनिमय-स्थले वृषभ-भालु-योः सापेक्ष-बलस्य आकलने सहायकः भवति, येन यन्त्रस्य मूल्य-गति-कारणानां सम्भावनानां च उत्तम-अवगमनं भवति गणनायां औसतमूल्यानां गणनायाः उपयोगः भवति इति तथ्यसम्बद्धः विलम्बः हानिः । यदि गणनाकालः लघुः भवति तर्हि प्रतिक्रिया द्रुततरं भविष्यति, परन्तु मिथ्यासंकेतानां संख्या वर्धते ।
विभिन्न टर्मिनलों में अनुप्रयोग
अधिकांशसूचकानाम् मानकसूचकानाम् संख्यायां एषः सूचकः समाविष्टः अस्ति । मेटाट्रेडर टर्मिनल् मध्ये तया सह कार्यं निम्नलिखितम् अस्ति । सूचकमापदण्डाः :
- मुख्यमेनू मध्ये भवद्भिः “Insert” इति द्रव्ये क्लिक् कर्तव्यम् ।
- मेन्यू मध्ये “Indicators” इति पङ्क्तिं चिनोतु । उपमेनू मध्ये “Trend” इत्यत्र गच्छन्तु, ततः “Average Directional Movement Index” इत्यत्र गच्छन्तु ।
- तदनन्तरं पैरामीटर्-प्रवेशार्थं विण्डो उद्घाट्यते । तस्मिन् भवद्भिः गणनाकालः निर्दिष्टव्यः, यस्मिन् मूल्ये गणना भविष्यति । मानकप्रसङ्गे अत्र Close इत्यस्य उपयोगः भवति तथापि यदि इष्टं भवति तर्हि व्यापारी अन्यविकल्पानां उपयोगं कर्तुं शक्नोति: Open, High, Max, Min, Median Price, Typical Price अथवा Weight Price
- तदनन्तरं भवन्तः ग्राफ् रेखाणां प्रकारं, स्थूलता, वर्णं च चिन्वितुं शक्नुवन्ति । चार्ट् मध्ये विश्लेषणस्य सुविधायै भवान् तान् क्षैतिजस्तरं सेट् कर्तुं शक्नोति ये व्यापारी महत्त्वपूर्णं मन्यते ।
- पूर्वनिर्धारितरूपेण, सर्वेषां प्रयुक्तानां समयसीमानां कृते चार्ट् दर्शितं भविष्यति । यदि इच्छति तर्हि उपयोक्ता तेषु केचन एव चयनं कर्तुं शक्नोति ।