तकनीकी विश्लेषण में एडीएक्स सूचक का वर्णन एवं अनुप्रयोग

Методы и инструменты анализа

ADX सूचकः – कीदृशः सूचकः किं च अर्थः, गणनासूत्रम्। ADX इत्यस्य उपयोगः प्रवृत्तिस्य उपस्थितिं तस्य लक्षणं च निर्धारयितुं भवति । अमेरिकीव्यापारी वेल्स वाइल्डर् इत्यनेन १९७८ तमे वर्षे एषः सूचकः प्रस्तावितः । एडीएक्स इत्यस्य विस्तरेण चर्चा तस्य पुस्तके New Concepts in Technical Trading Systems इति कृता । सूचकस्य एकं विशेषता अस्ति यत् तस्मिन् एकस्मिन् समये त्रीणि वक्राणि (+DI, -DI तथा ADX) सन्ति । एतेषां चार्ट्स्-विश्लेषणेन व्यापारी एतादृशान् संकेतान् प्राप्नोति येन सः लाभप्रदव्यापारान् कर्तुं शक्नोति ।
तकनीकी विश्लेषण में एडीएक्स सूचक का वर्णन एवं अनुप्रयोग आदानप्रदाने सफलतया कार्यं कर्तुं व्यापारिणः स्वकीया व्यापारव्यवस्थां चयनं कर्तुं वा निर्मातुं वा आवश्यकम् । अस्मिन् अनेकाः तत्त्वानि सन्ति, परन्तु निम्नलिखितभागाः अवश्यमेव समाविष्टाः सन्ति ।

  1. विपण्यसंरचनायाः निर्धारणम्।
  2. व्यापारे प्रवेशस्य अवसरान् अन्विष्यन्।
  3. व्यवहारे प्रवेशस्य क्षणस्य सम्यक् निर्धारणम्।
  4. व्यवहारस्य प्रयोजनस्य गणना (लाभेन सह निर्गमनबिन्दवः)।
  5. जोखिमप्रबन्धनम्, यत्र मूल्यस्तरस्य अन्वेषणं भवति यस्मिन् हानिः व्यापारः बन्दः भवति ।

तकनीकी विश्लेषण में एडीएक्स सूचक का वर्णन एवं अनुप्रयोग
चार्टे ADX इति सूचकः
विचार्यमाणः सूचकः उपर्युक्तानां सर्वेषां कार्याणां एकदा एव समाधानार्थं न निर्मितः, परन्तु तस्य उपयोगेन निर्धारयितुं शक्यते विपण्यमूल्यगतिषु संरचना। अस्मिन् अवधारणायां प्रवृत्तिः, तस्याः दिशा, बलं च इति विषये सूचनाः प्राप्तुं शक्यते । अतः प्रयुक्ते व्यापारव्यवस्थायां एडीएक्स इत्यस्य अतिरिक्तं अन्येषां सूचकानाम् उपयोगः लाभप्रदः भवति । यथा, प्रायः एमएसीडी इत्यनेन सह उपयुज्यते । MACD इत्यनेन सह व्यापारव्यवस्थायाः उदाहरणम् : १.
तकनीकी विश्लेषण में एडीएक्स सूचक का वर्णन एवं अनुप्रयोग अधोलिखिते चित्रे एतेषु एकस्य व्यापारव्यवस्थायाः आंशिकरूपेण वर्णनं कृतम् अस्ति । अत्र व्यापारप्रवेशबिन्दुस्य प्रवृत्तिविश्लेषणं निर्धारणं च अस्ति । ADX मूल्यानां गणना +DI तथा -DI इत्येतयोः आधारेण भवति, यत् पूर्वनिर्धारितं भवितुमर्हति । गणनां कर्तुं शलाकानां अधिकतमं न्यूनतमं च मूल्यं, तथैव समापनमूल्यं च उपयुज्यते । ADX इत्यनेन सह कार्यं कर्तुं प्रथमं भवद्भिः तत् अवधिं सेट् कर्तव्यं यस्य कृते गणना क्रियते । सूचकमूल्यं प्राप्तुं भवद्भिः निम्नलिखितक्रियाः कर्तव्याः ।

  1. वर्तमानपट्टिकायाः ​​पूर्वस्य च अधिकतममूल्यं तुलना कर्तुं आवश्यकम् | यदि महत्तरं तर्हि तयोः भेदः वर्तमानमूल्यं भवति । अन्यथा शून्यस्य मूल्यं विचार्यते । एवं गणितं मूल्यं प्रश्ने बिन्दौ +DI1 सूचकं प्रति नियुक्तं भवति । एतानि मूल्यानि +DI आलेखस्य गणनाय उपयुज्यन्ते ।
  2. भवद्भिः -DI1 इति मूल्यस्य गणना आवश्यकी अस्ति । तत् प्राप्तुं भवद्भिः निम्नलिखितपदार्थाः अवश्यं कर्तव्याः । वर्तमानपट्टिकायाः ​​न्यूनतममूल्यं पूर्वस्य समानमूल्यं च तुलना कर्तुं आवश्यकम् । यदि प्रथमं न्यूनं भवति तर्हि तेषां मध्ये भेदस्य निरपेक्षं मूल्यं निर्धारयितुं आवश्यकम् । यदि शर्तं न पूर्यते तर्हि मूल्यं शून्यं कल्प्यते । एतादृशदत्तांशस्य आधारेण गणनाः क्रियन्ते, यस्य साहाय्येन -DI आलेखः निर्मितः भविष्यति ।
  3. प्रत्येकस्य बारस्य कृते प्राप्तमूल्यानां +DI तथा -DI इत्येतयोः तुलना आवश्यकी भवति । यत् लघुतरं तत् शून्यसमं गृह्यते । यदि एते मूल्यानि समानानि सन्ति तर्हि उभौ शून्यं मूल्यं गृह्णतः ।
  4. अधुना भवद्भिः निरपेक्षमूल्येन निम्नलिखितत्रयमूल्यानां गणना करणीयम् : वर्तमानपट्टिकायाः ​​अधिकतमस्य न्यूनतममूल्यानां च मध्ये अन्तरम् (High−Low), पूर्वपट्टिकायाः ​​अधिकतमस्य समापनमूल्यस्य च मध्ये अन्तरम् (High−Close (i-1)), पूर्वपट्टिकायाः ​​समापनमूल्यं वर्तमानस्य च न्यूनं ( Low-Close(i-1))। एतेषां मूल्यानां अधिकतमं TR पैरामीटर् कृते नियुक्तं भविष्यति ।
  5. +SDI = (+DI1) / TR तथा -SDI = (-DI1) / TR ज्ञात कीजिये।
  6. +DI प्लॉट् कर्तुं दत्तसङ्ख्यायाः बारस्य कृते +SDI इत्यस्य घातीयसरासरीं गणयन्तु | -DI चार्ट् चयनितपट्टिकासङ्ख्यायाः उपरि -SDI इत्यस्य घातीयसरासरीरूपेण प्राप्यते ।
  7. एतयोः आलेखयोः मूल्याधारितं अधिकानि गणनानि क्रियन्ते । इस सति ADX1 = ((+DI – (-DI)) / (+DI + (-DI))) * 100% .
  8. सूचकमूल्यं दत्तसङ्ख्यायाः पट्टिकानां कृते ADX1 इत्यस्य घातीयसरासरीरूपेण परिभाषितं भवति ।

तकनीकी विश्लेषण में एडीएक्स सूचक का वर्णन एवं अनुप्रयोग घातीयसरासरीप्रयोगः अस्य प्रकारस्य औसतगणनायाः लक्षणं तुल्यकालिकरूपेण न्यूनविलम्बस्य कारणेन भवति एवं विचार्यमानं सूचकं निर्मायन्ते त्रीणि रेखाः निर्मिताः भवन्ति । प्रयुक्तानां प्रत्येकं पङ्क्तिः स्वकीयः अर्थः भवति । वक्र +DI तथा -DI क्रमशः ऊर्ध्वं अधः वा गतिबलं दर्शयति । एडीएक्स रेखा प्रवृत्तिस्य बलं तस्याः दिशां न गृहीत्वा लक्षणं करोति । त्रयः अपि पङ्क्तयः व्यापारिणः प्रवृत्तेः विषये सर्वाणि मूलभूतसूचनानि प्राप्तुं शक्नुवन्ति, यत् तस्य आवश्यकतानुसारं निर्णयं कर्तुं आवश्यकम् अस्ति । ADX सूचकस्य सम्यक् उपयोगः कथं भवति: https://youtu.be/L9bTGFC-ZX8

ADX indicator, setup, trading strategies का उपयोग कैसे करें

सूचकः 0 तः 100 मध्ये मूल्यानि गृह्णाति तथापि व्यवहारे अत्यन्तं मूल्यानि दुर्लभानि एव प्राप्नोति । २० न अतिक्रान्तं मूल्यं दुर्बलतां सूचयति इति सामान्यतया स्वीकृतम् । यदि सूचकः ६० अतिक्रमति तर्हि वयं प्रबलस्य गतिशीलस्य च प्रवृत्तेः विषये वदामः । अनुभविनो व्यापारिणः स्वस्य अनुभवस्य ज्ञानस्य च आधारेण स्वस्य आवश्यकतानुसारं संकेतस्तरं चयनं कुर्वन्ति। मानकप्रसङ्गे गणनाय Close मूल्यं प्रयुज्यते, यत् परिवर्तनं न अनुशंसितम् । अस्य कृते स्वस्य विकल्पस्य चयनं केवलं तेषु प्रकरणेषु एव अर्थं ददाति यत्र व्यापारिणः अस्य सद्कारणानि सन्ति । गणनाकालस्य अवधिः अतिविलम्बं विना अनुसूचिकायाः ​​इष्टभागं आच्छादयितुं उपयुक्ता भवेत् । अधिकतया, १४ बारस्य मूल्यं उपयुज्यते, यत् अधिकतया पूर्वनिर्धारितरूपेण सेट् भवति ।

कदा प्रयोगः कर्तव्यः

ADX सूचकः ट्रेण्डिंग् मूवमेंट्स् इत्यस्य समये उपयोक्तुं विनिर्मितः अस्ति । सपाटस्य समये तस्य उपयोगः अप्रभावी भविष्यति। यतो हि तस्य अनुप्रयोगः केवलं विपण्यसंरचनायाः विश्लेषणं कर्तुं शक्नोति, तस्मात् एकेन वा अधिकेन अन्येन सूचकेन सह तस्य पूरकत्वं आवश्यकं भविष्यति यथा तेषां आधारेण प्रभावी व्यापारव्यवस्थायाः निर्माणं सम्भवं स्यात्। सूचकस्य उपयोगस्य उदाहरणानि : सूचकसंकेताः
तकनीकी विश्लेषण में एडीएक्स सूचक का वर्णन एवं अनुप्रयोग एतादृशरीत्या चयनिताः भवन्ति यत् व्यापारी तस्याः आरम्भे प्रवृत्तिम् अन्वेष्टुं शक्नोति तथा च दुर्बलतां प्राप्य निर्गमनं कर्तुं शक्नोति। +DI तथा -DI आलेखैः दिशा प्रेरिता भविष्यति । यदि प्रथमं उच्चतरं गच्छति तर्हि वयं एकस्य uptrend, अन्यथा, एकस्य downtrend इत्यस्य विषये वदामः। अस्य बलं ADX वक्रेण निर्धारितं भवति ।

अनुप्रयोग के पक्ष एवं विपक्ष

अस्य सूचकस्य लाभः प्रवृत्तिबलनिर्धारणक्षमता अस्ति । एतेन भवन्तः प्रवृत्तेः आरम्भिकपदे व्यापारं प्रविष्टुं शक्नुवन्ति तथा च समाप्ते सति तस्मात् निर्गन्तुं शक्नुवन्ति । सूचकः व्यापारिणः शेयर-विनिमय-स्थले वृषभ-भालु-योः सापेक्ष-बलस्य आकलने सहायकः भवति, येन यन्त्रस्य मूल्य-गति-कारणानां सम्भावनानां च उत्तम-अवगमनं भवति गणनायां औसतमूल्यानां गणनायाः उपयोगः भवति इति तथ्यसम्बद्धः विलम्बः हानिः । यदि गणनाकालः लघुः भवति तर्हि प्रतिक्रिया द्रुततरं भविष्यति, परन्तु मिथ्यासंकेतानां संख्या वर्धते ।

विभिन्न टर्मिनलों में अनुप्रयोग

अधिकांशसूचकानाम् मानकसूचकानाम् संख्यायां एषः सूचकः समाविष्टः अस्ति । मेटाट्रेडर टर्मिनल् मध्ये तया सह कार्यं निम्नलिखितम् अस्ति । सूचकमापदण्डाः :
तकनीकी विश्लेषण में एडीएक्स सूचक का वर्णन एवं अनुप्रयोग आरम्भार्थं भवद्भिः इष्टं यन्त्रं समुचितं समयसीमा च चयनं कर्तव्यम् । तदनन्तरं भवद्भिः निम्नलिखितक्रियाः कर्तव्याः ।

  1. मुख्यमेनू मध्ये भवद्भिः “Insert” इति द्रव्ये क्लिक् कर्तव्यम् ।
  2. मेन्यू मध्ये “Indicators” इति पङ्क्तिं चिनोतु । उपमेनू मध्ये “Trend” इत्यत्र गच्छन्तु, ततः “Average Directional Movement Index” इत्यत्र गच्छन्तु ।
  3. तदनन्तरं पैरामीटर्-प्रवेशार्थं विण्डो उद्घाट्यते । तस्मिन् भवद्भिः गणनाकालः निर्दिष्टव्यः, यस्मिन् मूल्ये गणना भविष्यति । मानकप्रसङ्गे अत्र Close इत्यस्य उपयोगः भवति तथापि यदि इष्टं भवति तर्हि व्यापारी अन्यविकल्पानां उपयोगं कर्तुं शक्नोति: Open, High, Max, Min, Median Price, Typical Price अथवा Weight Price
  4. तदनन्तरं भवन्तः ग्राफ् रेखाणां प्रकारं, स्थूलता, वर्णं च चिन्वितुं शक्नुवन्ति । चार्ट् मध्ये विश्लेषणस्य सुविधायै भवान् तान् क्षैतिजस्तरं सेट् कर्तुं शक्नोति ये व्यापारी महत्त्वपूर्णं मन्यते ।
  5. पूर्वनिर्धारितरूपेण, सर्वेषां प्रयुक्तानां समयसीमानां कृते चार्ट् दर्शितं भविष्यति । यदि इच्छति तर्हि उपयोक्ता तेषु केचन एव चयनं कर्तुं शक्नोति ।

तकनीकी विश्लेषण में एडीएक्स सूचक का वर्णन एवं अनुप्रयोग शून्यस्तरस्य निर्धारणस्य सम्भावना प्रदत्ता अस्ति । यदि भवान् अस्याः रेखायाः पुरतः पक्षिणं स्थापयति तर्हि यदा चार्ट् चलति तदा व्यापारी अस्मात् स्तरात् आरभ्य दत्तांशं अवलोकयिष्यति । अन्यथा यत्र वक्राणि सन्ति तत् एव भागं प्रदर्शितं भविष्यति । यदि गणनाकालः न्यूनः भवति तर्हि विलम्बः न्यूनः भविष्यति । परन्तु अल्पकालं यावत् प्रवृत्तिः दर्शिता भविष्यति। एवं सति संकेतानां संख्या वर्धते, परन्तु तेषु केचन मिथ्या भवेयुः । सफलतायाः सम्भावनां वर्धयितुं, एतादृशेषु सति, भवान् अतिरिक्तं फ़िल्टरं प्रयोक्तुं शक्नोति यत् सर्वाधिकं लाभप्रदसंकेतान् सूचयिष्यति ।

info
Rate author
Add a comment