१९७१ तमे वर्षे नास्डैक-संस्थायाः विश्वस्य प्रथमं इलेक्ट्रॉनिक-शेयर-विनिमयं प्रवर्तयित्वा वित्तीय-बाजाराणां दुर्प्रबन्धनस्य परिवर्तनं कृतम् । ५० वर्षाणां अनन्तरं विश्वस्य बृहत्तमेषु व्यापारतलेषु अन्यतमं जातम् । अद्यत्वे नास्डाक् नवीनतायाः विकासस्य च प्रतीकम् अस्ति ।
- NASDAQ आदान-प्रदानं किम् – उच्च-प्रौद्योगिकी-कम्पनीनां भागेषु विशेषज्ञः एकः मञ्चः
- नास्डैक का इतिहास
- आदानप्रदानस्य तन्त्रम्
- NASDAQ Composite, सूचकांक 100 क्या हैं
- NASDAQ सूचकाङ्कं किं प्रभावितं करोति
- सूचकाङ्के कति कम्पनयः समाविष्टाः सन्ति
- सूचकाङ्के निवेशः कथं करणीयः
- क्या आप NASDAQ पर व्यापार कर सकते हैं
- NASDAQ आदानप्रदानं कथं कदा च कार्यं करोति ?
NASDAQ आदान-प्रदानं किम् – उच्च-प्रौद्योगिकी-कम्पनीनां भागेषु विशेषज्ञः एकः मञ्चः
NASDAQ एकः वैश्विकः इलेक्ट्रॉनिकव्यापारमञ्चः अस्ति यत्र प्रतिभूतयः क्रयविक्रयः भवति । NASDAQ इत्यस्य आधिकारिकजालस्थलस्य लिङ्क् https://www.nasdaq.com/ इति ।
नाम एक संक्षिप्त नाम है जो नेशनल एसोसिएशन ऑफ सिक्योरिटीज डीलर ऑटोमेटेड कोटेशन का खड़ा है।
विनिमयस्य स्वकीयः व्यापारतलः नास्ति, परन्तु निवेशकाः व्यवहारं कर्तुं शक्नुवन्ति इति जालपुटरूपेण कार्यं करोति । शेयर-बजारस्य अतिरिक्तं २०२१ तमे वर्षे नास्डैक-संस्था यूरोपे अपि अनेकेषां स्टॉक-एक्सचेंजानां स्वामित्वं करोति, परिचालनं च करोति, यत्र कोपेनहेगन, हेल्सिन्की, रेक्जाविक्, स्टॉकहोम्, रीगा, विल्नियस, टैलिन् च देशेषु विनिमयस्थानानि सन्ति
नास्डैक का इतिहास
नास्डैक सङ्गणकीकृतव्यापारमञ्चः मूलतः प्रायः एकशताब्दपर्यन्तं प्रचलितस्य अकुशलस्य “विशेषज्ञस्य” प्रणाल्याः विकल्परूपेण विकसितः आसीत् प्रौद्योगिक्याः तीव्रविकासेन नूतनं ई-वाणिज्यप्रतिरूपं विश्वस्य विपण्यानां कृते मानकं जातम्। प्रारम्भात् एव व्यापारप्रौद्योगिक्याः अग्रणीः भूत्वा विश्वस्य प्रौद्योगिकीविशालकायः NASDAQ इत्यस्य प्रारम्भिकेषु दिनेषु स्वस्य भागं सूचीतुं चयनं कृतवान् यथा यथा १९८० तमे १९९० तमे दशके प्रौद्योगिकीक्षेत्रस्य लोकप्रियता वर्धते स्म तथा तथा आदानप्रदानं क्षेत्रस्य होल्डिङ्ग्स् कृते सर्वाधिकं लोकप्रियं मञ्चं जातम् । १९९० तमे दशके अन्तभागे डॉट-कॉम-संकटम् नास्डैक-कम्पोजिटस्य उतार-चढावैः दृष्टान्तः, एकः सूचकाङ्कः नास्डैक-व्यापार-मञ्चेन सह भ्रमितुं न अर्हति । अमेरिकन इन्स्टिट्यूट् आफ् कॉर्पोरेट् फाइनेन्स् इत्यस्य अनुसारं प्रथमवारं १९९५ तमे वर्षे जुलैमासे १,००० बिन्दुचिह्नं पारितवान् ।
आदानप्रदानस्य तन्त्रम्
नास्डैक राष्ट्रियविपण्यं तेषु २ स्तरेषु अन्यतमम् आसीत् यत् विनिमयस्य निर्माणं करोति । एतेषु प्रत्येकस्मिन् कतिपयानि सूचीकरण-नियामक-आवश्यकतानि पूरयन्तः कम्पनयः समाविष्टाः आसन् । नास्डैक-एनएम इत्यस्मिन् प्रायः ३,००० मिड्-कैप् तथा लार्ज-कैप् होल्डिङ्ग्स् इत्यस्य तरलसम्पत्तयः आसन् । द्वितीयस्तरस्य नाम नास्डैक् स्मॉलकैप् मार्केट् इति आसीत् । यथा नाम सूचयति, अस्मिन् लघु-कैप्-कम्पनीः अथवा विकास-क्षमता-युक्ताः कम्पनयः आसन् । २००६ तमे वर्षे जूनमासस्य २३ दिनाङ्के आदानप्रदानेन घोषितं यत् सः नास्डैक-एनएम-सङ्घटनं २ भिन्न-भिन्न-स्तरयोः विभज्य ३ नूतनानां स्तरानाम् निर्माणं कृतवान् । अस्य परिवर्तनस्य अन्तर्राष्ट्रीयप्रतिष्ठायाः अनुरूपं आदानप्रदानं कृतम् । प्रत्येकं स्तरस्य नूतनं नाम भवति : १.
- नास्डैक कैपिटल मार्केट्, पूर्वं लघुकैप् कम्पनीनां कृते नास्डैक स्मॉलकैप् मार्केट् इति नाम्ना प्रसिद्धम् आसीत् ।
- नास्डैक वैश्विकबाजारः, यः पूर्वं नास्डैकराष्ट्रीयबाजारस्य भागः आसीत् प्रायः १,४५० मध्य-कैप्-स्टॉकानाम् ।
- न स ड क ग ल बल स ल क ट म र क ट नव नतम ट यर ह ज न स ड क न शनल म र क ट क ह स स थ और इस म लगभग 1,200 ब र ग क प क पन य श म लत ह.
न स ड क ग ल बल स ल क ट म र क ट क म प ज ट (NQGS): न स ड क ग ल बल स ल क ट म र क ट क
- महत्वपूर्ण शुद्ध मूर्त संपत्ति या परिचालन आय
- न्यूनतम सार्वजनिक प्रसारण 1,100,000 शेयर
- न्यूनातिन्यूनं ४०० भागधारकाः
- प्रस्तावमूल्यं न्यूनातिन्यूनं $4.
NASDAQ Composite, सूचकांक 100 क्या हैं
“NASDAQ” इति पदस्य उपयोगः Nasdaq Composite Index इत्यस्य सन्दर्भे अपि भवति, यस्मिन् प्रमुखप्रौद्योगिकी-जीवप्रौद्योगिकी-कम्पनीनां ३,००० तः अधिकाः स्टॉकाः सन्ति सूचकस्य मूल्यानां गणनायां विपण्यपूञ्जीकरणेन भारविधिः उपयुज्यते । एतत् कर्तुं प्रचलनस्थप्रतिभूतिषु संख्यां वर्तमानमूल्यं च गुणयित्वा प्रत्येकस्य कम्पनीयाः सम्पत्तिमूल्यं ज्ञातव्यम् । बृहत् मार्केटकैप् युक्ताः सूचकाङ्कघटकाः अधिकं भारं वहन्ति तथा च नास्डैक समग्रसूचकाङ्कस्य मूल्ये अधिकः प्रभावः भवति । नास्डैक कम्पोजिट, नास्डैक १०० सूचकाङ्कानां विषये अद्यतनदत्तांशः https://www.nasdaq.com/market-activity:
NASDAQ सूचकाङ्कं किं प्रभावितं करोति
अधिकांश प्रमुख शेयर सूचकांक की तरह, नास्डैक कम्पोजिट को इसके अंतर्निहित घटकों के बाजार पूंजीकरण द्वारा भारित किया जाता है। अस्य अर्थः अस्ति यत् यदा बृहत्कम्पनीनां शेयर्स् परिवर्तन्ते तदा लघुकम्पनीनां शेयर्स् परिवर्तमानस्य अपेक्षया सूचकाङ्कस्य कार्यप्रदर्शने अधिकः प्रभावः भवति
सूचकाङ्के कति कम्पनयः समाविष्टाः सन्ति
२०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं अस्मिन् सूचकाङ्के ३,४१७ धारणानां प्रतिभूतिः अन्तर्भवति । तस्मिन् एव काले निम्नलिखित १० निर्गतकर्तृणां भागैः ४६.९४% भागः पोर्टफोलियो निर्मितः भवति ।
- एप्पल I.N.C.;
- माइक्रोसॉफ्ट कॉर्प ;
- COM आई.एन.सी.;
- टेस्ला आई.एन.सी.;
- वर्णमाला INC CL C;
- वर्णमाला INC CL A;
- META प्लेटफॉर्म्स INC सीएल ए;
- एनवीडिया कॉर्प.;
- ब्रॉडकॉम इंक;
- एडोब इंक।
नास्डैक कम्पोजिट इत्यस्मिन् ताः कम्पनयः सन्ति ये तस्य आरम्भात् एव दीर्घकालं यावत् विनिमयस्य सूचीकृताः सन्ति, आईपीओ नवीनाः, ओटीसी आदानप्रदानात् बहिः वर्धिताः अथवा अन्येभ्यः आदानप्रदानेभ्यः स्थानान्तरिताः कम्पनयः सन्ति सूचकाङ्के ताः प्रतिभूतयः समाविष्टाः सन्ति ये संयुक्तराज्ये पञ्जीकृताः सन्ति तथा च केवलं NASDAQ स्टॉक एक्सचेंज इत्यत्र सूचीबद्धाः सन्ति । गणनासु निम्नलिखितप्रकाराः सम्पत्तिः समाविष्टाः सन्ति ।
- कम्पनीनां साधारणभागाः;
- अमेरिकन डिपोजिटरी रसीदः (ADRs);
- अचल सम्पत्ति निवेश कोषों (REIT) के शेयर;
- सीमितदायित्वसाझेदारीनां भागाः;
- लाभप्रद हित के शेयर (SBI);
- लक्ष्य (निरीक्षण) शेयर।
पूर्व बाजार स्टॉक गतिविधि:
- सूचना प्रौद्योगिकी (४४.५५%);
- उपभोक्ता विवेकपूर्ण क्षेत्र (16.52%);
- गृहसेवाः (१५.४४%);
- स्वास्थ्यसेवा (८.५९%);
- वित्त (४.५२%) ;
- उद्योग (४.०४%) ;
- उपभोक्तृवस्तूनाम् (३.६४%);
- अचल सम्पत्ति (1.01%);
- उपयोगिताएँ (0.68%);
- ऊर्जा (०.४४%) इति ।
यतो हि नास्डैक-मध्ये टेक्-क्षेत्रे कम्पनीनां उच्च-सान्द्रता अस्ति, विशेषतः युवानां द्रुतगत्या वर्धमानानाञ्च, नास्डैक्-कम्पोजिट-सूचकाङ्कः प्रायः टेक्-बाजारः कियत् उत्तमं कार्यं करोति इति उत्तमं बैरोमीटर् इति मन्यते
नास्डैक-कम्पोजिट् केवलं अमेरिकी-मुख्यालय-कम्पनीषु एव सीमितं नास्ति, येन अन्येभ्यः अनेकेभ्यः सूचकाङ्केभ्यः इदं भिन्नं भवति । गणनायां निम्नलिखितविपण्येषु कम्पनीनां सम्पत्तिः समाविष्टा अस्ति ।
- अमेरिका (९६.६७%) ;
- विकासशीलदेशाः (१.२५%);
- यूरोप (१.१४%) ;
- एशिया प्रशान्त तथा जापान (०.५९%);
- कनाडा (०.३४%) ;
- अन्ये (०.०२%) इति ।
सूचकाङ्के निवेशः कथं करणीयः
नास्डैक समग्रसूचकाङ्के निवेशस्य सर्वाधिकसुलभः उपायः सूचकाङ्ककोषस्य भागं क्रेतुं शक्यते । वित्तीयबाजाराणां परिणामानां तुलनां कृत्वा ईटीएफ-संस्थाः दीर्घकालं यावत् निवेशान् प्रभावीरूपेण बहुगुणयन्ति । तत्सह निवेशकस्य शेयर-बजारस्य विशेषज्ञः भूत्वा स्वकीयाः रणनीतयः परिकल्पयितुं आवश्यकता नास्ति । ईटीएफ-मध्ये भागं गृहीत्वा अनेके लाभाः सन्ति- १.
- व्यक्तिगत स्टॉक अध्ययनार्थं व्ययितसमयं न्यूनीकर्तुं शक्नोति . अपि तु कोषस्य पोर्टफोलियो प्रबन्धकस्य निर्णयेषु आत्मविश्वासेन अवलम्बितुं शक्नुवन्ति ।
- वित्तीयजोखिमानि न्यूनीकरोति . न स ड क क म प स ट इ ड क स म 3,500 स अ धक स ट क स म लत ह , ज स क य द कई क पन य क महत वप ण ल भ क ह न त ह त इसक बड ह न क स ब ध न कम ह.
- वित्तीयव्ययः न्यूनः भवति . सक्रियरूपेण प्रबन्धितनिधिषु निवेशस्य अपेक्षया ईटीएफ-मध्ये निवेशः बहु सस्तो भवति । अस्य कारणं भवति यत् प्रबन्धकः पूर्वज्ञातस्य प्रभावी रणनीत्यानुसारं कार्यं करोति ।
- कर न्यूनीकरण . अन्येषां बहूनां निवेशानां तुलने सूचकाङ्कनिधिः अत्यन्तं करकुशलः भवति ।
- सरल निवेश योजना . एकस्याः योजनानुसारं अल्पकालीन-उत्थान-अवस्थायाः अवहेलना कृत्वा मासिकं निवेशं निरन्तरं कर्तुं शक्नुवन्ति ।
- अनुसरणसूचकाङ्कसूचकानाम् सटीकता;
- निवेशकस्य व्ययः;
- विद्यमान प्रतिबन्ध।
चयनितसूचकाङ्ककोषस्य भागक्रयणार्थं भवद्भिः
ईटीएफ -सङ्गठनेन वा अनुज्ञापत्रधारितदलालस्य वा खातं उद्घाटनीयम् । कः पद्धतिः चयनीयः इति निर्णये व्ययस्य विषये ध्यानं दातव्यम् । केचन दलालाः स्वग्राहकेभ्यः सूचकाङ्ककोषस्य भागक्रयणार्थं अतिरिक्तशुल्कं गृह्णन्ति, येन ईटीएफ-खातं उद्घाटयितुं सस्तो भवति । परन्तु बहवः निवेशकाः स्वनिक्षेपान् एकस्मिन् खाते एव स्थापयितुं रोचन्ते । यदि कश्चन व्यापारी भिन्न-भिन्न-ईटीएफ-मध्ये निवेशं कर्तुं योजनां करोति तर्हि एतत् सुलभम् अस्ति ।
क्या आप NASDAQ पर व्यापार कर सकते हैं
एकः रूसी निवेशकः अमेरिकन-धारणानां सम्पत्तिषु प्रत्यक्षतया NASDAQ इलेक्ट्रॉनिक-मञ्चे व्यापारं कर्तुं शक्नोति, यत् बृहत्-अनुज्ञापत्र-दलालैः प्रत्यक्षतया सुलभम् अस्ति यथा – एतादृशः अवसरः फिनम्, स्बेर्बैङ्क्, वीटीबी इत्यादिभिः प्रदत्तः भवति ।
तथापि, अस्मिन् सन्दर्भे, योग्यनिवेशकस्य स्थितिं प्राप्तुं आवश्यकं भवति, यत् पुष्टयितुं यत् भवतः व्यापारानुभवः भवितुमर्हति तथा च न्यूनातिन्यूनं 6 मिलियन रूबलस्य आरम्भिकपुञ्जी भवितुमर्हति।
लघुव्यापारिणः सेण्ट् पीटर्स्बर्ग्-नगरस्य स्टॉक-एक्सचेंज-मध्ये प्रवेशं रोचन्ते, यतः तत् प्रायः सस्तो भवति । इस सन्दर्भ में
कर कटौती के साथ व्यक्तिगत निवेश खाते (IIA) के माध्यम से संपत्ति खरीदी जा सकती है। खातं उद्घाटयितुं दलालस्य जालपुटे पञ्जीकरणं करणीयम्। यथा, Finam इत्यत्र https://trading.finam.ru/ इति लिङ्क् अनुसृत्य प्रपत्रे आवश्यकानि दत्तांशं प्रविष्टुं पर्याप्तम् । भवान् कतिपयेषु निमेषेषु एकं डेमो खातं उद्घाटयितुं
शक्नोति , तथा च वास्तविकं IIS प्राप्तुं भवान् दस्तावेजानां लघुसङ्कुलं सज्जीकर्तुं संस्थायाः सह सम्झौतां कर्तुं च प्रवृत्तः भविष्यति। प्रवेशं गुप्तशब्दं च प्राप्य, भवान्
व्यापार-टर्मिनल् प्रविष्टुं शक्नोति ।
NASDAQ आदानप्रदानं कथं कदा च कार्यं करोति ?
NASDAQ नियमितव्यापारसत्रं प्रातः ९:३० वादने आरभ्यते पूर्वसमये तीक्ष्णं सायं ४:०० वादने समाप्तं भवति। तस्य समाप्तेः अनन्तरं २०:०० वादनपर्यन्तं नीलामयः कर्तुं शक्यते ।