प्रोग्रामिंग ट्रेडिंग रोबोट्स्: उपकरणानि, विकासाय भाषा

Программирование

केषु प्रोग्रामिंगभाषासु व्यापारिकरोबोट् लिख्यते इति न निष्क्रियः प्रश्नः, तस्य स्पष्टं उत्तरं च नास्ति। एल्गोरिदमिकव्यापारं कर्तुं आरभमानानाम् उपयोक्तृणां कृते सर्वाधिकं सामान्यः रोचकः च प्रश्नः
, अस्ति: “व्यापाररोबोट् निर्मातुं सर्वोत्तमा प्रोग्रामिंगभाषा का अस्ति?”. अत्र एकं उत्तरं नास्ति, अतः “उत्तमम्” विकल्पः नास्ति । भविष्यस्य सहायकस्य निर्माणार्थं साधनस्य चयनं कुर्वन् बहुसंख्याकानां कारकानाम् अवलोकनं आवश्यकं भवति : कार्ये प्रयुक्ता व्यक्तिगतरणनीतिः, इष्टा कार्यक्षमता तथा सेटिंग्स्, कार्यप्रदर्शनं, मॉड्यूलरता, इत्यादयः अस्मिन् लेखे वयं स्टॉकव्यापारार्थं विश्वसनीयं रोबोट्-सल्लाहकारं निर्मातुं भवद्भिः किं किं ज्ञानं, कौशलं, साधनं च भवितुम् आवश्यकम्, एतदर्थं का प्रोग्रामिंगभाषा उपयुक्ता इति विषये चर्चां कुर्मः, अपि च बोट्-विकासस्य मुख्यपदार्थानाम् विषये विचारं करिष्यामः .
प्रोग्रामिंग ट्रेडिंग रोबोट्स्: उपकरणानि, विकासाय भाषा

Contents
  1. व्यापारिकरोबोटस्य स्वविकासस्य किं किं लाभाः हानिः च सन्ति
  2. व्यापारिकरोबो-सल्लाहकारस्य विकासस्य प्रक्रियायां के के पदानि समाविष्टानि सन्ति
  3. वित्तीय विश्लेषण, एम्बेडेड एल्गोरिदम, व्यापार इंजन
  4. प्रोग्रामिंग ट्रेडिंग रोबोट्स् कृते भाषा कथं चयनीयम्
  5. वर्चुअल् खाते व्यापार रोबोटस्य त्रुटिनिवारणं परीक्षणं च
  6. एकं व्यापारिकं रोबोट् निर्मातुं काः प्रोग्रामिंगभाषाः आवश्यकाः इति ज्ञानम् – A तः Z पर्यन्तं बोट् विकासः
  7. मेटाकोट्स भाषा 5
  8. इत्यस्मात्‌#
  9. जावा
  10. पायथनः
  11. व्यापारिकरोबोट् विकसितुं भवतः आवश्यकता भविष्यति साधनानि
  12. धन प्रयोगशाला
  13. मेटास्टॉक
  14. ओमेगा रिसर्च
  15. TSLab इति
  16. stocksharp इति
  17. livetrade इति
  18. स्मार्टएक्स
  19. व्यापारमञ्चस्य कृते बॉट् विकसितुं मुख्याः चरणाः
  20. प्रथमः चरणः : भविष्यस्य व्यवस्थायाः विचारः विस्तृतवर्णनं च
  21. चरण 2: पूर्वपरीक्षणम्
  22. चरण 3: रोबोट प्रणाली का विश्लेषण
  23. चरण 4: कोर
  24. चरण 5: व्यापार रणनीति का विकास
  25. ६ चरणः परीक्षणम्
  26. चरण 7: परिणामों का विश्लेषण
  27. किं प्रोग्रामिंग कौशलं विना विनिमयकार्यस्य कृते व्यापारिकरोबोट् विकसितुं शक्यते?
  28. विधिः १ : भवतः सॉफ्टवेयरस्य आन्तरिकभाषायाः साधनानि उपयुज्य व्यापारिकरोबोट् लेखनम्
  29. विधि 2: एक्सेल स्प्रेडशीट् इत्यस्य उपयोगः
  30. विधि 3: विश्लेषणात्मक मंचों का उपयोग
  31. विधिः ४ : व्यापारिकरोबोटस्य विकासस्य प्रक्रियायां प्रोग्रामिंगभाषायाः उपयोगः

व्यापारिकरोबोटस्य स्वविकासस्य किं किं लाभाः हानिः च सन्ति

निश्चितरूपेण, विनिमयव्यापारे प्रत्येकं प्रतिभागी एकवारात् अधिकवारं स्वस्य व्यक्तिगतरोबोटिकसहायकस्य विकासस्य विषये चिन्तितवान्
, यत् व्यापारप्रक्रिया स्वचालितं करिष्यति। अस्य समस्यायाः समाधानस्य सरलतमः उपायः अस्ति यत् कस्यचित् प्रोग्रामरस्य सम्पर्कः करणीयः यः व्यापारिणः सर्वाणि इच्छानि गृहीत्वा उपयुक्तं व्यापारिकं रोबोट् निर्मास्यति। परन्तु अत्र केचन “जालाः” अपि सन्ति :

  • कदाचित् भवता बोट् मध्ये यत् रणनीतिं स्थापयति तत् लाभप्रदं भविष्यति;
  • न प्रत्येकस्य व्यापारिणः सेवायाः मूल्यं दातुं अवसरं प्राप्नोति, यतः स्क्रिप्ट्-निर्माणस्य व्ययः $5 तः आरभ्य सहस्रेषु समाप्तः भवितुम् अर्हति;
  • दुर्लभतया, यदा प्रथमवारस्य अनन्तरं प्रणाली क्रेतुः अनुकूलतां प्राप्नोति, तदा अधिकवारं दोषान् सम्यक् कर्तुं संहिता संशोधनार्थं प्रेष्यते;
  • यदि भवान् प्रोग्रामिंगभाषां न जानाति तर्हि विशेषज्ञः किं लिखितवान् इति चिन्तयितुं न शक्ष्यति, यत् अन्ते उत्पादस्य अवमूल्यनं करिष्यति।

विशेषज्ञस्य सेवायाः आश्रयं ग्रहीतुं पूर्वं भवान् स्वयमेव रोबोट्-प्रणालीं विकसितुं प्रयतितुं शक्नोति । प्रोग्रामिंग कौशलस्य आवश्यकता नास्ति – सेवा स्वतन्त्रतया पूर्वं निर्धारितसेटिंग्स् अनुसारं सल्लाहकारं संयोजयिष्यति। तथापि अत्र भवन्तः निम्नलिखित-क्लेशान् अपि सम्मुखीकुर्वितुं शक्नुवन्ति ।

  • भवान् किमपि चयनितं सूचकं प्रणाल्या सह संयोजयितुं न शक्नोति;
  • एतादृशेषु रोबोट्-मध्ये एपिआइ-माध्यमेन विश्लेषणात्मक-दत्तांशैः प्रत्यक्ष-उद्धरण-प्रवाहैः सह कार्यं न भवति ।

व्यापारिकरोबो-सल्लाहकारस्य विकासस्य प्रक्रियायां के के पदानि समाविष्टानि सन्ति

वित्तीय विश्लेषण, एम्बेडेड एल्गोरिदम, व्यापार इंजन

सर्वप्रथमं, भवन्तः व्यापारसल्लाहकारस्य विकासं आरभ्यतुं पूर्वं, भवन्तः स्पष्टतया कल्पयितुं अर्हन्ति यत् तस्य काः क्षमता: भविष्यन्ति, किं कार्यक्षमताः समाविष्टाः भविष्यन्ति, किं किं कार्याणि आच्छादयिष्यन्ति इति। यदि भवान् प्रोग्रामिंग् प्रक्रियायाः समये रोबोट् इत्यस्य एतेषां पक्षानाम् विश्लेषणं कर्तुं आरभते तर्हि अत्र सम्भावना वर्तते यत् भवान् अधिकान् लाभप्रदपक्षान् अन्वेष्टुं आरभेत, फलतः भवान् पश्चात् सम्पूर्णं प्रणालीं पुनः करिष्यति प्रथमं सोपानं व्यापारस्य एल्गोरिदम् इत्यस्य विषये चिन्तयितुं, औपचारिकं कर्तुं, विकसितुं च भवति । अस्य एल्गोरिदम् इत्यस्य वर्णनं बहुविस्तरेण करणीयम् इति महत्त्वपूर्णम् । व्यापारार्थं एल्गोरिदम् इत्यस्य निर्माणं, व्यापारस्य रोबोट् इत्यस्य तर्कः: https://youtu.be/02Htg0yy6uc

टीका! रोबो-सल्लाहकारस्य कृते असीमितसंख्यायां शर्ताः भवितुम् अर्हन्ति । अत्र महत्त्वपूर्णं यत् एतत् भवतः आवश्यकतां पूर्णतया पूरयति, आवश्यकानि कार्याणि च सम्पन्नं करोति, अतः विकासकस्य कल्पना अत्र सीमा अस्ति ।

रोबोट् इत्यस्य विस्तृततमं प्राथमिकप्रतिबिम्बं निर्मातुं स्वयमेव निम्नलिखितप्रश्नानां उत्तरं दत्तव्यम् ।

  1. भवद्भिः ज्ञातव्यं यत् कस्यापि सम्पत्तिविशेषस्य अधिग्रहणं कियत् मूल्येन करणीयम्। यदि वयं पोस्ट् कृतवन्तः, तथा च आदेशः अद्यापि लम्बमानः अस्ति, मूल्यं गतं। किं वयं विपण्यमूल्यानि गृह्णामः ?
  2. यदि अनुप्रयोगः केवलं अर्धं एव पुनः प्राप्तवान् तर्हि किं कर्तव्यम्? शेषं विपण्यमूल्येन विक्रयणम्। केनकालानन्तरम् ?
  3. नीलामस्य समाप्तेः पूर्वं रोबोट् अक्षमीकरणम्? कियत् पूर्वं ? किं शान्त-वाष्पशील-सपाट-आधारितं भविष्यति अथवा प्रत्युत-उत्पात-आधारितं भविष्यति ?
  4. रोबोट् केषु दिनेषु व्यापारं करिष्यति ? सप्ताहे पूर्णे वा सोमवासरे शुक्रवासरे इत्यादिषु अत्यन्तं अस्थिरदिनेषु वा?
  5. रोबो-सल्लाहकारे के के स्टॉप आदेशाः प्रोग्रामिताः भविष्यन्ति?

विपण्यविश्लेषणकाले एतादृशाः प्रश्नाः बहु सन्ति, तेषु प्रत्येकस्य माध्यमेन कार्यं कर्तुं महत्त्वपूर्णं यत् प्रोग्रामिंगस्य अन्ते तदनन्तरं कार्येषु च कोऽपि कष्टः न भवति।

प्रोग्रामिंग ट्रेडिंग रोबोट्स् कृते भाषा कथं चयनीयम्

द्वितीयपदे विकासे कस्याः प्रोग्रामिंगभाषायाः उपयोगः भविष्यति इति निर्णयः महत्त्वपूर्णः अस्ति । यदि भवतां पूर्वमेव प्रोग्रामिंगक्षेत्रे किञ्चित् ज्ञानं वर्तते तथा च भवान् जानाति, उदाहरणार्थं, C#, तर्हि अधिकतया भवान् एकं स्थिरं अनुप्रयोगं लिखिष्यति यत् भवतां दलालस्य व्यापार टर्मिनलस्य API इत्यस्य उपयोगं करिष्यति, कथयतु यत् एतत् QUIK सॉफ्टवेयर उत्पादं भविष्यति।
प्रोग्रामिंग ट्रेडिंग रोबोट्स्: उपकरणानि, विकासाय भाषा

रुचिकरम्‌! यदि भवतां प्रोग्रामिंग् इत्यस्य कोऽपि अनुभवः नास्ति, परन्तु एतानि कौशल्यं ज्ञात्वा स्वकीयं बोट् विकसितुं इच्छति तर्हि QPILE तथा QLUA भाषासु ध्यानं ददातु ये QUIK कार्यप्रवाहे निर्मिताः सन्ति।

वर्चुअल् खाते व्यापार रोबोटस्य त्रुटिनिवारणं परीक्षणं च

तृतीयं सोपानं भविष्यति यत् यदा रोबोटस्य निर्माणं लिखितं च भवति तदा अस्माकं कार्यस्य जाँचः करणीयः।

महत्वपूर्णः! अस्मिन् सन्दर्भे परीक्षणस्य त्रुटिनिवारणस्य च चरणः अत्यन्तं महत्त्वपूर्णः अस्ति, यतः प्रणाल्यां लघुतमा त्रुटिः अपि बहु धनं व्ययितुं शक्नोति!

रोबोट् इत्यस्य परीक्षणं अग्रे रूपेण करणीयम् इति श्रेयस्करम्। अर्थात् वयं अल्पकालं चयनं कुर्मः, परीक्षणं कुर्मः, केचन दोषाः दूरीकरोमः, नूतनानि तत्त्वानि योजयामः, ततः अग्रिमकालं गृहीत्वा परीक्षणं कृत्वा पूर्वैः सह परिणामानां तुलनां कुर्मः। तथा च । यदि रोबोट्-प्रणाली प्रत्येकं समयान्तरे उत्तमं परिणामं दर्शितवती तर्हि भवान् वास्तविकपरीक्षणं प्रति गन्तुं शक्नोति । आभासी खाता प्रायः वास्तविकविक्रयणस्य समानः भवति, केवलं किञ्चित् त्रुटिं कृत्वा भवतः सर्वेषां लाभानाम् हानिः भवितुं कोऽपि जोखिमः नास्ति। परन्तु न्यूनतममात्रायां सॉफ्टवेयर-उत्पादस्य परीक्षणम् अद्यापि महत्त्वपूर्णम् अस्ति, यतः दलालस्य आयोगशुल्कं केनापि रद्दं न कृतम्, विशेषतः यदि एतेषु सर्वेषु नूतना अपरीक्षिता रणनीतिः यस्याः उपयोगं भवता पूर्वं व्यापारे न कृतम्, तत् योजितं भवति

महत्वपूर्णः! व्यापारे भवन्तः स्वक्रियाणां गणनां कतिपयानि अग्रे गन्तुं आवश्यकानि, असफलतानां कृते सज्जाः भवन्तु। परन्तु परीक्षणचरणस्य समये सकारात्मकं, लाभप्रदं सूक्ष्मव्यापारं अपि, लक्ष्यं कर्तुं अपि महत्त्वपूर्णम् अस्ति ।

एकं व्यापारिकं रोबोट् निर्मातुं काः प्रोग्रामिंगभाषाः आवश्यकाः इति ज्ञानम् – A तः Z पर्यन्तं बोट् विकासः

उपर्युक्तानि सर्वाणि सूचनानि विश्लेष्य तार्किकनिष्कर्षं प्राप्तुं शक्यते यत् रोबोट्-मञ्चस्य निर्माणार्थं भाषायाः वा अनेकानां प्रोग्रामिंगभाषाणां चयनं पूर्वमेव कठिनं चरणम् अस्ति, तदर्थं च प्रणाल्याः गहनविश्लेषणस्य आवश्यकता वर्तते रोबोटिकनिवेशसल्लाहकारस्य विकासाय प्रोग्रामिंगभाषायाः चयनं कुर्वन् निम्नलिखितकारकाणां विचारः महत्त्वपूर्णः अस्ति ।

  • विशिष्टदस्तावेजानां उपलब्धता;
  • किं चयनितप्रोग्रामिंगभाषायाः सन्दर्भस्रोताः सन्ति, येन प्रश्नस्य सन्दर्भे कुत्र गन्तव्यम् इति भवति;
  • उपलब्धानां निःशुल्कनमूनानां उपलब्धता;
  • गपशपाः, मञ्चाः, वार्तालापाः यत्र भवान् अनुभविनां विकासकानां वा शौकियानां वा सल्लाहं याचयितुम् अर्हति येषां वर्गीकरणे सफलं कार्यं भवति;
  • यत्र भवन्तः रोबोटपरामर्शदातृणां उपयोगं कर्तुं गच्छन्ति तस्य आदानप्रदानस्य प्रचलनम्।

यस्मिन् प्रोग्रामिंगभाषायां भवन्तः स्क्रिप्ट् लिखितुं निश्चयं कुर्वन्ति तस्य अत्यन्तं तुच्छबोधः अपि भवन्तं समाप्तप्रणाल्याः स्वतन्त्रतया विश्लेषणं कृत्वा कार्यं समाप्तस्य अनन्तरं सम्पादयितुं अवसरं दास्यति। अतः भवद्भिः प्रतिवारं अनुभविविशेषज्ञस्य साहाय्यं वा सल्लाहं वा याचनीयं न भवति, न्यूनः समयः अपि व्ययितः भविष्यति

तदतिरिक्तं रोबोट्-सल्लाहकारस्य विविधक्षेत्राणां विकासाय तत्सम्बद्धानां प्रोग्रामिंगभाषाणां उपयोगः भवति:

  • trading engine – लघुकार्यं कर्तुं उत्तरदायी सुलभा सरलप्रणाली, C, C ++ इत्यत्र निर्मितम्;
  • सेटिंग्स् प्रबन्धनार्थं व्यापार रोबोट् – एषा प्रणाली एल्गोरिदम् प्रबन्धनार्थं उपयोक्तृ-अन्तरफलकस्य सम्पादनस्य च उत्तरदायी भवति, व्यापारपरिणामानां प्रस्तुतीकरणार्थं तन्त्राणि समाविष्टानि सन्ति; एकः प्रोग्रामः C ++, C #, Java इत्यादिषु लिख्यते;
  • ऐतिहासिकदत्तांशस्य आधारेण कार्यमञ्चस्य परीक्षणार्थं व्यापारार्थं च मापदण्डानां चयनार्थं सेवा – मॉड्यूल ऐतिहासिकदत्तांशस्य आधारेण नूतनानां एल्गोरिदमानां परीक्षणार्थं उत्तरदायी भवति, वर्तमान एल्गोरिदम् अपि पुनः विन्यस्यति लेखनार्थं केवलं स्क्रिप्टिङ्ग् प्रोग्रामिंग् भाषाः एव उपयुज्यन्ते ।
प्रोग्रामिंग ट्रेडिंग रोबोट्स्: उपकरणानि, विकासाय भाषा
बाजारविश्लेषणस्य आधारेण प्रोग्रामिंगभाषायाः आग्रहः (व्यापाररोबोटस्य विकासस्य परवाहं विना)

अतः व्यापारलेखनार्थं का प्रोग्रामिंगभाषा चयनीयम् robot: जावा, पायथन , सी # या सी ++? अद्यत्वे शेयर-बजारः स्वकीयानि शर्ताः अग्रे स्थापयति, अस्मिन् व्यापारिक-रोबोट्-विकासः अपि अन्तर्भवति, अर्थात् तेषां कार्यक्षमता, यत् आदान-प्रदानेषु एव सीमितं भवति, यस्मिन् भाषायां सहायकः लिखितः आसीत्, तत् दृष्ट्वा। निम्नलिखित भाषाः सर्वाधिकं माङ्गल्याः सन्ति : MetaQuotes Language 5, C#, Java, Python तथा C++ इति । अन्तिमद्वयं सुलभतमं ज्ञातुं शक्यते।
प्रोग्रामिंग ट्रेडिंग रोबोट्स्: उपकरणानि, विकासाय भाषा
LUA पर Quik के लिए बॉट

विधि 2: एक्सेल स्प्रेडशीट् इत्यस्य उपयोगः

अस्याः पद्धतेः मुख्यः लाभः अस्ति यत् कार्यान्वयनस्य सरलता, सुलभता च अस्ति । ये आरम्भकानां कृते एतत् परिपूर्णम् अस्ति येषां प्रोग्रामिंग भाषाणां विषये विचारः नास्ति। स्वचालितनिवेशदलालं लिखितुं भवन्तः अत्यन्तं आदिमभाषायाः – VBA – इत्यनेन परिचिताः भवितुम् अर्हन्ति । वाक्यविन्यासः सुलभः अस्ति, अतः ज्ञातुं बहुकालं न लभ्यते।

एक्सेल स्प्रेडशीट् इत्यस्य उपयोगस्य दोषाः मन्दं कार्यं भवति तथा च व्यापारप्रणाल्यां रोबोट् इत्यस्य प्रवेशं कुर्वन् काश्चन समस्याः सन्ति ।

विधि 3: विश्लेषणात्मक मंचों का उपयोग

MetaStock अथवा WealthLab इत्यादीनां विश्लेषणात्मकमञ्चानां उपयोगेन रोबोट् व्यापारकार्यं न भवति, विकासप्रक्रियायाः समये तान् अनुकूलितुं महत्त्वपूर्णम् अस्ति। अस्याः पद्धतेः लाभाः ऐतिहासिकदत्तांशस्य आधारेण जाँचस्य क्षमता अस्ति, तथा च हानिः प्रणालीषु बहुधा विफलता भवति तथा च विकासप्रक्रियायां अतिरिक्तसाधनं संयोजयितुं आवश्यकता भवति

विधिः ४ : व्यापारिकरोबोटस्य विकासस्य प्रक्रियायां प्रोग्रामिंगभाषायाः उपयोगः

उपरि वर्णितसूचनायाः आधारेण वयं ज्ञातवन्तः यत् स्वचालितनिवेशदलालस्य निर्माणार्थं सर्वाधिकं लोकप्रियाः माङ्गल्याः च सन्ति जावा, पायथन्, सी#, सी++ इत्यादयः प्रोग्रामिंगभाषाः सॉफ्टवेयर पद्धतिद्वारा विशेषरूपेण लिखितानां प्रणाल्याः मुख्यं लाभं उच्चवेगः, कार्यक्षमता च अस्ति । उपयोक्ता अपि अनुकूलितुं शक्नोति, भिन्नसूत्राणां उपयोगं कर्तुं शक्नोति तथा च स्वव्यापारे मौलिकरणनीतिकचरणं प्रयतितुं शक्नोति। भवान् अन्तर्जालमाध्यमेन आवश्यकसूत्राणि अन्विष्य स्वस्य व्यापाररणनीत्यां प्रतिस्थापयितुं शक्नोति, कतिपयानि सम्पत्तिः गृहीत्वा । अतः, वयं चिन्तितवन्तः यत् भवतः स्वस्य व्यापारिकरोबोट् कथं विकसितव्यम् अस्ति तथा च अस्य कृते किं आवश्यकम् इति। विकासप्रक्रिया तावत् जटिला नास्ति, परन्तु तस्मिन् कृता किञ्चित् त्रुटिः व्यापारिणः हानिम् अकुर्वन् इति अवगन्तुं महत्त्वपूर्णम्,

info
Rate author
Add a comment