विण्डोस् इत्यत्र सेटिङ्ग्स् रक्षन् opexbot कथं अपडेट् कर्तव्यम्

मया भवद्भ्यः उक्तं यत् अत्र
विण्डोज इत्यत्र opexbot कथं संस्थाप्यते | यदि भवतां समीपे पूर्वमेव opexbot संस्थापितम् अस्ति तर्हि तस्य अद्यतनीकरणस्य विषये प्रश्नः उत्पद्यते येन व्यापारिकरोबोट्-इत्यस्य नूतना कार्यक्षमता उपलब्धा भवति । तत्र सार्धद्विमार्गः । स्वचालितं, मैनुअल् तथा पुनः स्थापना।

1. पुनः स्थापना

अन्तिमेन आरभ्यताम्। अद्यतनीकरणाय भवान् यस्मिन् पुरातनपुटे opexbot संस्थापितम् अस्ति तत् विलोप्य पुनः संस्थापयति । अद्यापि तस्मिन् एव आदेशपङ्क्तौ, यत्र भवता opexbot संस्थापितम् अस्ति तत्र पुटं गच्छन्तु । भवान् तत् विलोपयति तथा च अस्य पद्धतेः सूक्ष्मता अस्ति यत् संस्थापनानन्तरं भवन्तः Tinkoff api कृते सक्रियकरणसङ्केतं टोकनं च पुनः प्रविष्टुं प्रवृत्ताः भविष्यन्ति ।

2. सेटिङ्ग्स् रक्षन् पुनः संस्थापनम्

सेटिङ्ग्स् सञ्चिकाः  opexbot/node_modules/tinkofftradingbotconnector/data/. पुनः संस्थापनात् पूर्वं, पुटस्य सम्पूर्णं सामग्रीं वा , रक्षन्तु tokens.json। तदनन्तरं पूर्वपरिच्छेदे इव पुनः संस्थाप्य सञ्चिकाः पुनः प्रत्यागच्छतु ।

3. स्वचालितम्

यत्र opexbot फोल्डर् अस्ति, तत्र आदेशं निष्पादयन्तु wget https://opexflow.com/updatelocalbot -O updatelocalbot.shततः आदेशेन सह सञ्चिकां स्वयं चालयन्तु ./updatelocalbot.shइदं सेटिङ्ग्स् रक्षन् Opexbot अपडेट् करिष्यति । तथा च यदि opexbot संस्थापितम् नास्ति तर्हि संस्थाप्य प्रारम्भं करिष्यति ।  

Pavel
Rate author
Add a comment