व्यापारे आयत: चार्टे कथं दृश्यते, व्यापाररणनीतयः

Методы и инструменты анализа

व्यापारे आयत – किम् अस्ति, चार्टे कथं दृश्यते, व्यापाररणनीतयः। व्यापारिकं आयतं प्रसिद्धेषु लोकप्रियेषु च आकृतीषु अन्यतमम् अस्ति । विभिन्नेषु विपण्येषु व्यापारं कुर्वन्तः व्यापारिनः तेन मार्गदर्शिताः भवन्ति । चार्टे आयतप्रतिमानं दृष्ट्वा व्यापारी अवगन्तुं शक्नोति यत् अस्मिन् क्षणे बोलीदातारः अनिर्णयात्मकाः सन्ति, परन्तु शीघ्रं वा पश्चात् वा एषा अवधिः समाप्तः भविष्यति तथा च प्रवृत्तिः दत्तायां दिशि स्वस्य गतिं निरन्तरं करिष्यति।
व्यापारे आयत: चार्टे कथं दृश्यते, व्यापाररणनीतयः

चार्ट पर आयत आकृति की गणना कैसे करें – सही व्याख्या

आयतस्य व्याख्या चार्ट् मध्ये कर्तुं अत्यन्तं सुलभम् अस्ति । मूल्यचार्टं समेकयन् समर्थनप्रतिरोधस्तरैः सीमितं च पार्श्वगलियारा इव दृश्यते। सामान्यतः प्रतिमानं मूल्येन प्रतिरोधस्तरं मारयित्वा आरभ्यते यदि प्रवृत्तिः उपरि अस्ति अथवा यदि अधः अस्ति तर्हि समर्थनस्तरं मारयति। ततः मूल्यं पुनः विपरीतस्तरं प्रति लुठति। तदनन्तरं मूल्यं द्वयोः स्तरयोः मध्ये एकस्मिन् नालिकायां भवति, तस्मिन् च गच्छति यावत् अन्ते तेषु एकं भित्त्वा न गच्छति । यावत् मूल्यं स्तरं भग्नं भवति तथा च अग्रिमः मोमबत्ती चैनलस्य बहिः निमीलति तावत् प्रतिरूपस्य समाप्तेः विषये वक्तुं असम्भवम्। तत्सह आयतं यथा संकीर्णं भवति तथा मूल्यं स्तरं यावत् अधिकं गतिं भङ्गयति। https://articles.opexflow.com/विश्लेषण-विधयः-उपकरणाः/svechnye-formacii-v-trajdinge.htm वैसे, न सर्वदा आयतं स्वतन्त्राकृतिरूपेण कार्यं करोति। बहुधा अन्यस्य प्रसिद्धस्य प्रतिमानस्य घटकः भवति –
ध्वजः . आयतस्य पूर्वं दीर्घं ऊर्ध्वं अधः वा गतिः भवति, समर्थनस्तरं वा प्रतिरोधस्तरं वा (प्रवृत्त्यानुसारं) प्राप्नोति इति तथ्येन ध्वजस्य परिचयः कर्तुं शक्यते भविष्ये मूल्यं स्तरयोः मध्ये समेकितं भवति तथा च विच्छेदपर्यन्तं उतार-चढावः भवति, यत्, नियमतः, प्रारम्भिक आवेगेन निर्धारितं प्रवृत्तिं निरन्तरं करोति
व्यापारे आयत: चार्टे कथं दृश्यते, व्यापाररणनीतयः

“आयत” आकृति के घटक तत्व।

व्यापारिक आयत में “शिखर” एवं “पतने” होते हैं। तेषु त्रयः न्यूनाः न भवेयुः, यद्यपि केचन विश्लेषकाः व्यापारे आयतप्रतिमानं द्वयोः उच्छ्वासयोः अनन्तरं तथैव विचारयितुं आरभन्ते । एतादृशानां बिन्दुनां अधिकतमसंख्या कथमपि सीमितं न भवति । तथापि अनुभविनो व्यापारिणः जानन्ति यत् तेषां बहुधा न भविष्यति। प्रायः मूल्यं सीमारेखाः अनेकवारं स्पृशति, ततः तान् भङ्गयति । खण्डानां विषये किम् ? द्रष्टुं शक्यते यत् यथा यथा आयतस्य निर्माणं भवति तथा तथा आयतनं क्रमेण न्यूनीभवति, यावत् प्रतिमानस्य समाप्तिः भवति तावत् आयतनं न्यूनतममपि प्राप्तुं शक्नोति

भङ्गः प्रायः आयतनयोः तीव्रवृद्ध्या सह भवति । यदि भङ्गः अभवत्, परन्तु मात्राः न वर्धिताः, तर्हि भङ्गः मिथ्या आसीत् इति अधिका सम्भावना वर्तते । परन्तु सत्यस्य असत्यस्य वा भङ्गस्य गणनायां केवलं आयतनेषु एव ध्यानं दत्तुं न योग्यम् । प्रायः एतत् भवति यत् सफलविच्छेदः आयतनेषु महत्त्वपूर्णपरिवर्तनेन सह न भवति, अतः एकदा एव अनेकसूचकानाम् उपरि ध्यानं दत्तुं श्रेयस्करम्

“आयत” के प्रकार।

ऊर्ध्वप्रवृत्तेः अथवा अवनतिप्रवृत्तेः आधारेण आयतक्रमशः वृद्धिशीलः अथवा मन्दप्रवृत्तिः भवितुम् अर्हति ।

बुलिश पैटर्न

व्यापारे एकः वर्धमानः आयतः अवनतिप्रवृत्तेः समये निर्मितः भवति । अस्मिन् सति प्रतिरोधरेखायाः भङ्गस्य अनन्तरं स्थितिं बन्दं कर्तुं वर्धमानव्यापारिणः दीर्घकालं गन्तुं प्रवृत्ताः भवन्ति ।
व्यापारे आयत: चार्टे कथं दृश्यते, व्यापाररणनीतयः

मंदी के पैटर्न

अस्मिन् परिस्थितौ तस्य विपरीतम् एव अस्ति, ये व्यापारिणः मन्दस्थानं गृह्णन्ति ते शॉर्ट्स् उद्घाटयितुं प्रवृत्ताः भवन्ति तथा च समर्थनरेखां भङ्गयितुं मूल्यस्य प्रतीक्षां कुर्वन्ति। तदनुसारं व्यापारे मन्दप्रवृत्तेः समये मन्दता आयतस्य निर्माणं भवति ।
व्यापारे आयत: चार्टे कथं दृश्यते, व्यापाररणनीतयः

व्यापारिणां कृते तकनीकीविश्लेषणे आयतप्रतिमानस्य उपयोगः कथं भवति

Technical Analysis इत्यस्मिन् Rectangle Pattern इत्यस्य उपयोगं कुर्वन्तु
सरल पर्याप्त। आरम्भार्थं तस्य निर्माणात् पूर्वं का प्रवृत्तिः आसीत् – आरोहणं वा अवरोहणं वा इति अवगन्तुं योग्यम् । चार्ट् मध्ये अन्ये, अधिकमहत्त्वपूर्णाः प्रतिमानाः सन्ति वा इति अपि द्रष्टुं योग्यम् अस्ति । अग्रिमः सोपानः समर्थनरेखाः प्रतिरोधरेखाः च चिन्त्यन्ते । प्रतिमानस्य अन्तः मूल्यस्य उच्चनीचतां चिह्नित्वा एतत् कर्तुं सुलभम् । अपि च, व्यापारिणः केवलं ब्रेकआउट् प्रतीक्षितुं आवश्यकम् अस्ति। एतत् घटितम् इति निश्चयार्थं अतिरिक्तरूपेण दोलकानाम् उपयोगः करणीयः । पदस्य प्रवेशबिन्दुः “ब्रेकथ्रू” मोमबत्तीयाः समापनम् भविष्यति । अवश्यं, “आयतरूपेण” व्यापारस्य अन्ये उपायाः सन्ति ये समग्रव्यापाररणनीत्यानुसारं भिन्नाः भवन्ति । https://articles.opexflow.com/विश्लेषण-विधि-और-उपकरण/osnovy-i-विधि-texnicheskogo-trajdinga.htm

किं प्रतिमानस्य अन्तः व्यापारस्य योग्यम् अस्ति ? अस्मिन् स्कोरे विशेषज्ञानाम् सर्वसम्मतिः नासीत् । वस्तुतः प्रत्येकं प्रकरणं सर्वथा व्यक्तिगतं भवति। यदि उच्चतमस्य न्यूनतमस्य च मूल्यस्य मध्ये परिधिः लघुः भवति तर्हि आयतस्य अन्तः व्यापारस्य अल्पः अर्थः भवति । तान् प्रकरणान् व्यतिरिक्तं, अवश्यं, यदा व्यापारिणः केनचित् प्रकारेण
स्कैल्पिंग् इत्यत्र रुचिं न लभते .

यदि समर्थनस्य प्रतिरोधस्य च स्तरस्य अन्तरं महत्त्वपूर्णं भवति, तथा च प्रतिमानं पर्याप्तकालं यावत् विकसितं भवति, तर्हि तस्य अन्तः व्यापारः सर्वथा सम्भवः एतत् कर्तुं भवन्तः पार्श्वप्रवृत्त्या व्यापारस्य नियमानाम् अनुसरणं कुर्वन्तु ।
व्यापारे आयत: चार्टे कथं दृश्यते, व्यापाररणनीतयः

पैटर्न के पक्ष एवं विपक्ष

आयतं लोकप्रियव्यापारप्रतिमानम् अस्ति । एतत् अस्य अनेकानाम् प्रमुखलाभानां कृते ऋणी अस्ति : १.

  1. इदं कस्मिन् अपि विपण्ये द्रष्टुं शक्यते : स्टॉक्, मुद्रा इत्यादिषु । आकृति सर्वथा सार्वभौमिक है।
  2. व्यापारे आयतप्रतिमानं चार्टे सर्वदा सुलभतया ज्ञातुं शक्यते, नियमतः, तत् तत्क्षणमेव दृष्टिम् आकर्षयति, अनुभवहीनः आरम्भकः अपि तत् सम्भालितुं शक्नोति।
  3. आकृतिः न केवलं सुलभतया ज्ञातुं शक्यते, अपितु तया सह कार्यं कर्तुं अपि अत्यन्तं सुलभं भवति, विशेषातिरिक्तज्ञानं कौशलं च विना। स्थानं उद्घाटयितुं समापनार्थं च बिन्दून् अन्वेष्टुं कस्यचित् व्यापारिणः कृते कठिनं न भवति, भवेत् सः दीर्घं वा लघु वा व्यापारं करोति।

व्यापारे आयत: चार्टे कथं दृश्यते, व्यापाररणनीतयः अस्य आकङ्कस्य किमपि हानिः अस्ति वा ? दुर्भाग्यवशः हाँ। अस्य मुख्यः दोषः मिथ्या-विच्छेदस्य सर्वदा विद्यमानः जोखिमः अस्ति । यदि कश्चन व्यापारी चार्ट् मध्ये तान् निर्धारयितुं न जानाति तर्हि आयतस्य उपयोगेन तस्य हानिः अपि भवितुम् अर्हति । आयतस्य अन्यः दुष्परिणामः अस्ति यत् एतत् केवलं तुल्यकालिकदीर्घकालपरिधिषु एव सम्यक् कार्यं करोति । ये अल्पकालपरिधिषु व्यापारं कर्तुं रोचन्ते तेषां कृते आयतं बहु लाभं न दास्यति।

त्रुटियाँ एवं जोखिम

आयतस्य उपयोगेन व्यापारे किं किं दोषान् जनयितुं शक्नोति ? तेषु अधिकांशः भङ्गस्य मिथ्यापरिभाषायाः सम्बन्धः अस्ति तथा च, फलतः, ​​स्थितिं उद्घाटयितुं क्षणस्य गलतविकल्पः । एतस्य परिहाराय आयतस्य शरीरे उच्चमात्रा, दीर्घविटयुक्तानि मोमबत्तयः इत्यादीनां मिथ्याभङ्गचिह्नानां प्रयोगः एव पर्याप्तः अन्यः मनसि स्थापनीयः विषयः अस्ति यत् आयतं सर्वदा मूलगति-प्रवृत्ति-सम्बद्धं न तिष्ठति । प्रायः यदि आकृतिः पर्याप्तकालं यावत् निर्मितः भवति तर्हि प्राथमिक आवेगस्य तस्मिन् महत्त्वपूर्णः प्रभावः न भवति । प्रारम्भिकप्रवृत्तिं न कृत्वा भङ्गः कस्यापि दिशि भवितुं शक्नोति इति भावः । आयतस्य विशेषता अपि व्यापारे प्रतिमानस्य सामान्यजोखिमानि सन्ति । अत्र एतत् अवगन्तुं योग्यं यत् व्यापाररणनीत्याः पृथक्कृत्य प्रतिमानाः कार्यं न कुर्वन्ति । यथा अन्यस्य कस्यचित् प्रतिरूपस्य पृष्ठतः, आयतस्य पृष्ठतः विपण्यस्य कश्चन तर्कः, विक्रेतृणां क्रेतॄणां च व्यवहारः अस्ति । यदि व्यापारी केवलं ज्यामितीयं आकृतिं पश्यति तर्हि सः प्रतिरूपस्य सफलतया उपयोगं कर्तुं न शक्नोति । व्यापार में आयत – व्यापार रणनीतियाँ: https://youtu.be/0z1dL_iQ_i8

विशेषज्ञ मत

व्यापारे आयतस्य उपयोगस्य विषये विशेषज्ञाः भिन्नाः स्थानानि धारयन्ति । जॉन् मर्फी इत्यनेन प्रतिमानस्य अन्तः व्यापारं कर्तुं न भयम् इति अनुशंसितम्। सः एतत् व्याख्यायते यत् अस्मिन् सन्दर्भे व्यापारी येषां न्यूनानां जोखिमानां सम्मुखीभवति, मूल्यं अद्यापि समेकनरेखाभिः सीमितम् अस्ति। भङ्गः भवति चेदपि व्यापारिणः प्रवृत्तिदिशि व्यापारस्य अवसरः सर्वदा भविष्यति । अलेक्जेण्डर् एल्डरः आयतस्य अन्तः व्यापारं कुर्वन् मूल्यं तस्य किनारेभ्यः पुनः उत्थापयितुं रणनीतिं प्रयोक्तुं सल्लाहं दत्तवान् । सः आह यत् मूल्यानां समेकनस्य समये भवान् उत्तमं अल्पकालीनस्थानानि उद्घाटयितुं शक्नोति। एल्डरः समर्थनरेखायां क्रयणं मूल्यरेखा प्रतिरोधस्तरं प्राप्नोति तदा विक्रयणं च सुझातवान्, यत् एतत् वास्तवतः अभवत् इति अवगन्तुं सः दोलकानाम् अन्येषां सूचकानाम् उपयोगं कर्तुं सल्लाहं दत्तवान्। अपि च भविष्यत्प्रवृत्तौ भ्रमः न भवेत् इति कृते ।
व्यापारे आयत: चार्टे कथं दृश्यते, व्यापाररणनीतयः परन्तु जैक् श्वैगरः आयतस्य अन्तः व्यापारं कर्तुं न अनुशंसति। विशेषज्ञः ब्रेकआउट्-स्थानानि अन्वेष्टुं सर्वं ध्यानं केन्द्रीक्रियताम् इति अनुशंसति। आसन्नस्य भङ्गस्य एकं मुख्यं लक्षणं सः कालकारकं वदति । यथा यथा दीर्घकालं प्रतिरूपं वर्तते तथा तथा शीघ्रमेव समाप्तस्य सम्भावना अधिका भवति। सः प्रतिमानस्य अन्तः अस्थिरतायाः न्यूनतां अपि भङ्गस्य संकेतं वदति । जोखिमान् न्यूनीकर्तुं श्वैगरः सल्लाहं ददाति यत् ब्रेकआउटस्य पुष्टीकरणस्य प्रतीक्षां कुर्वन्तु तथा च यावत् एतानि पुष्टयः न दृश्यन्ते तावत् स्थानानि न उद्घाटयन्तु।

info
Rate author
Add a comment

  1. Гусев В.П.

    Словесный понос. не более. Треп по материалам Мэрфи – это 40 лет назад. Рынок давно поменялся.

    Reply
    1. Pavel

      Как точно вы охарактеризовали свой комментарий.

      Reply
    2. Pavel

      А если по делу, то видел ваши труды и телеграм. Вы явно можете больше и лучше написать то что имели ввиду изначально, но почему-то высказались в такой неконструктивной форме.

      Reply