तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न

Методы и инструменты анализа

व्यापारस्य मुख्यं तत्त्वं चार्ट्स् सन्ति ये कालान्तरे मूल्यानि प्रदर्शयन्ति । प्रथमदृष्ट्या चार्ट्स् साधारणानि अव्यवस्थितानि भग्नरेखाः इव भासन्ते, किमपि आश्रयं विना, मूल्यस्य उतार-चढावः च यादृच्छिकः भवति, परन्तु ते न सन्ति गणितीयसांख्यिकीयस्य विश्लेषणस्य च सिद्धान्ताधारितविशेषतकनीकीसाधनानाम् सहाय्येन च चार्ट्स्-विश्लेषणं कृत्वा मूल्यपरिवर्तनेषु गुप्तप्रतिमानानाम्, तेषां परिवर्तनस्य प्रवृत्तीनां च पहिचानं कर्तुं, शेयर-विनिमयस्य मूल्यानि कथं भविष्यन्ति इति उच्चसंभाव्यतया पूर्वानुमानं कर्तुं च शक्यते अग्रिमे क्षणे परिवर्तनं कुर्वन्तु, येन भवन्तः लाभप्रदव्यवहारं कर्तुं शक्नुवन्ति।
तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्नअनेकवर्षीयव्यापारानुभवस्य आधारेण विशेषज्ञाः अनुभवजन्यरूपेण विश्लेषणात्मकरूपेण च चार्टे अनेकानाम् आकृतीनां पहिचानं कृतवन्तः, ये चार्टस्य व्यवहारस्य सम्भाव्यविकल्पेषु एकस्य उच्चसंभाव्यतया भविष्यवाणीं कुर्वन्ति – उदाहरणार्थं, निरन्तरता वा प्रवृत्तिपरिवर्तनं वा। भवन्तः प्रायः तान् अस्मिन् तथ्येन ज्ञातुं शक्नुवन्ति यत् ते अत्यन्तं तीक्ष्णतया परिकल्पिताः सन्ति तथा च शेषचार्टतः विशिष्टाः सन्ति, अपि च प्रवृत्तिस्य मध्ये सन्ति । अस्मिन् लेखे तेभ्यः तानि आँकडानि विचारयिष्यामः ये प्रवृत्तेः निरन्तरताम् सूचयन्ति, यतः ज्ञायते यत् सफलतायै व्यापारिणः प्रवृत्तिदिशि व्यापारस्य आवश्यकता वर्तते एतान् प्रतिमानं ज्ञात्वा सः न्यूनतमजोखिमयुक्तेषु उच्चतममूल्येषु विक्रयस्थानानि आत्मविश्वासेन उद्घाटयितुं शक्नोति।

ध्वजा

तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न

“ध्वज” पर व्यापार कैसे करें।

प्रवृत्तिः यस्मिन् दिशि गच्छति तत् निर्धारितं भवति अतः मूल्यस्य परिमाणात्मकगुणकं प्रति एव ध्यानं दत्तव्यम् । प्रतिमानस्य निर्माणानन्तरं मूल्यलक्ष्यं ध्वजस्तम्भस्य ऊर्ध्वतां निर्धारयित्वा गणयितुं शक्यते । इदमपि विचारणीयम् यत् ध्वजस्य एव अधिकतमः परिमाणः प्रायः पञ्चभ्यः ज़िग्ज़ैग्भ्यः अधिकः न भवति, तदनन्तरं पञ्चमे दिनाङ्के मूल्यं आकृतेः परं गच्छति तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न

किलम्

तीक्ष्णमूल्यपरिवर्तनानन्तरं निर्मितं भवति, यदा तु पेनन्टसदृशी आकृतिः निर्मीयते, परन्तु उतार-चढावानि निर्मायमानः त्रिकोणः पूर्णतया न निर्मितः इति भेदेन अस्य तत्त्वस्य प्रवृत्तिविपरीतदिशि प्रवणता भवति ।
तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्नयथा अन्ये पूर्वोक्ताः आकृतयः, अयं च आरोहणः अवरोहणः च भवितुम् अर्हति । उदयमानस्य किलस्य सति तस्य ऊर्ध्वं प्रवणता भवति, परन्तु एतादृशः आकृतिः अधःप्रवृत्तेः निरन्तरताम् दर्शयति । तथा च विपरीतम् – यदि पतन्तं किलं अधः तिर्यक् भवति तर्हि एतत् ऊर्ध्वगतिः निरन्तरं भविष्यति इति संकेतः अस्ति। व्यापारपद्धत्या एषा आकृतिः तस्याः उपजातेः आधारेण भिद्यते यस्याः सह वयं व्यवहारं कुर्मः – आरोहणं अवरोहणं वा ।

बढ़ते किल व्यापार।

“समर्थनम्” इति अपि उच्यमानस्य किलस्य अधः रेखा भग्नस्य अनन्तरं व्यापारं आरभ्यत इति योग्यम् अस्ति । ततः विक्रयणार्थं स्थितिं प्रकाशयितुं आवश्यकम्। “प्रतिरोध” के ऊपर अपने स्टॉप लॉस रखें। एवं सति take profit आकृतेः परिमाणात् अधिकं भवितुमर्हति ।

तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न
एक बढ़ते पच्चर के साथ व्यापार।

पतन्त्याः किलस्य व्यापारः

मूल्यं ऊर्ध्वरेखां भग्नं कृत्वा वयं विपण्यं प्रविशामः। वयं wedge आकारात् बृहत्तरं take profit सेट् कुर्मः तथा च अधः रेखायाः अधः stop loss स्थापयामः ।
तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न

त्रिकोणम्

त्रिकोणः त्रिकोणस्य आकारस्य समोच्चयस्य अन्तः ज़िगज़ैग् उतार-चढावः इव दृश्यते । अधिकांशतया मुख्यप्रवृत्तेः अन्ते एव निर्मितं भवति । त्रिकोणानां आकारप्रकारः संकेतबलं च भिन्नं भवति ।
तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न

आकृति के आकार के आधार पर प्रकार

आरोहणत्रिकोणेषु समरूपतायाः अक्षस्य सकारात्मकप्रवणता भवति । अवरोहणत्रिकोणेषु समरूपतायाः अक्षस्य ऋणात्मकप्रवणता भवति । सममितत्रिकोणानां कृते सममिताक्षः कालअक्षस्य समानान्तरः भवति अर्थात् तस्य प्रवणता नास्ति । सममित त्रिकोण एक प्रबल प्रवृत्ति निरन्तरता सूचक है।

तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न
आरोही एवं अवरोही त्रिकोण

व्यापारं कथं करणीयम्

त्रिकोणस्य व्यापारस्य मार्गः प्रचलितप्रवृत्तेः आधारेण भवति । यस्मिन् सन्दर्भे मन्दप्रवृत्तौ आरोहणत्रिकोणः दृश्यते, अथवा वर्धमानप्रवृत्तौ अवरोहणत्रिकोणः दृश्यते, तदा प्रवृत्तिः न्यूनबलं भविष्यति तदा प्रवृत्तिः निरन्तरं भविष्यति इति अवगन्तुं एकः त्रिकोणः पर्याप्तः नास्ति। तथा च तद्विपरीतम् : वृद्धिप्रवृत्तौ आरोहणत्रिकोणेन सह मन्दप्रवृत्तौ च अधोमुखेन सह एकः प्रबलः संकेतः प्रकटितः भवति। अन्येषु आकृतीषु दृष्टाः एव प्रतिमानाः ज्ञायन्ते-

  1. यदि पञ्चाधिकाः तरङ्गाः सन्ति तर्हि भङ्गस्य अनन्तरं मूल्यं शीघ्रं वर्धयिष्यति इति अधिकतया सम्भाव्यते।
  2. यावत् पूर्वं भङ्गः भवति तावत् प्रवृत्तिः प्रबलः भवति ।

अपि च पूर्वाङ्कानां इव मूल्यविच्छेदस्य पुष्टिः कृता चेत् एव त्रिकोणेषु व्यापारः श्रेयस्करः ।
तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न

तेजी आयत

तेजी आयत एकः प्रवृत्तिनिरन्तरताप्रतिमानः अस्ति यः तस्मिन् क्षणे निर्मितः भवति यदा प्रबल-उत्थान-प्रवृत्तेः समये मूल्यपरिवर्तने विरामः भवति, अपि च समानान्तररेखाभ्यः परं न गत्वा किञ्चित्कालं यावत् दोलति – उतार-चढावस्य सीमां सूचयति तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्नतदनन्तरं पुनः प्रवृत्तिः उपरि गच्छति। एतादृशेषु एव परिस्थितिषु प्रवृत्तिनिरन्तरताप्रतिमानं निर्मीयते, यत् व्यापारे “बुलिश आयत” इति नाम्ना प्रसिद्धम् अस्ति । आयतस्य द्वौ संस्करणौ स्तः – वृषभः मन्दगतिः च, तथापि अन्येषां अधिकांश आकृतीनां इव । अस्मिन् लेखे वयं वृषभत्वं विचारयिष्यामः, यतः एव वर्तमानप्रवृत्तिः निरन्तरं भवितुं शक्यते इति संकेतः । वयं तान् परिचययितुं पद्धतीः पश्यामः, तथैव ते मार्गाः, रणनीतयः, रणनीतयः च पश्यामः ये वर्धमानस्य आयतप्रतिमानस्य उपयोगेन व्यापारं कर्तुं सर्वोत्तमाः सन्ति।तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्नसरलस्य आकारस्य कारणात् चार्ट् मध्ये अस्य अन्वेषणं परिचयः च अतीव सुलभः अस्ति । इदं कीदृशं दृश्यते इति वदामः : ज़िग्ज़ैग् रूपेण दोलनानि, एकेन आयताकारसमोच्चयेन परिसीमिताः येषु परस्परविपरीतौ ऋजुरेखाद्वयं भवति तथा च कालअक्षस्य समानान्तरं भवति आयताकारस्य परिधिमध्ये समेकितस्य मूल्यस्य पूर्वं पश्चात् च तीक्ष्णं कूर्दनं कृतवान् । आकृतिः तदा आरभ्यते यदा मूल्यं निर्दिष्टे परिधिमध्ये उतार-चढावम् आरभते, तथा च यदा एकं सीमां – रेखासु एकं – भङ्गयति तदा समाप्तं भवति

एक तेजी आयत के लिए व्यापार विधियाँ

प्रथम विधि

एकं सौदान् उद्घाटयन्। ऊर्ध्वसीमायाः, प्रतिरोधरेखायाः उपरि मोमबत्ती निमीलितस्य तत्क्षणमेव विपण्यां प्रवेशः आवश्यकः । अर्थात् भवन्तः क्रयणस्थानं स्थापयितव्यं यदि सौदाः दीर्घः भवति। स्टॉप लॉस् समर्थनस्तरस्य अधः एव स्थापनीयम्, यत् चार्ट् मध्ये अधः रेखायाः सूचितम् अस्ति । भवद्भिः लाभस्तरं निम्नलिखितरूपेण सेट् कर्तव्यम् : आकृतेः ऊर्ध्वतां गृहीत्वा लाभस्तरं प्रतिरोधस्तरात् (ऊर्ध्वरेखा) उपरि समाने दूरे सेट् कर्तव्यम् ।
तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न

द्वितीया विधिः

क्रियाणां एल्गोरिदम् प्रथमपद्धत्या यथा आरभ्यते तथा एव आरभ्यते – भवद्भिः प्रथमं प्रतीक्षितव्यं यावत् मोमबत्ती प्रतिरोधस्तरस्य निमीलितं न भवति, तत् भङ्गयित्वा ततः भवन्तः तस्मिन् क्षणे क्रय-आदेशं उद्घाटयितुं आवश्यकं यदा मूल्यं प्रतिरोध-स्तरं प्रति पतति पुनः वर्धयितुं आरभते (अस्मिन् क्षणे प्रतिरोध-रेखा नूतन-आयत-आकृतेः समर्थन-रेखायां परिणमति)। प्रतिरोधरेखायाः (नवीन) किञ्चित् अधः स्टॉप लॉस् स्थापनीयम्।

लाभस्तरं कथं निर्धारयितव्यम्

प्रथमे पद्धत्या इव प्रतिरोधस्तरात् उपरि आकृति-उच्चतायाः दूरे लाभ-स्तरं निर्धारयितुं आवश्यकम् । तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्नवृषभयुक्तः आयतः उर्ध्वप्रवृत्तेः निरन्तरताप्रतिमानः अस्ति, यः दर्शयति यत् लाभप्रदरूपेण किं क्रेतुं शक्यते । प्रतिरोधरेखायाः भङ्गस्य अनन्तरं (व्यापारस्य प्रथमपद्धत्यानुसारं) दीर्घव्यापारं उद्घाटयितुं शक्यते, अथवा यदा तदनन्तरं मूल्यम् अपि अस्मात् स्तरात् उच्छ्वासं करोति, तदा तत् नूतनसमर्थनरेखायां परिणमयति (बुलिशस्य उपरि व्यापारस्य द्वितीया पद्धतिः आयत) स्टॉप लॉस को निम्न समर्थन रेखा (व्यापार पद्धति 1) के तहत रखा जाना चाहिए, या oa एक नई समर्थन रेखा बनने के बाद ऊपरी प्रतिरोध रेखा के नीचे रखना चाहिए (बुलिश आयत व्यापार पद्धति 2)। लाभस्तरं आकृतिस्य ऊर्ध्वतातुल्यदूरे, ऊर्ध्वप्रतिरोधरेखायाः उपरि स्थापनीयम् । तकनीकी विश्लेषण में प्रवृत्ति निरन्तरता पैटर्न, कैसे खोजें एवं व्यापार कैसे करें: https://youtu.be/9p6ThSkgoBM

निगमन

यद्यपि उपर्युक्तप्रतिमानानाम् उपयोगेन अन्वेषणं तदनन्तरं च व्यापारः सटीकं विज्ञानं न भवति, अपितु केवलं \u200b\u200bगणितस्य सांख्यिकीयक्षेत्रस्य अस्ति, यत् मूल्यपरिवर्तनस्य अनुमानितपूर्वसूचना एव ददाति, तथापि तेषां परिचये अभ्यासः करणीयः अस्ति, यतः एतेन प्रकारेण भवन्तः प्रतिमानं बहु अधिकवारं प्राप्नुवन्ति, तथा च तेषां अर्थं ज्ञात्वा भवन्तः सम्यक् भविष्यवाणयः कर्तुं सहायकाः भविष्यन्ति तथा च सर्वाधिकसंभावनायुक्तेभ्यः न्यूनतमजोखिमयुक्तेभ्यः व्यापारेभ्यः अधिकतमं मूल्यं प्राप्तुं च साहाय्यं करिष्यति। अपि च, एते आँकडा: न केवलं प्रवृत्तिनिरन्तरसंकेतरूपेण कार्यं कर्तुं शक्नुवन्ति, अपितु मूल्यलक्ष्याणि अपि दर्शयितुं शक्नुवन्ति, यत् तर्कसंगततया विचारपूर्वकं च व्यापारस्य समीपं गच्छन् व्यापारिणः कृते अपि महत्त्वपूर्णम् अस्ति। अन्ततः एतेषां आँकडानां उपयोगः, सांख्यिकीयदृष्ट्या अधिकं लाभं जनयति।

info
Rate author
Add a comment