व्यापारस्य मुख्यं तत्त्वं चार्ट्स् सन्ति ये कालान्तरे मूल्यानि प्रदर्शयन्ति । प्रथमदृष्ट्या चार्ट्स् साधारणानि अव्यवस्थितानि भग्नरेखाः इव भासन्ते, किमपि आश्रयं विना, मूल्यस्य उतार-चढावः च यादृच्छिकः भवति, परन्तु ते न सन्ति गणितीयसांख्यिकीयस्य विश्लेषणस्य च सिद्धान्ताधारितविशेषतकनीकीसाधनानाम् सहाय्येन च चार्ट्स्-विश्लेषणं कृत्वा मूल्यपरिवर्तनेषु गुप्तप्रतिमानानाम्, तेषां परिवर्तनस्य प्रवृत्तीनां च पहिचानं कर्तुं, शेयर-विनिमयस्य मूल्यानि कथं भविष्यन्ति इति उच्चसंभाव्यतया पूर्वानुमानं कर्तुं च शक्यते अग्रिमे क्षणे परिवर्तनं कुर्वन्तु, येन भवन्तः लाभप्रदव्यवहारं कर्तुं शक्नुवन्ति।
ध्वजा
“ध्वज” पर व्यापार कैसे करें।
प्रवृत्तिः यस्मिन् दिशि गच्छति तत् निर्धारितं भवति अतः मूल्यस्य परिमाणात्मकगुणकं प्रति एव ध्यानं दत्तव्यम् । प्रतिमानस्य निर्माणानन्तरं मूल्यलक्ष्यं ध्वजस्तम्भस्य ऊर्ध्वतां निर्धारयित्वा गणयितुं शक्यते । इदमपि विचारणीयम् यत् ध्वजस्य एव अधिकतमः परिमाणः प्रायः पञ्चभ्यः ज़िग्ज़ैग्भ्यः अधिकः न भवति, तदनन्तरं पञ्चमे दिनाङ्के मूल्यं आकृतेः परं गच्छति
किलम्
तीक्ष्णमूल्यपरिवर्तनानन्तरं निर्मितं भवति, यदा तु पेनन्टसदृशी आकृतिः निर्मीयते, परन्तु उतार-चढावानि निर्मायमानः त्रिकोणः पूर्णतया न निर्मितः इति भेदेन अस्य तत्त्वस्य प्रवृत्तिविपरीतदिशि प्रवणता भवति ।
बढ़ते किल व्यापार।
“समर्थनम्” इति अपि उच्यमानस्य किलस्य अधः रेखा भग्नस्य अनन्तरं व्यापारं आरभ्यत इति योग्यम् अस्ति । ततः विक्रयणार्थं स्थितिं प्रकाशयितुं आवश्यकम्। “प्रतिरोध” के ऊपर अपने स्टॉप लॉस रखें। एवं सति take profit आकृतेः परिमाणात् अधिकं भवितुमर्हति ।
पतन्त्याः किलस्य व्यापारः
मूल्यं ऊर्ध्वरेखां भग्नं कृत्वा वयं विपण्यं प्रविशामः। वयं wedge आकारात् बृहत्तरं take profit सेट् कुर्मः तथा च अधः रेखायाः अधः stop loss स्थापयामः ।
त्रिकोणम्
त्रिकोणः त्रिकोणस्य आकारस्य समोच्चयस्य अन्तः ज़िगज़ैग् उतार-चढावः इव दृश्यते । अधिकांशतया मुख्यप्रवृत्तेः अन्ते एव निर्मितं भवति । त्रिकोणानां आकारप्रकारः संकेतबलं च भिन्नं भवति ।
आकृति के आकार के आधार पर प्रकार
आरोहणत्रिकोणेषु समरूपतायाः अक्षस्य सकारात्मकप्रवणता भवति । अवरोहणत्रिकोणेषु समरूपतायाः अक्षस्य ऋणात्मकप्रवणता भवति । सममितत्रिकोणानां कृते सममिताक्षः कालअक्षस्य समानान्तरः भवति अर्थात् तस्य प्रवणता नास्ति । सममित त्रिकोण एक प्रबल प्रवृत्ति निरन्तरता सूचक है।
व्यापारं कथं करणीयम्
त्रिकोणस्य व्यापारस्य मार्गः प्रचलितप्रवृत्तेः आधारेण भवति । यस्मिन् सन्दर्भे मन्दप्रवृत्तौ आरोहणत्रिकोणः दृश्यते, अथवा वर्धमानप्रवृत्तौ अवरोहणत्रिकोणः दृश्यते, तदा प्रवृत्तिः न्यूनबलं भविष्यति तदा प्रवृत्तिः निरन्तरं भविष्यति इति अवगन्तुं एकः त्रिकोणः पर्याप्तः नास्ति। तथा च तद्विपरीतम् : वृद्धिप्रवृत्तौ आरोहणत्रिकोणेन सह मन्दप्रवृत्तौ च अधोमुखेन सह एकः प्रबलः संकेतः प्रकटितः भवति। अन्येषु आकृतीषु दृष्टाः एव प्रतिमानाः ज्ञायन्ते-
- यदि पञ्चाधिकाः तरङ्गाः सन्ति तर्हि भङ्गस्य अनन्तरं मूल्यं शीघ्रं वर्धयिष्यति इति अधिकतया सम्भाव्यते।
- यावत् पूर्वं भङ्गः भवति तावत् प्रवृत्तिः प्रबलः भवति ।
अपि च पूर्वाङ्कानां इव मूल्यविच्छेदस्य पुष्टिः कृता चेत् एव त्रिकोणेषु व्यापारः श्रेयस्करः ।
तेजी आयत
तेजी आयत एकः प्रवृत्तिनिरन्तरताप्रतिमानः अस्ति यः तस्मिन् क्षणे निर्मितः भवति यदा प्रबल-उत्थान-प्रवृत्तेः समये मूल्यपरिवर्तने विरामः भवति, अपि च समानान्तररेखाभ्यः परं न गत्वा किञ्चित्कालं यावत् दोलति – उतार-चढावस्य सीमां सूचयति
एक तेजी आयत के लिए व्यापार विधियाँ
प्रथम विधि
एकं सौदान् उद्घाटयन्। ऊर्ध्वसीमायाः, प्रतिरोधरेखायाः उपरि मोमबत्ती निमीलितस्य तत्क्षणमेव विपण्यां प्रवेशः आवश्यकः । अर्थात् भवन्तः क्रयणस्थानं स्थापयितव्यं यदि सौदाः दीर्घः भवति। स्टॉप लॉस् समर्थनस्तरस्य अधः एव स्थापनीयम्, यत् चार्ट् मध्ये अधः रेखायाः सूचितम् अस्ति । भवद्भिः लाभस्तरं निम्नलिखितरूपेण सेट् कर्तव्यम् : आकृतेः ऊर्ध्वतां गृहीत्वा लाभस्तरं प्रतिरोधस्तरात् (ऊर्ध्वरेखा) उपरि समाने दूरे सेट् कर्तव्यम् ।
द्वितीया विधिः
क्रियाणां एल्गोरिदम् प्रथमपद्धत्या यथा आरभ्यते तथा एव आरभ्यते – भवद्भिः प्रथमं प्रतीक्षितव्यं यावत् मोमबत्ती प्रतिरोधस्तरस्य निमीलितं न भवति, तत् भङ्गयित्वा ततः भवन्तः तस्मिन् क्षणे क्रय-आदेशं उद्घाटयितुं आवश्यकं यदा मूल्यं प्रतिरोध-स्तरं प्रति पतति पुनः वर्धयितुं आरभते (अस्मिन् क्षणे प्रतिरोध-रेखा नूतन-आयत-आकृतेः समर्थन-रेखायां परिणमति)। प्रतिरोधरेखायाः (नवीन) किञ्चित् अधः स्टॉप लॉस् स्थापनीयम्।
लाभस्तरं कथं निर्धारयितव्यम्
प्रथमे पद्धत्या इव प्रतिरोधस्तरात् उपरि आकृति-उच्चतायाः दूरे लाभ-स्तरं निर्धारयितुं आवश्यकम् ।
निगमन
यद्यपि उपर्युक्तप्रतिमानानाम् उपयोगेन अन्वेषणं तदनन्तरं च व्यापारः सटीकं विज्ञानं न भवति, अपितु केवलं \u200b\u200bगणितस्य सांख्यिकीयक्षेत्रस्य अस्ति, यत् मूल्यपरिवर्तनस्य अनुमानितपूर्वसूचना एव ददाति, तथापि तेषां परिचये अभ्यासः करणीयः अस्ति, यतः एतेन प्रकारेण भवन्तः प्रतिमानं बहु अधिकवारं प्राप्नुवन्ति, तथा च तेषां अर्थं ज्ञात्वा भवन्तः सम्यक् भविष्यवाणयः कर्तुं सहायकाः भविष्यन्ति तथा च सर्वाधिकसंभावनायुक्तेभ्यः न्यूनतमजोखिमयुक्तेभ्यः व्यापारेभ्यः अधिकतमं मूल्यं प्राप्तुं च साहाय्यं करिष्यति। अपि च, एते आँकडा: न केवलं प्रवृत्तिनिरन्तरसंकेतरूपेण कार्यं कर्तुं शक्नुवन्ति, अपितु मूल्यलक्ष्याणि अपि दर्शयितुं शक्नुवन्ति, यत् तर्कसंगततया विचारपूर्वकं च व्यापारस्य समीपं गच्छन् व्यापारिणः कृते अपि महत्त्वपूर्णम् अस्ति। अन्ततः एतेषां आँकडानां उपयोगः, सांख्यिकीयदृष्ट्या अधिकं लाभं जनयति।