विदेशी मुद्रा बाजारे व्यापारः एकं सभ्यं लाभं आनेतुं शक्नोति। परन्तु केवलं तदा एव व्यापारी प्रवृत्तिविश्लेषणं सम्यक् कृत्वा व्यवहारे विविधव्यापाररणनीतयः कथं उपयोक्तुं जानाति। तेषु बहुशः सन्ति, तेषां मुख्यं परस्परं कार्यं आदेशनिष्पादनसमये सम्भाव्यजोखिमानां न्यूनीकरणम् अस्ति । अधिकांशव्यापारिणः रूढिवादीरणनीतयः प्राधान्यं ददति, अर्थात् लेनदेनात् लघु परन्तु प्रायः नित्यं लाभं प्राप्तुं विनिर्मिताः रणनीतयः । तेषु च एकं “काचस्य स्कैल्पिंग्” इति । किं व्यवहारे कथं प्रयोक्तव्यम् ?
- DOM scalping के सामान्य सिद्धान्त
- आदेशपुस्तिकायां विनिमयस्य उपरि स्कैल्पिंगं कुर्वन् एकस्य व्यापारिणः मुख्यं कार्यं
- DOM scalping रणनीति का उपयोग करने के मुख्य विकल्प
- दांवीकरणस्तराः कथं चयनिताः भवन्ति ?
- स्टॉक एवं वायदा व्यापार करते समय DOM scalping का उपयोग करना
- अहं DOM scalping – drives इत्यस्य उपयोगं कुत्र कर्तुं शक्नोमि
- आदेशपुस्तकस्य कृते मुख्यप्रकाराः स्कैल्पिंग् रणनीतयः
DOM scalping के सामान्य सिद्धान्त
उद्धरणस्य मूल्यं किं प्रभावितं करोति ? प्रथमं तेषां सम्भाव्यं लाभप्रदता एव । परम्परागतरूपेण मुद्रायुग्मानि अत्यन्तं द्रवरूपेण न्यूनद्रवरूपेण च विभक्ताः भवन्ति । परस्परं कथं भिन्नाः भवन्ति ? अस्थिरता अर्थात् मूल्य परिवर्तन की आवृत्ति, साथ ही इसकी सीमा। तथा च परोक्षरूपेण सम्पत्तिनां उपलब्धतायाः उपरि निर्भरं भवति, अर्थात् “विपण्ये” वर्तमानकाले कस्यापि मुद्राविशेषस्य कियत् भागं उपलब्धम् अस्ति । यथा यथा अधिकं भवति तथा तथा व्ययः न्यूनः भवति। तद्विपरीतम् यदा अभावः भवति तदा मुद्रायाः मूल्यं वर्धयितुं प्रवृत्तं भवति । सम्पत्तिविशेषस्य मागः अस्ति वा इति कथं ज्ञायते ? स्थापितानां आदेशानां काचः। अर्थात् कार्य में प्रारम्भ किये गये लेनदेन की संख्या। एतत् व्यापारिणामेव व्यवहारकारणात् । तथा च DOM scalping रणनीतिस्य उपयोगं कुर्वन् एकः मुख्यः नियमः यः अनुसरणीयः सः अस्ति चार्टस्य पूर्णतया अस्थायी परित्यागः। उद्धरणों के वर्तमान मान, . तेषां तान्त्रिकविश्लेषणं अप्रासंगिकम् अस्ति। केवलं सम्पत्तिक्रयविक्रयणार्थं कुल-आदेशानां संख्या (मुद्रायुग्मानि, यदि वयं विदेशी मुद्रा-विपण्यस्य विषये वदामः) गृहीता भवति ।
आदेशपुस्तिकायां विनिमयस्य उपरि स्कैल्पिंगं कुर्वन् एकस्य व्यापारिणः मुख्यं कार्यं
व्यापारिणः प्रमुखं कार्यं सम्पत्तिक्रयविक्रयार्थं सौदानां समुच्चयमूल्यं विश्लेषितुं भवति । तथा च एतस्याः सूचनायाः आधारेण भवद्भिः किं अधिकं इति निर्धारयितुं आवश्यकम्। यदि क्रय-आदेशाः सन्ति तर्हि उच्च-संभाव्यतायाः सह सम्पत्ति-मूल्यं क्रमेण वर्धयिष्यति । एषा किञ्चित् वृद्धिः भवितुम् अर्हति, सम्पत्तिस्य वर्तमानमूल्यस्य १ – २% एव । यदि क्रयण आदेशापेक्षया अधिकानि विक्रयसौदानि सन्ति, तर्हि तदनुसारं मूल्यं पतति। अयं च नियमः प्रायः सर्वदा प्रवर्तते। अपि च, न केवलं विदेशीयविनिमयविपण्ये, अपितु अन्येषु आदानप्रदानेषु अपि: स्टॉक, क्रिप्टोमुद्रा। व्यापारिणां प्रबलमागधा मूल्यं वर्धयति। कम माग – इसे कम करता है। यतो हि सम्पत्तिमूल्यं सर्वदा आदेशपुस्तकस्य “विसर्जित” भागं प्रति प्रवृत्तं भवति ।
DOM scalping रणनीति का उपयोग करने के मुख्य विकल्प
यद्यपि बहवः शिक्षकाः दर्शयन्ति यत् DOM scalping इति पाठयन्ते सति भवद्भिः चार्ट् इत्यस्य उपयोगः न करणीयः, तथापि तत् विना कर्तुं कठिनम् अस्ति । यतो हि व्यापारिणः प्रत्येकस्य सम्पत्तिस्य उद्धरणस्य समर्थनस्य प्रतिरोधस्य च स्तरं गृहीतुं आवश्यकता वर्तते। यतो हि क्रय-आदेशस्य भागस्य केवलं ५-१०% अधिकता मूल्यवृद्धिं प्रेरयितुं असम्भाव्यम् । अन्तरं न्यूनातिन्यूनं १५ – २५% भवेत् । परन्तु कीदृशी सम्पत्तिः प्रयुक्ता इति अपि अवलम्बते । अर्थात् DOM scalping इत्यस्य उपयोगेन व्यापारं कर्तुं कोऽपि अर्थः नास्ति, परन्तु उद्धरणानाम् घनत्वं न गृहीत्वा । अधिकांशतया एषः उपायः हानिनिश्चयेन समाप्तः भवति ।
दांवीकरणस्तराः कथं चयनिताः भवन्ति ?
सरलतमः विकल्पः छायापुच्छविश्लेषणम् अस्ति । अस्य कृते मोमबत्तीनिर्माणानां उपयोगः कर्तुं शक्यते ।
विपण्यां वर्तमान उद्धरणं प्रदर्शयितुं। व्यापारी स्वयमेव सटीकस्तरं निर्धारयति, सम्पत्तिविशेषेण वा युग्मेन वा कार्यं कर्तुं स्वस्य अनुभवं केन्द्रीकृत्य । यथा एव मूल्यं सेट् स्टेकिंग् इत्यस्य मूल्यात् परं गच्छति, तथैव क्रमपुस्तिकायां घनत्वस्य महती वृद्धिः अवलोकितुं शक्यते तथा च एषः एव क्षणः यदा भवन्तः अनन्तरं लाभग्रहणेन सह सौदान् प्रविष्टुं प्रवृत्ताः भवन्ति। स्वाभाविकतया, एकं स्टॉप लॉस् योजयितुं अपि अनुशंसितम् अस्ति येन अधिकतमं ड्रॉडाउन तेभ्यः एव 5% इत्यस्मात् अधिकं न भवति। स्तरविच्छेदे एव क्रयविक्रयमूल्यानां दृष्ट्या आदेशपुस्तकस्य घनत्वस्य वृद्धिः सर्वदा भवति । अतः व्यापारिणः केवलं “क्षणं ग्रहीतुं” कथं कर्तव्यमिति ज्ञातव्यम् । काचः केवलं विपण्यां तादृशी स्थितिः सम्भाव्यते इति सूचयति । लाभः घनत्वपरिवर्तनस्य आरम्भे एव वा नियतं भवति,
स्टॉक एवं वायदा व्यापार करते समय DOM scalping का उपयोग करना
स्टॉक्स् तथा वायदा इत्यनेन सह कार्यं कुर्वन् अस्याः रणनीत्याः प्रभावशीलता महत्त्वपूर्णतया न्यूना भविष्यति। यतो हि व्यवहारस्य परिमाणं सर्वदा वर्तमानविपण्यप्रवृत्तिं न प्रतिबिम्बयति। ते विविध-आर्थिक-निर्णयानां अपेक्षायाः वा लाभांश-देयता-सज्जतायाः वा सह सम्बद्धाः भवितुम् अर्हन्ति । अतः कदाचित् भवद्भिः एकदा एव अनेकानाम् आदेशपुस्तकानां विश्लेषणं कर्तव्यं भवति: पृथक् पृथक् प्रचारात्मकं वायदा च। अनुभविनो व्यापारिणः केवलं टिप्पणीं कुर्वन्ति यत् ९९% प्रकरणेषु वायदाकाचस्य बृहत् घनत्वं वर्तमानविपण्यप्रत्याशां प्रतिबिम्बयति। व्यवहारानुष्ठानार्थं प्रत्यक्षसंकेत इत्यर्थः । परन्तु स्टॉक्स् इत्यनेन सह स्थितिः बहु जटिला भवति। तत्र विश्लेषणं कर्तुं योग्यं नास्ति, आदेशमात्राणां शिरसि स्थापयित्वा, जोखिमः सम्भाव्यलाभात् महत्त्वपूर्णतया अतिक्रमति। परन्तु तत्सह, वायदा पर उच्च घनत्व दुर्लभता है। अतः प्रतिभूतिविपण्ये काचस्य स्थितिं विश्लेषितुं अतिरिक्तं अनुशंसितम् अस्ति। तथा च भवन्तः गजप्रोम-अनुबन्धानां अन्तर्गतं वायदा-द्वारा आरम्भं कुर्वन्तु। अत्र अनुप्रयोगानाम् अनुपातः सर्वदा यूरोपीयसङ्घस्य देशेभ्यः आपूर्तिकृतेषु परिमाणेषु केन्द्रितः भवति । तथा च गैसस्य मूल्यं अपेक्षासु परिवर्तनं प्रति सर्वाधिकं शीघ्रं प्रतिक्रियां करोति। एतत् लक्षणं सहायकसूचनारूपेण विश्लेषितुं शक्यते । अपि च, काचद्वारा स्कैल्पिङ्ग् स्टॉक् इत्यनेन सह न उपयुज्यते, यतः तत्र उद्धरणं सूचनापृष्ठभूमिं प्रति अत्यन्तं निर्भरं भवति । मोटेन वक्तुं शक्यते यत् यदि कम्पनीविषये वार्ता न प्रकाश्यते (यद्यपि लाभप्रदतायाः दृष्ट्या सर्वं क्रमेण अस्ति), तर्हि मूल्यं क्रमेण पतति। तथा काचस्य प्रायः कोऽपि प्रभावः नास्ति। अन्ये व्यापारिणः अपि एतत् अवगताः सन्ति । अतः ते सूचनाक्षेत्रं कृत्रिमरूपेण प्रभावितुं शक्नुवन्ति, अमान्यं प्रचारं निर्मान्ति ।
अहं DOM scalping – drives इत्यस्य उपयोगं कुत्र कर्तुं शक्नोमि
वस्तुतः, DOM scalping इत्यस्य उपयोगः कस्मिन् अपि
आदानप्रदाने कर्तुं शक्यते यत्र दलालः प्रासंगिकसूचनाः प्रदाति। अधुना प्रायः सर्वे सॉफ्टवेयर-मञ्चाः आदेशानां परिमाणेन सारांश-सारणी-निर्माणं समर्थयन्ति । QUIK काचस्य उपरि
स्कैल्पिङ्ग् सक्रियरूपेण सम्मिलितं भवति |
वर्तमान लेनदेनस्य परिमाणस्य विषये अपि सूचनां प्रदाति । तत्र स्कैल्पिङ्ग् कृते DOM इत्यस्य विश्लेषणम् अपि सुलभतरं भवति, यतः टर्मिनल् वस्तुतः तान्त्रिकविश्लेषणं करोति तथा च उद्धरणस्य उदयस्य पतनस्य वा सम्भावनां सूचयति परन्तु एतत् विशुद्धं तान्त्रिकविश्लेषणं यत् विपण्यस्य मनोभावं न प्रतिबिम्बयति।
आदेशपुस्तकस्य कृते मुख्यप्रकाराः स्कैल्पिंग् रणनीतयः
आदेशपुस्तिकायां स्कैल्पिंग्-करणसमये प्रवेशबिन्दवः निर्धारयितुं निम्नलिखितविकल्पाः सन्ति ।
- किकबैक ग्रहण करते हुए . एषः एव विकल्पः यदा व्यापारिणः एतादृशी स्थितिं ज्ञातुं आवश्यकं भवति यस्मिन् आदेशपुस्तके घनत्वं नाटकीयरूपेण परिवर्तते। अर्थात् युग्मस्य विक्रयणार्थं क्रयणार्थं वा व्यवहारसङ्ख्यायां सम्पत्तिः वर्धते । न केवलं “अधः” मूल्ये, अपितु “उच्चे” मूल्ये अपि स्टॉप लॉस् अवश्यं स्थापनीयम् । अनुबन्धनिर्गमनस्य शिखरमूल्यं प्रतीक्षितुं एव आवश्यकम्। तदनन्तरं तत्क्षणमेव अनुबन्धाः सक्रियरूपेण “भोजनं” कर्तुं आरभन्ते । वायदाव्यापारे अपि एषा एव रणनीतिः उपयोक्तुं शक्यते ।
- प्रवृत्ति स्कैल्पिंग . एकः सरलतरः विकल्पः, यः मुक्त-आदेशानां कुल-मात्रायाः गणनां करोति । तस्मिन् च तत्क्षणमेव व्यापारी उद्धरणानाम् वृद्धेः पतनस्य वा पूर्वानुमानं करोति, नूतनं आदेशं निर्धारयति। “trend points” इत्यस्य अन्वेषणार्थं Forex मध्ये बहवः स्क्रिप्ट् सन्ति । आरम्भकाः तान् उपयोक्तुं शक्नुवन्ति। अधिकानुभवी व्यापारिणः, नियमतः, तान् नकारयन्ति।
DOM scalping, pipsing, trading on Binance: https://youtu.be/msiz39fdnc4 कुलतः, स्टॉक्स्, वायदा, अन्यसम्पत्तयः च DOM scalping सर्वाधिकसामान्यरूढिवादीव्यापाररणनीतिषु अन्यतमः अस्ति, यत्र उपयोक्तुः कृते सम्भाव्यजोखिमाः न्यूनतमाः सन्ति . भवद्भिः बृहत् लाभस्य गणना न कर्तव्या, प्रकाशितसन्धिसङ्ख्या अत्र महत्त्वपूर्णा अस्ति। एकस्मिन् समये ५-१० सम्पत्तिभिः सह कार्यं कर्तुं आदर्शः विकल्पः अस्ति । एतत् ३ – ५% कुललाभं निर्धारयितुं पर्याप्तात् अधिकं भविष्यति ।