फिबोनाची क्रमः एकः संख्यात्मकः क्रमः अस्ति यस्मिन् प्रत्येकं अग्रिमपदं पूर्वयोः द्वयोः योगः भवति :
१,१,२,३,५,८,१३,२१,३४,५५,८९, … एते आकृतयः सम्बद्धाः सन्ति अनेक रोचक सम्बन्धों द्वारा। प्रत्येकं संख्या पूर्वसङ्ख्यायाः प्रायः १.६१८ गुणा भवति । प्रत्येकं उपयोगप्रकरणं निम्नलिखितस्य प्रायः ०.६१८ अनुरूपं भवति ।
एतत् निष्पद्यते यत् विपण्यस्य विश्लेषणं कुर्वन् अनेके मूलभूतस्तराः उपयुज्यन्ते : ०.०%, २३.६%, ३८.२%, ५०.०%, ६१.८%, ७६.४%, १००.०%, १६१.८% , २६१.८% तथा ४२३.६%, सर्वाधिकं सक्रियम् जिसमें ६१.% ।
एताः साधारणाः प्रतीयमानाः सङ्ख्याः बहु अर्थं ददति, तेषां प्रयोगः कथं भवति इति पश्यामः । अन्यैः प्रतिमानैः सूचकैः च सह फिबोनाची-प्रतिमानानाम् उपयोगः सर्वोत्तमः भवति । ते प्रायः सामान्यतरं दृष्टिकोणं सूचयन्ति। Fibonacci विस्तारः भवन्तं विशिष्टं मूल्यलक्ष्यं दास्यति, परन्तु तस्य कोऽपि अर्थः नास्ति यावत् भवन्तः न जानन्ति यत् ब्रेकआउट् सम्भाव्यते। फिबोनाची मूल्यानुमानपरीक्षायां त्रिकोणीयप्रतिमानं, आयतनपुष्टिकरणं, समग्रप्रवृत्तेः मूल्याङ्कनं च आवश्यकम् अस्ति । उपलभ्यमानैः अनेकैः Fibonacci-उपकरणैः सह सूचकानाम् चार्टानां च संयोजनेन भवान् सफलव्यापारस्य सम्भावनां वर्धयितुं शक्नोति । स्मर्यतां यत् एकं मेट्रिकं नास्ति यत् सर्वं सिद्धम् इति दर्शयति (यदि आसीत् तर्हि वयं सर्वे धनिनः स्याम)। परन्तु यदा बहवः सूचकाः समानदिशि सूचयन्ति तदा मूल्यं कुत्र गच्छति इति भवन्तः उत्तमं विचारं प्राप्तुं शक्नुवन्ति ।
Fibonacci Channels इत्यस्य उपयोगः कथं भवति?
चैनलस्य उपयोगाय रणनीतयः भिन्नाः भवितुम् अर्हन्ति, वर्तमानप्रवृत्तेः दिशि आदेशं क्रेतुं यथा न्यूनं जोखिमपूर्णं भविष्यति यदा समयरेखा रेखायाः बहिः उच्छ्वासयति यस्याः सह सर्वं निर्माणं सम्पन्नं भवति। मूल्यं स्तरं प्राप्य तस्य द्रुतविपर्ययस्य संकेताः सन्ति चेत् आदेशः बन्दः करणीयः। दोलकसमूहात् तकनीकीसूचकस्य अथवा सूचकं विना मूल्यक्रियारणनीत्याः उपयोगः किमर्थम्? उत्तरः विकल्पः श्रेष्ठः यतः सः अधिकं सटीकताम् अयच्छति । उपयोगरणनीत्यानुसारं, चैनल्स् Fibonacci स्तरात् भिन्नाः न भविष्यन्ति, परन्तु वैश्विकप्रवृत्तिगतिः उच्च अस्थिरता च कृते उपयोक्तुं शक्यन्ते। तकनीकी विश्लेषण उपकरण Fibonacci चैनल का सार – निर्माण, परिणामों की व्याख्या, व्यापार में व्यावहारिक अनुप्रयोग: https://youtu.be/izX0GDoupGA
फिबोनाची चैनलस्य उपयोगाय लेखकस्य रणनीतिः
फिबोनाची-चैनलस्य उपयोगाय एकः रणनीतिः अस्ति यत् तस्य संकेतानां परीक्षणं न तत्क्षणमेव, अपितु मूल्य-गति-दिशां परिवर्त्य यदि सम्पत्तिः ऊर्ध्वप्रवृत्तौ अस्ति तर्हि Fib चैनलः उच्चतरं न प्रसारयिष्यति (यथा उपरि पार्श्वपट्टिकायां दर्शितम्), अपितु न्यूनतरं, यथा अधःप्रवृत्तौ भवति। अस्मिन् सति मूल्यगतिस्य चरममूल्यानां अनुसारं निर्माणं क्रियते, ये तान् एव “तीराणि” निर्मान्ति ये चार्टस्य निर्माणं सीमितं कुर्वन्ति यदा निर्माणरेखाः भग्नाः भवन्ति तदा दिशापरिवर्तनस्य पुष्ट्यर्थं उद्घाटननिर्देशानां सटीकसमयं निर्धारयितुं च गतिस्तराः प्राप्यन्ते
न्याय्यमार्गः द्वयोः निम्नयोः उच्चयोः च बिन्दुयोः संगठितः मार्गः भवति । परन्तु व्यवहारे प्रायः एतत् भवति यत् तस्य पुष्ट्यानन्तरं मार्गः दिशां परिवर्तयति ।
आवाम् भविष्ये चैनले मूल्यगतिपूर्वसूचनायाः परीक्षणं कुर्मः। अत्र फिबोनाची स्तराः अस्मान् साहाय्यं करिष्यन्ति।
Fibonacci पर आधारित सुधार स्तर
एषः फिबोनाची-सङ्ख्यानां सरलतमः उपयोगः अस्ति । ते अस्मिन् तथ्ये आधारिताः सन्ति यत् प्रवृत्तिः ६ भागेषु विभक्तुं शक्यते, तथा च कस्यापि भागस्य निश्चितं मूल्यं भविष्यति । Fibonacci जालस्य निर्माणार्थं (कदाचित् स्तराः इति उच्यते), भवद्भिः यथोचितरूपेण स्पष्टं उपरि वा अधः वा प्रवृत्तिः अन्वेष्टव्यं तथा च जालम् आरम्भात् अन्ते यावत् कर्षितुं आवश्यकम् ।
Fibonacci उपकरण के पक्ष एवं विपक्ष
सूचकस्य प्रमुखाः लाभाः सन्ति यत् : १.
- लाभलक्ष्याणां पूर्वानुमानं कृत्वा हानिः समीचीनतया स्थगयति;
- लम्बित आदेशों को शीघ्र निष्पादित करना;
- प्रवृत्ति एवं प्रवृत्ति विरोधी रणनीतियों का प्रयोग करें;
- कार्यं कदापि मध्यदिने दीर्घान्तरे च।
सूचकस्य मुख्यदोषाः : १.
- लघु TF कृते न उपयुक्तम्;
- अन्येषां सूचकानाम् अपेक्षया फिबोनाची-अनुसारं एल्गोरिदमिक-रणनीतयः निर्मातुं अधिकं कठिनम् अस्ति । अस्य कारणात् व्यापारे सत्यानि फिबोनाची-सूचकाः ज्ञातुं बहूनां यन्त्राणां परीक्षणं अधिकं कठिनं भवति;
- आरम्भबिन्दुनिर्धारणे कठिनता (प्रवृत्तेः आरम्भः);
- सपाटेषु सूचकस्य व्यर्थता।
सर्वेषां पक्षपातानां विश्लेषणानन्तरं वयं निष्कर्षं निकासयितुं शक्नुमः यत् अस्माकं स्थितिनिर्धारणार्थं फिबोनाची इत्यस्य उपयोगः अतिरिक्तप्रविधिना कर्तुं शक्यते, परन्तु केवलं अतिरिक्तरूपेण एव। 50%, 61.8% यादृच्छिकरूपेण न क्रयणं विक्रयणं वा न कुर्वन्तु तथा च सकारात्मकदीर्घकालीनपरिणामानां अपेक्षां कुर्वन्तु – एकस्य Fibonacci मूल्यस्य मार्गदर्शनार्थं विपणयः अत्यधिकं जटिलाः सन्ति।