पिन बार किम्, पिन बार व्यापार रणनीतियाँ। पिन बार (पूर्ण नाम Pinocchio बार), या शाही मोमबत्ती, एक सबसे सामान्य विपरीत मोमबत्ती पैटर्न में से एक है जो एक प्रवृत्ति विपर्यय की चेतावनी देता है। एतत् प्रतिरूपं प्रथमवारं मार्टिन् प्रिङ्ग् इत्यनेन लघुशरीरं मूल्यगतिम् अभिमुखं दीर्घछाया च युक्तं मोमबत्ती इति वर्णितम् । मोमबत्ती प्रवृत्तिस्य दिशां पूर्वानुमानं करोति इव दृश्यते, परन्तु अभ्यासः दर्शयति यत् तस्याः छाया यावन्तः दीर्घाः भवन्ति तावत् प्रवृत्तिविपर्ययस्य सम्भावना अधिका भवति प्रिङ्ग् इत्यनेन परिकथायाः नायकः पिनोक्किओ इत्यनेन सह उपमाम् अकरोत्, यस्य नासिका वञ्चनेन वर्धिता आसीत् ।
- मूल पिन बार संरचना
- पिन बार गठन तंत्र
- पिन बार का व्यापार कैसे करें
- पिन बार व्यापार रणनीतियाँ
- चल औसत
- आकस्मिक दोलक
- पिन बार डैशबोर्ड
- पिन बार व्यापार त्रुटियाँ
- पिन बार का निरन्तर प्रतीक्षा
- कट्टरपंथी प्रवृत्ति विपर्यय की प्रतीक्षा करते हुए
- प्रत्येक पिन बार की समान व्याख्या
- मिथ्या पिन बार
- एकाधिक लगातार पिन
- डबल पिन बार
- ४ पङ्क्तौ पट्टिकाः
- उत्तमं पिन बारं चयनं कृत्वा
मूल पिन बार संरचना
प्रतिमानं दीर्घछायायुक्तं एकं दीपदण्डं भवति (शरीरात् २-३ गुणाधिकं दीर्घं), तदतिरिक्तं, पिनबारछायायाः दीर्घता सर्वेषां समीपस्थमोमबत्तीनां छायानां दीर्घतां अतिक्रम्य भवितुमर्हति पिनस्य शरीरं यथा लघु भवति तथा संकेतः विश्वसनीयः भवति । कदाचित् राजदीपस्य शरीरं सर्वथा न स्यात् अर्थात् । उद्घाटनमूल्यं समापनमूल्येन समानं भवति।
- मन्दगतिः ( ऊर्ध्वछाया , शरीरं कृष्णं, कृष्णं वा रक्तं वा) मूल्यस्य पतनस्य संकेतं ददाति ।
- एकः तेजीयुक्तः पिनः (अधः छाया, श्वेतः, प्रकाशः वा हरितः वा शरीरः) मूल्यवृद्धिसंकेतः अस्ति ।
- मोमबत्ती का अधिकतम (न्यूनतम) नासिका सीमाओं (राजकी मोमबत्ती) से परे न जाना चाहिए;
- राजदीपनिमीलनेन नेत्रस्य अधिकतमं न भेदयेत्।
- दक्षिणं नेत्रं नासिकामध्यमदीपात् दीर्घतरं न भवेत्;
- दक्षिणनेत्रं राजमोमबत्तीयाः निम्नं (उच्चं) भङ्गं कृत्वा तस्य सीमायाः अधः (ऊर्ध्वं) निमीलितव्यं, प्रवृत्तिपरिवर्तनस्य पुष्टिं करोति।
पिन बार गठन तंत्र
अधोलिखितं चित्रं उन्नतप्रवृत्तिं दर्शयति, मूल्यं वर्धमानं आसीत्, विपण्यं क्रेतृणां वर्चस्वम् आसीत्। ततः मागः न्यूनीभूता। क्रय-आदेशं दत्तवन्तः व्यापारिणां कृते, स्टॉप-हानिः प्रवर्तन्ते स्म, ये व्यापारिणः विक्रय-आदेशं दत्तवन्तः, तेषां कृते आदेशाः प्रवर्तन्ते स्म । एतेन सर्वेण विपर्ययदीपस्य ह्रस्वशरीरं दीर्घच्छाया च इति तथ्यं जातम् ।
.
पिन बार का व्यापार कैसे करें
पिन बार एकः विपर्ययप्रतिमानः अस्ति, यस्य अर्थः अस्ति यत् भवन्तः प्रवृत्तिविरुद्धं (अपेक्षितदरस्य दिशि) व्यापारान् उद्घाटयितुं प्रवृत्ताः सन्ति ।
प्रायः पिनस्य छायायाः पृष्ठतः ५-१० बिन्दुपर्यन्तं स्टॉप्स् स्थापिताः भवन्ति । लाभस्य निर्धारणं नियमितं न भवति, प्रायः राजकन्दुकस्य परिधिः मार्गदर्शकरूपेण कार्यं करोति । भिन्न-भिन्न-रणनीतिषु पद-उद्घाटनार्थं बिन्दवः भिन्नाः भवितुम् अर्हन्ति, परन्तु ३ विकल्पाः मुख्याः इति मन्यन्ते ।
- पिन बार के निर्माण के बाद अगले मोमबत्ती के उद्घाटन पर प्रवेश ;
- entry some time after the opening of the candle following the pin bar , यतः मूल्यं पुनः समानस्तरं पारयितुं प्रयतितुं शक्नोति;
- entry पिन बार के समापन के बाद 1-2 मोमबत्ती ; अस्मिन् सति प्रवेशबिन्दुः यथासम्भवं विश्वसनीयः भविष्यति, परन्तु व्यापारी पूर्वव्यवहारस्य उद्घाटनस्य तुलने सम्भाव्यलाभं हानिम् अनुभवति
पिन-पट्टिकायाः निर्धारणे न केवलं तस्य संरचना, अपितु तस्य स्थानस्य अपि गणना आवश्यकी भवति । सन्दर्भबिन्दुः समर्थन/प्रतिरोधस्तरैः अथवा तकनीकीस्तरैः ( Fibonacci , Murray levels इत्यादयः) निर्मितस्य चैनलस्य सीमानां समीपे राजकीयमोमबत्तीयाः उपस्थितिः अस्ति
चैनलस्य मध्ये भवन्ति पिन-पट्टिकासु विश्वासं न कुर्वन्तु ।
पिन बार व्यापार रणनीतियाँ
पिन-पट्टिकायाः उपयोगेन व्यापाररणनीतिं चयनं कुर्वन् विचारणीयाः केचन प्रमुखाः बिन्दवः सन्ति ।
- पिन बार का पता लगाना;
- विपण्यं प्रति प्रवेशबिन्दुनिर्धारणम्;
- एकं विरामं लाभं च निर्धारयति;
- सौदा प्रबन्धन।
चल औसत
२०० अवधियुक्तौ ईएमए रेखाः S/R स्तररूपेण कार्यं कर्तुं शक्नुवन्ति । व्यवहारस्य उद्घाटनबिन्दुः उच्चतरस्य वा निम्नस्य वा चलसरासरीतः राजदीपस्य पुनरावृत्तिः भवति । मोमबत्तीयाः उद्घाटनस्थानात् वा समापनस्थानात् वा अनेकबिन्दुदूरे विरामस्थानानि स्थापितानि भवन्ति । तथैव ते
बोलिङ्गर्-बैण्ड् (मूविंग् एवरेज्स् इत्यस्य उन्नत-संस्करणम्) इत्यस्य उपयोगेन व्यापारं कुर्वन्ति ।
आकस्मिक दोलक
स्टोचैस्टिक्स् इत्यस्य साहाय्येन लघुसमयसीमासु व्यापारः कर्तुं शक्यते, यथा M30 इति । यदा मन्दतायुक्तः पिनः दृश्यते तदा स्टोचैस्टिकः उच्चं अद्यतनं कृत्वा अतिक्रयितक्षेत्रे प्रविष्टव्यः, तदनन्तरं एव लघुस्थानं उद्घाट्यते। यदा एकः बुलिश पिन बारः दृश्यते तदा स्टोचैस्टिकः निम्नम् अद्यतनं कृत्वा अतिविक्रयितक्षेत्रं प्रविशतु, तदनन्तरं दीर्घस्थानं उद्घाट्यते।
पिन बार डैशबोर्ड
एषः सूचकः विशेषतया पिन-पट्टिकानां परिचयार्थं निर्मितः अस्ति । यदा चार्ट् मध्ये राजकीयमोमबत्ती दृश्यते तदा सूचकः बीप् कृत्वा इमोटिकॉन् इत्यनेन विपर्ययमोमबत्तीं चिह्नयति ।
पिन बार व्यापार त्रुटियाँ
पिन बार का निरन्तर प्रतीक्षा
विशेषतः लघुसमयसीमासु प्रायः चार्टे राजकीयमोमबत्तयः दृश्यन्ते । परन्तु व्यक्तिगतप्रतिमानयोः अधिकं ध्यानं न कुर्वन्तु अन्यथा भवन्तः अधिकान् लाभप्रदान् अवसरान् त्यक्त्वा गन्तुं शक्नुवन्ति।
कट्टरपंथी प्रवृत्ति विपर्यय की प्रतीक्षा करते हुए
मन्द-पिन-पश्चात् प्रबल-उत्पन्न-प्रवृत्ति-विपर्ययस्य सम्भावना नगण्यम् अस्ति । कट्टरपंथी प्रवृत्तिविपर्ययस्य कृते बहु अधिकानि भारयुक्तानि कारणानि आवश्यकानि सन्ति। अतः, भवन्तः प्रत्येकं पिन-बार-सहितं दीर्घकालीन-व्यापारान् न उद्घाटयेयुः ।
प्रत्येक पिन बार की समान व्याख्या
विपर्ययमोमबत्तीनिर्धारणे सर्वे सूचकाः महत्त्वपूर्णाः भवन्ति : छायायाः दीर्घता, शरीरस्य आकारः वर्णः च, समीपस्थमोमबत्तीनां प्रकारः यथा, बृहत्-वृषभ-मोमबत्तीनां अनन्तरं लघु-छाया-युक्तस्य लघु-मन्द-पिन-पट्टिकायाः दर्शनं सूचयति यत् क्रेतारः अद्यापि परिस्थितेः नियन्त्रणं न त्यक्तवन्तः, विपण्यं केवलं विरामं कृतवान् अस्ति
मिथ्या पिन बार
अन्येषां प्रतिमानां इव पिन-पट्टिकाः अपि मिथ्यासंकेतान् दातुं शक्नुवन्ति येन मूल्यपरिवर्तनं न भवति । मिथ्यापिन्स् सत्यपिन इव दृश्यन्ते, द्वौ वस्तूनि विहाय:
- समर्थन/प्रतिरोधस्तरात् अत्यन्तं दूरं, चैनलस्य मध्ये मिथ्यापिनानि दृश्यन्ते;
- छाया अतीतानि नीचानि (उच्चानि) न स्पृशति।
एकाधिक लगातार पिन
एकेन पिन-बारेन सह व्यापारस्य रणनीतयः वयं विश्लेषितवन्तः। परन्तु यदि चार्ट् पङ्क्तौ अनेकानि पिनानि निर्माति तर्हि किम्?
डबल पिन बार
डबल पिन बार एक तुल्य सामान्य पैटर्न है जो S/R स्तरों के पास बनता है। द्वितीयस्य समानपट्टिकायाः प्रादुर्भावः मूल्यपरिवर्तनस्य अतिरिक्तपुष्टिः अस्ति ।
४ पङ्क्तौ पट्टिकाः
कदाचित् वास्तविकविनिमयस्थितयः उन्नतव्यापारिणः अपि भ्रान्तं कुर्वन्ति। इयं स्थितिः 01/24/2014 दिनाङ्के अभवत्, यदा EURUSD चार्ट् मध्ये 4 क्रमशः पिन-पट्टिकाः निर्मिताः, यत्र प्रथमौ पिनौ तेजीयुक्तौ, द्वितीयौ द्वौ च मन्दगतौ आस्ताम्
- प्रथमं, मन्दपिनानां ५०% फिबोनाची प्रतिरोधरेखातः दृढं समर्थनं आसीत् ।
- द्वितीयं, यदि वयं समयसीमाम् H1 इति परिवर्तयामः तर्हि वयं स्पष्टं अवनतिप्रवृत्तिम् अवलोकयिष्यामः । एवं सति विपर्ययस्य सम्भावना अत्यन्तं अल्पा एव भवति ।
उत्तमं पिन बारं चयनं कृत्वा
प्रथमदृष्ट्या सरलं निष्कपटं च, पिन बार व्यापाररणनीतयः अनेकाः सूक्ष्मताः सन्ति। रॉयल मोमबत्तयः चार्टे बहुधा दृश्यन्ते तथा च भवन्तः सर्वाधिकं लाभप्रदव्यापारक्षणं कथं ज्ञातुं शक्नुवन्ति इति ज्ञातव्यम्। अधोलिखिते चार्ट् मध्ये उत्तमं पिन बार इत्यस्य चयनस्य उदाहरणं विचार्यताम् ।
- लम्बित आदेशं स्थापनम्;
- मोमबत्ती के समापन पर प्रवेश।
समयः दर्शयति यत् अस्माकं कल्पनाः सम्यक् अभवन् – एकः मन्दगतिः पिनः निर्मितः। पिनस्य निर्माणार्थं सर्वाणि शर्ताः (अवरोहणप्रवृत्तिः, ऋक्षाणां वर्चस्वं, S/R स्तरस्य आश्रयः) गृहीत्वा तस्य विश्वसनीयतायाः विषये कोऽपि संशयः नास्ति