DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः

Методы и инструменты анализа

प्रभावी व्यापारव्यवस्था निर्मातुं व्यापारप्रवेशार्थं यः क्षणः सर्वाधिकं अनुकूलः भवति तत् उच्चसंभाव्यतया निर्धारयितुं आवश्यकम् एतदर्थं द्वयोः शर्तयोः युगपत्सिद्धिः प्रयुज्यते- १.

  1. एकः प्रवृत्तिः निर्धारिता अस्ति, यस्य अनुरूपं मूल्यम् अधुना परिवर्तते।
  2. एतादृशी स्थितिः उत्पद्यते यत्र लघुविरामेन उत्तमसंभाव्यलाभेन च प्रवृत्तिदिशि व्यापारं प्रविष्टुं शक्यते ।

प्रवृत्तिनिर्धारणस्य एकः पारम्परिकः उपायः अस्ति यत् निश्चितसङ्ख्यायाः पट्टिकानां (चार्टे मोमबत्तीस्तम्भानां) औसतमूल्यानां उपयोगः भवति । यथा, प्रतिघण्टा-चार्टे अन्तिम-२४ मूल्यानां औसत-(SMA)-वृद्धिः गत-२४-घण्टासु चार्ट्-मध्ये यस्मिन् दिशि परिवर्तनं जातम् इति दर्शयति एतादृशस्य सूचकस्य मुख्यः दोषः तस्य विलम्बः एव । एवं व्यापारी स्वस्य संकेताधारितं व्यवहारप्रवेशार्थं अनुकूलं क्षणं सहजतया त्यक्तुं शक्नोति । तकनीकी विश्लेषणसाधनं निरन्तरं विकसितं भवति तथा च विशेषतया एतेन औसतगणनायाः विशेषपद्धतेः उद्भवः अभवत् – ईएमए तस्य भेदः अस्ति यत् औसतगणनायां मूल्यानि कतिपयैः भारैः सह गृह्यन्ते, उत्तरस्य अधिकं भविष्यति । एवं औसतः प्रवृत्तिस्य उपस्थितिं दर्शयिष्यति, परन्तु सामान्यसामान्यस्य तुलने तस्य विलम्बः न्यूनः भविष्यति । DEMA सूचकः अस्य विचारस्य अग्रे विकासः अस्ति। अस्मिन् सति प्रथमं सम्पत्तिमूल्यात् ईएमए गृह्यते, ततः प्राप्तेभ्यः ईएमए मूल्येभ्यः पुनः गृह्यते । DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः सूचकस्य नाम Double EMA (DEMA) उर्फ ​​Double Exponential Moving Average (double exponential moving average) इति भवति

DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः
QUIK मञ्चे DEMA सूचकः
परिणामी सूचकस्य समानसूचकानाम् मध्ये न्यूनतमविलम्बः भवति विभिन्नप्रकारस्य औसतस्य कार्यं कथं भवति इति दृष्टान्तः
DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः एवं DEMA इत्यस्य उपयोगः प्रवृत्तिनिर्धारणाय तथा लेनदेनस्य सर्वाधिकं लाभप्रदं क्षणं ज्ञातुं च कर्तुं शक्यते एतत् प्रायः न्यूनतमविलम्बस्य कारणेन भवति ।

व्यावहारिक प्रयोग

Double Exponential Moving Average इत्यस्य प्रत्यक्षतया उपयोगः कर्तुं शक्यते, परन्तु तस्य उपयोगः अधिकतया निम्नलिखितरूपेण भवति ।

  1. सम्पत्तिमूल्यमूल्यात् ईएमए गणना भवति।
  2. अस्मात् सूचकात् DEMA गणनां कुर्वन्तु।
  3. सूचक = ( 2 x ईएमए ) – DEMA.

एतत् औसतम् अन्येषु प्रकारेषु अपि उपयोक्तुं शक्यते । DEMA इत्यस्य उपयोगेन मूल्ये प्रवृत्तिपरिवर्तनस्य उपस्थितिः निर्धारयितुं शक्यते । यदि उत्तरं सूचकात् ऊर्ध्वं भवति तर्हि प्रवृत्तिः ऊर्ध्वं भवति, यदि अधः भवति तर्हि अधः भवति। एषा पद्धतिः भवन्तं प्रवृत्तेः वस्तुनिष्ठरूपेण मूल्याङ्कनं कर्तुं शक्नोति, परन्तु व्यापारिणः प्रयुक्तस्य औसतस्य क्रमं चयनं कर्तुं आवश्यकम् अस्ति ।
DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः प्रवृत्ति-आन्दोलनस्य समये एतत् औसतं गतिशील-प्रतिरोध-रेखा (यदि मूल्य-चार्टः न्यूनः अस्ति) अथवा समर्थनम् (यदि न्यूनः अस्ति) इति गणयितुं शक्यते । एतादृशं वक्रं पुनरागमने व्यापारं उद्घाटयितुं उपयोक्तुं शक्यते । गतिशीलरेखायाः प्रतिच्छेदनं प्रवृत्त्या उद्घाटितव्यापारस्य निर्गमनार्थं संकेतरूपेण अपि गणयितुं शक्यते । DEMA इत्यस्य उपयोगः व्यापारे प्रवेशार्थं संकेतरूपेण कर्तुं शक्यते । यदि, यथा, मूल्यं सूचकं अधः उपरि लङ्घयति, तर्हि भवान् सम्पत्तिक्रयणार्थं सौदान् उद्घाटयितुं शक्नोति । भिन्न-भिन्न अवधिभिः सह 2 DEMA इत्यस्य संयोजनस्य उपयोगं कर्तुं शक्नुवन्ति । यथा, भवन्तः लघुरूपेण २१, दीर्घार्थं च ५० चिन्वितुं शक्नुवन्ति व्यापारी स्वस्य उपयोगं कृत्वा व्यापाररणनीत्याधारितं सटीकं मूल्यं निर्धारयितुं शक्नुवन्ति प्रवृत्तिनिर्धारणस्य मार्गरूपेण मन्दतरं सूचकं उपयोक्तुं शक्यते, तथा ह्रस्वदीर्घयोः प्रतिच्छेदः अनुकूलक्षणत्वेन सौदान् उद्घाटयितुं। DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः DEMA-इत्यस्य उपयोगं कुर्वन् भवद्भिः व्यापार-रणनीत्याधारितं कार्यं कर्तव्यम् । अर्थात् व्यापारव्यवस्थायाः अन्येभ्यः नियमेभ्यः पृथक् एतत् संकेतं न विचारणीयम् । उदाहरणं निम्नलिखित स्थितिः अस्ति। मानातु यत् मूल्यं गलियारे अन्तः उन्नतप्रवृत्तौ गच्छति। यदि इदं निम्नप्रवणसमर्थनरेखां भङ्गयति तथा च DEMA सूचकः एकस्मिन् समये समानदिशि कार्यं करोति तर्हि वयं कल्पयितुं शक्नुमः यत् सफलस्य लघुव्यापारस्य सम्भावना वर्धते। व्यापारस्य उदाहरणम् : १.
DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः

DEMA इत्यस्य उपयोगः कथं भवति तथा च तस्य सेटअपं कथं करणीयम्

DEMA सूचकस्य उपयोगाय भवन्तः तस्य कृते अवधिं चिन्वन्तु । अन्तिमपट्टिकानां संख्यां निर्धारयति येन तस्य गणना भवति ।
DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः प्रायः भिन्नसमयान्तरेषु कार्यं कुर्वन् व्यापारी तां संख्यां चिनोति यत् सः सर्वाधिकं प्रभावी मन्यते । यथा, केचन जनाः मन्यन्ते यत् घण्टा-चार्ट्-कृते २४ अवधिः ग्रहीतुं श्रेयस्करम् अस्ति यदि भवान् एतस्य सूचकस्य उपयोगं कर्तुं योजनां करोति तर्हि भवान् एतत् मानक-सूचकानाम् मध्ये नास्ति इति गणनीयम् संस्थापनप्रक्रिया भवता उपयुज्यमानस्य टर्मिनलस्य उपरि निर्भरं भवति । यथा, लोकप्रियः Metatrader 4 अनुप्रयोगः निश्चितसङ्ख्यायां कस्टम् सूचकानाम् व्यवस्थां करोति । भवान् DEMA इत्यस्य डाउनलोड् कर्तुं शक्नोति, उदाहरणार्थं, http://fox-trader.ru/wp-content/uploads/2015/09/DEMA.zip इति लिङ्कात् । तस्य उपयोगाय भवद्भिः निम्नलिखितपदं स्वीकुर्वीत ।

  1. प्रथमं, परिणामी संग्रहणं अनपैक् करणीयम् ।
  2. भवद्भिः Metatrader 4 प्रारम्भं कर्तव्यम्, ततः MetaEditor उद्घाटयितव्यम् ।
  3. मुख्यमेनू मध्ये “File” इत्यत्र गच्छन्तु, ततः “Open” इत्यत्र नुदन्तु ।
  4. अनपैक्ड् DEMA सूचकसञ्चिकां चित्वा उद्घाटयन्तु ।
  5. ततः “Save as” इति पङ्क्तौ नुदन्तु । तदनन्तरं सञ्चिका indicators निर्देशिकायां रक्षिता भविष्यति ।
  6. ततः Metatrader मध्ये “View” मेन्यू मध्ये गत्वा navigator उद्घाटयन्तु । सूचकसूचीमध्ये DEMA इत्यत्र डबल-क्लिक् कुर्वन्तु ।
  7. तदनन्तरं चार्ट् मध्ये दृश्यते ।

अत्र प्रदत्तलिङ्कात् डाउनलोड् कृतायां सञ्चिकायां DEMA MACD सूचकः अपि अस्ति । यथोक्तमिह संस्थाप्यते । सूचकस्य प्रयोगः संलग्नचित्रे व्याख्यातः अस्ति । DEMA MACD इत्यस्य उपयोगः:
DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः चार्ट् अतिरिक्तरूपेण क्लासिक MACD इत्यनेन सह तुलनां प्रदाति । DEMA इत्यस्य उपयोगं कुर्वन् विकल्पः अधिकसटीकसंकेतान् ददाति इति द्रष्टुं शक्यते । चल औसत के प्रकार (SMA, WMA, EMA, DEMA, TEMA): https://youtu.be/2fzwZAScEDc

सम्बन्धित सूचकों से भेद

DEMA इत्यस्य उपयोगे प्रश्नः उत्पद्यते यत् पुनः अस्मात् सूचकात् EMA गृहीत्वा सूचकस्य विलम्बं अधिकं न्यूनीकर्तुं योग्यम् अस्ति वा (एवं प्रकारेण प्राप्तः सूचकः TEMA इति उच्यते)। तत्सङ्गमे एव एतत् अवगन्तव्यं यत् औसतस्य तुल्यकालिकरूपेण मन्दतरः परिवर्तनः प्रवृत्तिपरिवर्तनस्य दिशां अधिकसटीकरूपेण निर्धारयितुं साहाय्यं करोति
DEMA सूचकस्य अर्थः व्यावहारिकः च अनुप्रयोगः यदि भवान् औसतस्य संवेदनशीलतां वर्धयति तर्हि प्रवृत्तिप्रदर्शनस्य तुलने वर्तमानमूल्यपरिवर्तनानि अधिकतया प्रदर्शयिष्यति तत्सह अल्पकालिकव्यापारे सूचकस्य उपयोगः अधिकं लाभप्रदः भविष्यति । सरलस्य अथवा घातीयस्य औसतस्य तुलने DEMA सूचकस्य न्यूनः विलम्बः भवति तथा च अधिकसटीकसंकेतान् ददाति ।

info
Rate author
Add a comment