प्रभावी व्यापारव्यवस्था निर्मातुं व्यापारप्रवेशार्थं यः क्षणः सर्वाधिकं अनुकूलः भवति तत् उच्चसंभाव्यतया निर्धारयितुं आवश्यकम् एतदर्थं द्वयोः शर्तयोः युगपत्सिद्धिः प्रयुज्यते- १.
- एकः प्रवृत्तिः निर्धारिता अस्ति, यस्य अनुरूपं मूल्यम् अधुना परिवर्तते।
- एतादृशी स्थितिः उत्पद्यते यत्र लघुविरामेन उत्तमसंभाव्यलाभेन च प्रवृत्तिदिशि व्यापारं प्रविष्टुं शक्यते ।
प्रवृत्तिनिर्धारणस्य एकः पारम्परिकः उपायः अस्ति यत् निश्चितसङ्ख्यायाः पट्टिकानां (चार्टे मोमबत्तीस्तम्भानां) औसतमूल्यानां उपयोगः भवति । यथा, प्रतिघण्टा-चार्टे अन्तिम-२४ मूल्यानां औसत-(SMA)-वृद्धिः गत-२४-घण्टासु चार्ट्-मध्ये यस्मिन् दिशि परिवर्तनं जातम् इति दर्शयति एतादृशस्य सूचकस्य मुख्यः दोषः तस्य विलम्बः एव । एवं व्यापारी स्वस्य संकेताधारितं व्यवहारप्रवेशार्थं अनुकूलं क्षणं सहजतया त्यक्तुं शक्नोति । तकनीकी विश्लेषणसाधनं निरन्तरं विकसितं भवति तथा च विशेषतया एतेन औसतगणनायाः विशेषपद्धतेः उद्भवः अभवत् – ईएमए तस्य भेदः अस्ति यत् औसतगणनायां मूल्यानि कतिपयैः भारैः सह गृह्यन्ते, उत्तरस्य अधिकं भविष्यति । एवं औसतः प्रवृत्तिस्य उपस्थितिं दर्शयिष्यति, परन्तु सामान्यसामान्यस्य तुलने तस्य विलम्बः न्यूनः भविष्यति । DEMA सूचकः अस्य विचारस्य अग्रे विकासः अस्ति। अस्मिन् सति प्रथमं सम्पत्तिमूल्यात् ईएमए गृह्यते, ततः प्राप्तेभ्यः ईएमए मूल्येभ्यः पुनः गृह्यते ।
व्यावहारिक प्रयोग
Double Exponential Moving Average इत्यस्य प्रत्यक्षतया उपयोगः कर्तुं शक्यते, परन्तु तस्य उपयोगः अधिकतया निम्नलिखितरूपेण भवति ।
- सम्पत्तिमूल्यमूल्यात् ईएमए गणना भवति।
- अस्मात् सूचकात् DEMA गणनां कुर्वन्तु।
- सूचक = ( 2 x ईएमए ) – DEMA.
एतत् औसतम् अन्येषु प्रकारेषु अपि उपयोक्तुं शक्यते । DEMA इत्यस्य उपयोगेन मूल्ये प्रवृत्तिपरिवर्तनस्य उपस्थितिः निर्धारयितुं शक्यते । यदि उत्तरं सूचकात् ऊर्ध्वं भवति तर्हि प्रवृत्तिः ऊर्ध्वं भवति, यदि अधः भवति तर्हि अधः भवति। एषा पद्धतिः भवन्तं प्रवृत्तेः वस्तुनिष्ठरूपेण मूल्याङ्कनं कर्तुं शक्नोति, परन्तु व्यापारिणः प्रयुक्तस्य औसतस्य क्रमं चयनं कर्तुं आवश्यकम् अस्ति ।
DEMA इत्यस्य उपयोगः कथं भवति तथा च तस्य सेटअपं कथं करणीयम्
DEMA सूचकस्य उपयोगाय भवन्तः तस्य कृते अवधिं चिन्वन्तु । अन्तिमपट्टिकानां संख्यां निर्धारयति येन तस्य गणना भवति ।
- प्रथमं, परिणामी संग्रहणं अनपैक् करणीयम् ।
- भवद्भिः Metatrader 4 प्रारम्भं कर्तव्यम्, ततः MetaEditor उद्घाटयितव्यम् ।
- मुख्यमेनू मध्ये “File” इत्यत्र गच्छन्तु, ततः “Open” इत्यत्र नुदन्तु ।
- अनपैक्ड् DEMA सूचकसञ्चिकां चित्वा उद्घाटयन्तु ।
- ततः “Save as” इति पङ्क्तौ नुदन्तु । तदनन्तरं सञ्चिका indicators निर्देशिकायां रक्षिता भविष्यति ।
- ततः Metatrader मध्ये “View” मेन्यू मध्ये गत्वा navigator उद्घाटयन्तु । सूचकसूचीमध्ये DEMA इत्यत्र डबल-क्लिक् कुर्वन्तु ।
- तदनन्तरं चार्ट् मध्ये दृश्यते ।
अत्र प्रदत्तलिङ्कात् डाउनलोड् कृतायां सञ्चिकायां DEMA MACD सूचकः अपि अस्ति । यथोक्तमिह संस्थाप्यते । सूचकस्य प्रयोगः संलग्नचित्रे व्याख्यातः अस्ति । DEMA MACD इत्यस्य उपयोगः:
सम्बन्धित सूचकों से भेद
DEMA इत्यस्य उपयोगे प्रश्नः उत्पद्यते यत् पुनः अस्मात् सूचकात् EMA गृहीत्वा सूचकस्य विलम्बं अधिकं न्यूनीकर्तुं योग्यम् अस्ति वा (एवं प्रकारेण प्राप्तः सूचकः TEMA इति उच्यते)। तत्सङ्गमे एव एतत् अवगन्तव्यं यत् औसतस्य तुल्यकालिकरूपेण मन्दतरः परिवर्तनः प्रवृत्तिपरिवर्तनस्य दिशां अधिकसटीकरूपेण निर्धारयितुं साहाय्यं करोति